|
nadī | sarasvatī, brahmanadī, plakṣajātā, plakṣādevī, brahmasatī, vedagarbhā, siṃdhumātā, sindhumātā, kuṭilā  pañjābaprāntasya prācīnā nadī। sarasvatyāḥ gaṇanaṃ bhāratasya bṛhatyāṃ nadyāṃ bhavati।
|
nadī | dyutiḥ, ābhā, dīptiḥ, ratnadyutiḥ, ratnadīptiḥ, ratnaprabhā, ratnakiraṇaḥ, prakāśaḥ  ratnasya śobhā prakāśaḥ ca। saḥ cauraḥ tasya suvarṇakārasya āpaṇād prāptānām ratnānāṃ dyutiṃ dṛṣṭvā harṣabharitaḥ abhavat।
|
nadī | sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ  bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ। sāgare mauktikāni santi।
|
nadī | gaṅgā, mandākinī, jāhnavī, puṇyā, alakanandā, viṣṇupadī, jahnutanayā, suranimnagā, bhāgīrathī, tripathagā, tistrotāḥ, bhīṣmasūḥ, arghyatīrtham, tīrtharījaḥ, tridaśadīrghikā, kumārasūḥ, saridvarā, siddhāpagā, svarāpagā, svargyāpagā, khāpagā, ṛṣikulyā, haimavratī, sarvāpī, haraśekharā, surāpagā, dharmadravī, sudhā, jahnukanyā, gāndinī, rudraśekharā, nandinī, sitasindhuḥ, adhvagā, ugraśekharā, siddhasindhuḥ, svargasarīdvarā, samudrasubhagā, svarnadī, suradīrghikā, suranadī, svardhunī, jyeṣṭhā, jahnusutā, bhīṣmajananī, śubhrā, śailendrajā, bhavāyanā, mahānadī, śailaputrī, sitā, bhuvanapāvanī, śailaputrī  bhāratadeśasthāḥ pradhānā nadī yā hindudharmānusāreṇa mokṣadāyinī asti iti manyante। dharmagranthāḥ kathayanti rājñā bhagīrathena svargāt gaṅgā ānītā।
|
nadī | campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi। tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
|
nadī | nadī, sarit, taraṅgiṇī, śaivalinī, taṭinī, dhunī, srotasvatī, dvīpavatī, sravantī, nimnagā, āpagā, srotasvinī, srotovahā, sāgaragāminī, apagā, nirjhariṇī, sarasvatī, samudragā, kūlaṅkaṣā, kūlavatī, śaivālinī, samudrakāntā, sāgaragā, rodhovatī, vāhinī  jalasya saḥ pravāhaḥ yaḥ parvatāt ārabhya viśiṣṭamārgeṇa sāgaraṃ prati gacchati। parvatapradeśe pāṣāṇasikatādiṣu nadī mārgam ākramati ।/ pāṇineḥ na nadī gaṅgā yamunā na nadī sthalī।
|
nadī | kṛṣṇānadī  bhāratasya dakṣiṇadiśi vartamānā ekā nadī। kṛṣṇānadyāṃ nāgārjunasāgaranāmā jalabandhakaḥ asti।
|
nadī | mandākinī, ākāśagaṅgā, svarganadī, nabhonadī, divyasaritā, suranadī, viyadgaṅgā, svarnadī, suradīrghikā, svarṇapadmā, sureśvarī  svarge vartamānā gaṅgāyāḥ dhārā। pūrvajān trātuṃ bhagīrathena tapasyāṃ kṛtvā mandākinī pṛthivyām ānītā।
|
nadī | yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanatanūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailajā, sūryasutā, tapanatanayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā  bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā। sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
|
nadī | cambalanadī, carmāvatī  madhyabhārate vartamānā nadī। grīṣmakāle cambalanadyaḥ jalastaraṃ nyūnībhavati।
|
nadī | pracchannadīpaḥ, gūḍhadīpaḥ, āvṛttadīpikā, kośasthadīpaḥ, ākāśadīpaḥ, ākāśapradīpaḥ  upakaraṇaviśeṣaḥ-saḥ dīpaḥ yasyopari kācabhājanaṃ asti tathā ca yasya nimnabhāge tailapātram asti। rāmaḥ dīpam avajyotya adhyayanārthe samupaviṣṭaḥ।
|
nadī | catura, caturaka, nipuṇa, niṣṇa, niṣṇāta, viśārada, paṭu, pravīṇa, prājña, vicakṣaṇa, vidagdha, paṭumati, paṭiṣṭha, paṭīyas, peśala, praṇata, pratīta, aṇuka, abhijña, ullāgha, ṛbhu, ṛbhumat, ṛbhuṣṭhira, ṛbhva, ṛbhvan, ṛbhvas, karaṇa, karmaṭha, karmaṇya, kalāpa, kaliṅga, kalya, kārayitavyadakṣa, kuśala, kuśalin, kṛtakarman, kṛtamukha, kṛtin, kṛtnu, kriyāpaṭu, cheka, chekala, chekāla, tūrṇi, tejīyas, dhīvan, dhīvara, dhṛtvan, dhṛṣu, nadīṣṇa, nayaka, nāgara, nāgaraka, nāgarika, nirgranthaka, nirgranthika, proha, prauṇa, bahupaṭa, budha, budhda, matimat, manasvin, marmajña, vijña, viḍaṅga, vidura, vidvala, śikva, sudhī, suvicakṣaṇa, samāpta  yaḥ cāturyeṇa kāryaṃ karoti। catureṇa ārakṣakeṇa aparāddhānāṃ ekaḥ saṅghaḥ gṛhītaḥ।
|
nadī | nadīdohaḥ  nadyādīn ṅattarituṃ gṛhītaṃ dhanam। nāvikaḥ janebhyaḥ nadīdohaṃ gṛhṇāti।
|
nadī | vipāśā, vipāṭ, vyāsanadī  uttarabhārate vartamānā ekā nadī। vipāśā himālayāt prabhavati arabasāgaraṃ ca gacchati।
|
nadī | cinābanadī  jammū-kaśmīre vartamānā nadī। cinābanadī arabasya ākhāte vahati।
|
nadī | śutudrī, śitadruḥ, satalajanadī  pañjābaprānte vartamānā ekā nadī। pañjābaprānte vartamāneṣu pañcasu nadīṣu ekā śutudrī asti।
|
nadī | araṇī, śrīparṇam, agnimanthaḥ, kaṇikā, gaṇikārikā, jayā, araṇiḥ, tejomanthaḥ, havirmanthaḥ, jyotiṣkaḥ, pāvakaḥ, vahnimanthaḥ, mathanaḥ, agnimathanaḥ, tarkārī, vaijayantikā, araṇīketuḥ, śrīparṇī, karṇikā, nādeyī, vijayā, anantā, nadījā  himālayeṣu vartamānaḥ vṛkṣaviśeṣaḥ yasya khādyaṃ phalaṃ bhavati evaṃ tasya bījamapi upayogāya vartate। araṇī tu auṣadhavṛkṣaḥ bhavati।
|
nadī | atriḥ, atrinadī  ekā nadī। atriḥ śuṣkā jātā।
|
nadī | kedārakanadī  gaḍhavālaprānte vartamānā ekā nadī। asmābhiḥ kedārakanadyāṃ snānaṃ kṛtam।
|
nadī | divaṅganadī  nadīviśeṣaḥ। divaṅganadī āsāmaprānte pravahati।
|
nadī | mekāḍa़्ganadī  eśiyāmahādvīpe vahamānā ekā nadī। mekāḍa़ganadī viyatanāmadeśasya dakṣiṇāt bhāgāt vahantī dakṣiṇe cīnadeśe sāgare vilīnā bhavati।
|
nadī | bāghamatī, bāgamatī nadī  nepāladeśasya samatale bhāge tathā ca bihārapradeśe pravahantī nadī। bāgamatī bihāraprānte mithilā kṣetre vartate।
|
nadī | cakranadī, gaṇḍakanadī  ekā nadī। cakranadī nepāladeśe bihāradeśe ca pravahati।
|
nadī | khaḍakaīnadī  ekā nadī। khaḍakaīnadī jhārakhaṇḍapradeśasya naiṛtidiśi vartamānā nadī।
|
nadī | sindhuḥ, sindhunadī  yamunāyāḥ ekā upanadī। asmākaṃ grāmaḥ sindhoḥ taṭe sthitaḥ।
|
nadī | nadīkūlam, taṭam, naṭaḥ, kūlam, nadītaṭam  nadyāḥ tyaktaṃ kṣetram। nadīkūleṣu bahūnāṃ saṃskṛtīnām udayaḥ jātaḥ।
|
nadī | kābulanadī, kābulā  aphagānistānadeśasya ekā pramukhā nadī। aleksaṇḍaraḥ kābulanadyāḥ mārgeṇa bhāratam āgataḥ।
|
nadī | kena, kenanadī  yamunāyāḥ ekā sahāyyikā nadī। kena iti nāmnī nadī madhyapradeśāt ārabhyate tathā ca uttarapradeśe yamunāyāṃ vilīyate।
|
nadī | parāgve-nadī  dakṣiṇa-amerīkā-deśasya ekā nadī; parāgve-nadī brājhīlaprānte asti
|
nadī | godāvarīnadī  mahārāṣṭrarājyasya nagaraviśeṣaḥ। godāvarīnadyāḥ pravāhaḥ nāndeḍanagarāt api gacchati।
|
nadī | hiraṇyanadī  nadīviśeṣaḥ। tīrthayātrāyām asmābhiḥ kapilānadyāḥ hiraṇyanadyāḥ sarasvatyāḥ ca saṅgame snānaṃ kṛtam।
|
nadī | garuḍagaṅgā, garuḍagaṅgānadī  nadīviśeṣaḥ yā alakanandānadyāṃ milati। garuḍagaṅgā uttarāñcale vahati।
|
nadī | māhīnadī, māhī  bhāratīyā nadī। māhīnadī mālavākṣetrasya pratīcaḥ diśaḥ vahati khambhāte milati ca।
|
nadī | tīstānadī  sikkima-rājye vartamānā nadī। kṣepaṇikaḥ tīstānadyāṃ majjantaṃ manuṣyam arakṣat।
|
nadī | raṅgitanadī  sikkima-rājye vahantī nadī। raṅgitanadī ante tīstānadīṃ gacchati।
|
nadī | pārvatīnadī  mālavākṣetre vahantī nadī। pārvatīnadī cambalanadyāḥ sahāyyikā nadī asti।
|
nadī | hugalī, hugalīnadī  bhāratadeśe vartamānā nadī। kolakātānagaraṃ hugalyāḥ taṭe sthitam asti।
|
nadī | padmā, padmānadī  baṃgalādeśe vartamānā nadī। padmāyāḥ jalāplavanena kadācit paścimabaṅgālarājyasya murśidābādamaṇḍalaṃ tathā nādiyāmaṇḍalaṃ prabhāvitaṃ bhavati।
|
nadī | tamasā, tamasānadī  paurāṇikī nadī। tamasāyāḥ varṇanaṃ rāmāyaṇe asti।
|
nadī | dayā-nadī  orisā-prāntasya ekā nadī; dayā-nadī bhuvaneśvaranagaryām asti
|
nadī | doyāṅganadī  nāgālaॅṇḍarājyasya pramukhā nadī। doyāṅganadī brahmaputrasya sahāyyikā nadī asti।
|
nadī | dhanasirīnadī  nāgālaॅṇḍarājyasya pramukhā nadī। dhanasirīnadyāṃ paryaṭakāḥ naukāvihārasya ānandam anubhavanti।
|
nadī | dikhunadī  nāgālaॅṇḍarājyasya pramukhā nadī। dikhunadyāṃ nirmitayā jalavidyudyojanayā nāgālaॅṇḍarājyasya bṛhat bhāgaḥ anugṛhītaḥ।
|
nadī | kyaṃśīnadī  meghālaye vartamānā nadī। kyaṃśīnadyāḥ jalasya upayogaḥ vidyutaḥ nirmāṇe api bhaviṣyati।
|
nadī | lohitanadī  aruṇācalapradeśe vartamānā nadī। lohitanadī lohitamaṇḍalāt vahati।
|
nadī | kāmeṅganadī  aruṇācalapradeśe vartamānā nadī। kāmeṅganadī brahmaputrasya mukhyā sahāyyikā nadī asti।
|
nadī | pāchukanadī  aruṇācalapradeśe vartamānā nadī। pāchukanadī kāmeṅganadyāḥ mukhyā sahāyyikā nadī asti।
|
nadī | tuīvāīnadī  maṇipūre vartamānā nadī। maṇipūrasya ekasmin bhāge tuīvāīnadyāḥ tathā barākanadyāḥ saṅgamaḥ asti।
|
nadī | bāṇagaṅgānadī  rājasthānarājye vartamānā nadī yasyāḥ prabhavaḥ jayapuranagarasya samīpasya parvatāt asti। bāṇagaṅgānadī ante āgrāyāṃ yamunānadīṃ milati।
|
nadī | gambhīrīnadī  rājasthānarājyasya mādhopurasya parvatebhyaḥ prabhavantī nadī। gambhīrīnadī āgrāmaṇḍale yamunānadīṃ milati।
|
nadī | lūnīnadī  rājasthānarājye vartamānā nadī। lūnīnadī rājasthānarājyāt gujarātarājye praveśati।
|
nadī | mādīnadī  madhyapradeśe dhāramaṇḍalasya vindhyācalaparvatāt uhyamāṇā nadī। mādīnadī rājasthānarājyāt gujarātarājye praveśati।
|
nadī | jokhamanadī  rājasthānarājye vartamānā nadī। jokhamanadī ante somanadīṃ milati।
|
nadī | khārīnadī  rājasthānarājye vartamānā nadī। khārīnadī ajameramaṇḍalāt vahati।
|
nadī | bāgalīnadī  rājasthānarājye vartamānā nadī। bāgalīnadī cittauḍa़gaḍamaṇḍalāt vahati।
|
nadī | posāliyānadī  rājasthānarājye vartamānā nadī। posāliyānadī sirohīmaṇḍalāt vahati।
|
nadī | mahānadī  chattīsagaḍarājye tathā uḍīsārājye vartamānā nadī। mahānadyāḥ pravāhaḥ dakṣiṇadiśaḥ uttaradiśi asti।
|
nadī | misīsipīnadī  amerikādeśasya ekā mukhyā nadī। misīsipīnadyāḥ gaṇanā jagataḥ mukhyāsu nadīṣu kriyate।
|
nadī | volgā, volgānadī  rūsa-deśasya ekā nadī। volgā nadī mahattarā asti
|
nadī | brāhmaṇī-nadī  ekā nadī; brāhmaṇī orisā tathā ca bihāraprānte asti
|
nadī | nadīmukham  yatra nadī sāgaraṃ praviśati। nadīmukhe jalaṃ sāgarāt madhu kintu nadījalāt kṣāraṃ vartate।
|
nadī | niścalā, niścalānadī  paurāṇikī nadī। niścalāyāḥ varṇanaṃ matsyapurāṇe asti।
|
nadī | mahāgaṅgā, mahāgaṅgānadī  paurāṇikī nadī। mahāgaṅgāyāḥ varṇanaṃ mahābhārate asti।
|
nadī | niścirā, niścirānadī  paurāṇikī nadī। niścirāyāḥ varṇanaṃ mahābhārate asti।
|
nadī | niṣadhāvatī, niṣadhāvatīnadī  paurāṇikīnadīviśeṣaḥ yasyāḥ prabhavaḥ vindhyaparvatāt asti iti manyate। niṣadhāvatyāḥ varṇanaṃ mārkaṇḍeyapurāṇe asti।
|
nadī | brahmamedhyā, brahmamedhyānadī  paurāṇikī nadī। brahmamedhyāḥ varṇanaṃ mahābhārate asti।
|
nadī | mahāprabhā, mahāprabhānadī  ekā paurāṇikī nadī। mahāprabhāyāḥ varṇanaṃ naikeṣu dhārmikeṣu grantheṣu asti।
|
nadī | suprabhātā, suprabhātānadī  ekā paurāṇikī nadī। suprabhātā pavitrā nadī āsīt iti varṇitam asti।
|
nadī | suprayogā, suprayogānadī  ekā paurāṇikī nadī। suprayogāyāḥ varṇanaṃ vāyupurāṇe asti।
|
nadī | sumaṅgā, sumaṅgānadī  paurāṇikī nadī। sumaṅgāyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | surajā, surajānadī  paurāṇikī nadī। surajāyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | surathānadī, surathā  paurāṇikī nadī। surathānadyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | mahāgaurīnadī, mahāgaurī  paurāṇikī nadī। mahāgaurīnadī pavitrā nadī iti manyate।
|
nadī | vaigānadī  nadīviśeṣaḥ। vaigānadī dakṣiṇabhārate pravahati।
|
nadī | senanadī  perisanagare vartamānā nadī। perisanagaraṃ senanadyāḥ taṭe sthitam asti।
|
nadī | parṇasānadī, veṇānadī  paurāṇikanadīviśeṣaḥ। parṇasānadyāḥ ullekhaḥ rāmāyaṇe prāpyate।
|
nadī | karanālīnadī, karanālī  nadīviśeṣaḥ। karanālīnadyāḥ prabhavaḥ kailāśaparvatāt manyate।
|
nadī | johilānadī, johilā  bhāratīyā nadī। johilānadyāḥ prabhavaḥ amarakaṇṭake asti।
|
nadī | ḍainyūbanadī  yuropakhaṇḍe vartamānā nadī। prākṛtikīṃ sundaratām anubhavituṃ ḍainyūbanadyāḥ taṭe kālaḥ yāpayituṃ śakyate।
|
nadī | paravananadī  bhāratīyā nadī। paravananadyāḥ taṭe vartamānaḥ rājñā bhīmadevena nirmitasya durgasya avaśeṣāḥ darśanīyāḥ santi।
|
nadī | ghaggaranadī  bhāratasya rājasthānaprāntasya nadīviśeṣaḥ। ghaggaranadyāḥ jalaplāvanena naike grāmāḥ prabhāvitāḥ bhavanti।
|
nadī | vaigaīnadī, vaigaī  bhāratīyā nadī। madurainagaram vaigaīnadyāḥ taṭe sthitam asti।
|
nadī | liḍḍaranadī  kaśmīre vartamānā nadī। liḍḍaranadyāṃ matsyabandhanaṃ kartuṃ śakyate।
|
nadī | veṇṇānadī  mahārāṣṭrarājye vartamānā nadī। veṇṇānadyāḥ prabhavaḥ mahābaleśvare asti।
|
nadī | ṭāigrisanadī  prācīnasya mesopoṭāmiyākṣetrasya pūrvasyāṃ diśi vartamānā nadī। ṭāigrisanadī irākadeśāt sīriyādeśāt ca vahati।
|
nadī | aruṇanadī  himālaye vartamānā nadī। yātrikāḥ aruṇanadyāḥ taṭe viśrāmaṃ kurvanti।
|
nadī | aruṇānadī  nadīviśeṣaḥ। rāmakuṇḍe aruṇānadī godāvarīnadyāṃ milati।
|
nadī | mānasānadī  paurāṇikī nadī। mānasānadyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | arjunīnadī, karatoyānadī  himālaye vartamānā nadī। arjunīnadī gaṅgānadyāṃ sammilati।
|
nadī | morādiphlunadī  bhāratīyā nadī। kājīraṅgodyānasya dakṣiṇadiśi morādiphlunadī vahati।
|
nadī | diphlunadī  bhāratīyā nadī। diphlunadī kājīraṅgodyānāt vahati।
|
nadī | sīnānadī  bhāratīyānadī। sīnānadyāḥ taṭe ahamadanagaram adhiṣṭhitam asti।
|
nadī | ṛṣikulyānadī  paurāṇikī nadī। ṛṣikulyānadyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | vijarānadī  paurāṇikānadī। vijarānadī brahmaloke vahati।
|
nadī | nicitānadī  paurāṇikī nadī। nicitānadyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
nadī | maṇijalānadī  paurāṇikī nadī। maṇijalāyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | pūrṇānadī  bhāratadeśasya keralarājyasya nadī। pūrṇānadyāḥ taṭe sthite grāme śaṅkarācāryasya janma abhavat।
|
nadī | kālīnadī  bhāratīyānadī। kālīnadī himālayāt prabhavati।
|
nadī | muktimatīnadī  paurāṇikī nadī। muktimatīnadyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | śatabalānadī  paurāṇikī nadī। śatabalānadyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | vedaśrutinadī  paurāṇikī nadī। vedaśrutinadyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | vedasmṛtānadī, vedasmṛtinadī  paurāṇikī nadī। vedasmṛtānadyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | vedāśvānadī  paurāṇikī nadī। vedāśvānadyāḥ varṇanaṃ mahābhārate prāpyate।
|
nadī | mūlīnadī  paurāṇikī nadī। mūlīnadyāḥ varṇanaṃ dharmagrantheṣu prāpyate।
|
nadī | vaitaraṇīnadī  uḍīsārājyasya nadī। vaitaraṇīnadī pavitrā manyate।
|
nadī | ātreyīnadī  prācīnā nadī yā adhunā dīnājapūramaṇḍale asti। ātreyīnadyāṃ nirmitasya setoḥ nāma sarojaḥ asti।
|
nadī | gomatīnadī, vāśiṣṭhī  bhāratīyā nadī yā uttarapradeśarājye vahati tathā gaṅgānadyāḥ sahāyikā asti। gomatīnadyāḥ varṇanaṃ purāṇeṣu api asti।
|
nadī | indrāvatīnadī  bhāratīyā nadī yā utkalaprāntāt prabhūya chattīsagaḍarājye vahati। indrāvatīnadyāḥ dairghyam anumānataḥ 240 krośakam iti asti।
|
nadī | ṭonsanadī  yamunānadyāḥ sahāyikā nadī। ṭonsanadī deharādūnanagarāt anumānataḥ 50-60 kilomīṭaraṃ dūre yamunānadīṃ milati।
|
nadī | tavānadī  bhāratīyā nadī। madhyapradeśarājyasya hośaṅgābadamaṇḍale tavānadyāḥ tathā narmadānadyāḥ saṃyogaḥ bhavati।
|
nadī | punapunanadī  bhāratīyā nadī। punapunanadī bihārarājyāt vahati।
|
nadī | pennāranadī  bhāratīyā nadī yā karnāṭakarājyāt baṅgālarājyasya akhātaparyantaṃ vahati। pennāranadyāḥ jalasya upayogaḥ secanādiṣu kāryeṣu kriyate।
|
nadī | pāpādhananadī  bhāratīyā nadī। pāpādhananadī pennāranadyāḥ sahāyikā asti।
|
nadī | citrāvatīnadī  bhāratīyā nadī। citrāvatīnadī pennāranadyāḥ sahāyikā nadī asti।
|
nadī | baigaīnadī  bhāratīyā nadī। dakṣiṇabhāratadeśāt baigaīnadī vahati।
|
nadī | mahānandānadī  bhāratīyā nadī। mahānandānadī baṅgālarājyāt vahati।
|
nadī | mūṭhānadī  bhāratīyā nadī। mūṭhānadī atīva pradūṣitā asti।
|
nadī | mūlānadī  bhāratīyā nadī। mūlānadī mahārāṣṭrarājyāt vahati।
|
nadī | mūsīnadī  bhāratīyā nadī। mūsīnadī kṛṣṇānadyāḥ sahāyikā nadī asti।
|
nadī | maironīnadī  dakṣiṇa-amerikādeśasya nadī। maironīnadī phrānsīsīguyānā iti upaniveśasya sūrīnāmadeśasya madhyabhāgāt vahati।
|
nadī | pleṭanadī  amerikādeśe paścimakṣetre vartamānā nadī। pleṭanadī prāyaḥ pañcaśata kilomīṭaraparimāṇaṃ paritaḥ gacchati।
|
nadī | syandikānadī  paurāṇikī nadī। rāmāyaṇasya anusāreṇa syandikānadī kauśalarājyasya dakṣiṇadiśi vahati sma।
|
nadī | nadīkāntaḥ, hijjalavṛkṣaḥ, niculaḥ, ijjalaḥ, piculaḥ, ambujaḥ, ghanadaḥ, kāntaḥ, jalajaḥ, dīrghapatrakaḥ, nadīlaḥ, raktakaḥ, kārmukaḥ  sāṃvatsaraḥ vṛkṣaḥ yaḥ nadītaṭe samudrataṭe vā prāpyate। niyamakartā nadīkāntasya chedanaṃ kartuṃ sammataḥ nāsti।
|
nadī | irāvatīnadī  brahmadeśe vartamānā nadī। brahmadeśasya anyāsu nadīṣu irāvatīnadī dīrghā vartate।
|
nadī | ḍelāveyaranadī  amerikādeśe vahantī nadī। ḍelāveyaranadī pensilaveniyārājyāt sravati।
|
nadī | nārāyaṇī, nārāyaṇīnadī  ekā nadī। nārāyaṇī nepāladeśe bhāratadeśe ca sravati।
|
nadī | airāvatanadī  ekā nadī । airāvatanadī varṇanam harivaṃśe vartate
|
nadī | kapilanadī  nadīviśeṣaḥ । kapilanadyāḥ varṇanam mahābhārate vartate
|
nadī | kuṇḍanadī  ekā nadī । grāmād bahiḥ kuṇḍanadī vahati
|
nadī | vinadī  nadīviśeṣaḥ । vinadyāḥ varṇanaṃ mahābhārate asti
|
nadī | viśvāmitranadī  nadīviśeṣaḥ । mahābhārate viśvāmitranadyāḥ varṇanaṃ prāpyate
|
nadī | nadī  vṛttaviśeṣaḥ । nadī nāmnā dve vṛtte santi
|
nadī | vetranadī  ekā nadī । vetranadyāḥ ullekhaḥ divyāvadānam iti granthe bhavati
|
nadī | vainadī  ekā nadī । vainadyāḥ varṇanaṃ viṣṇupurāṇe asti
|
nadī | kuṇḍanadī  ekā nadī । grāmād bahiḥ kuṇḍanadī vahati
|
nadī | mahānadī  ekā nadī । lāṭyāyanena mahānadī parigaṇitā
|
nadī | kuṇḍanadī  ekā nadī । grāmād bahiḥ kuṇḍanadī vahati
|
nadī | saralanadī  ekā nadī । saralanadyāḥ ullekhaḥ kośe vartate
|
nadī | sukumāranadī  ekā nadī । sukumāranadyāḥ ullekhaḥ mahābhārate vartate
|
nadī | girinadī  ekā naganimnagā । girinadyāḥ ullekhaḥ kośe vartate
|
nadī | umāgurunadī  ekā nadī । umāgurunadyāḥ ullekhaḥ harivaṃśe asti
|
nadī | dyunadīsaṅgamaḥ  ekaṃ tīrthasthānam । dyunadīsaṅgasya ullekhaḥ kośe vartate
|
nadī | nadīkadambaḥ  ekaḥ kṣupaḥ । nadīkadambasya ullekhaḥ koṣe asti
|
nadī | nadījaḥ  ekaḥ kṣupaḥ । nadījasya ullekhaḥ koṣe asti
|
nadī | dyunadīsaṅgamaḥ  ekaṃ tīrthasthānam । dyunadīsaṅgamasya ullekhaḥ rasikaramaṇe asti
|