naś or naṃś - cl.1 P. A1. n/aśati - , te - (Aorist ānat - , -naṭ - -anaṣṭām - , -nak - [in pra -ṇak - ] imperative -n/akṣi - ; A1. 1. sg. n/aṃśi - preceding naśīmahi - ; infinitive mood -n/aśe - ), to reach, attain, meet with, find [ confer, compare 1. aś - and nakṣ - ; Latin nac-tussum; Lithuanian ne4szti; Slavonic or Slavonian nesti; Gothic gana7hs; German genug; Anglo-Saxon gena7h; English enough.] naś cl.4 P. ( ) n/aśyati - (rarely te - and cl.1.P. n/aśati - , te - ; perfect tense nanāśa - ,3. plural neśur - ; Aorist anaśat - etc.; aneśat - , n/eśat - [ confer, compare on ]; future naśiṣyati - ; naṅkṣyati - , te - [cond. anaṅkṣyata - ] ; naśitā - ; naṃṣṭā - ; naṅgdhā - ; infinitive mood naśitum - , naṃṣum - grammar ; ind.p. naśitvā - , naṣṭva - , naṃṣṭvā - ) to be lost, perish, disappear, be gone, run away etc. ; to come to nothing, be frustrated or unsuccessful etc.: Causal nāś/ayati - , Epic also te - (Aorist -anīnaśat - ; dative case infinitive mood -nāśayadhyai - ) to cause to be lost or disappear, drive away, expel, remove, destroy, efface etc. ; to lose (also from memory), give up ; to violate, deflower (a girl) ; to extinguish (a fire) ; to disappear (in mā - nīnaśah - and naśuḥ - ) : Desiderative ninaśiṣati - or ninaṅkṣati - (confer, compare ninaṅkṣu - ) ; Desiderative of Causal nināśayiṣati - , to wish to destroy : Intensive nānaśyate - or nānaṃṣṭi - grammar ([ confer, compare Greek ; Latin nex,nocere]) . naś mfn. perishing (in jīva - - q.v ) naś aSee dur -ṇaśa - , dū -ṇaśa - . naś am. destruction (see 2. nāśa - ). naś ākam. a kind of crow naś aktif. inability naś anan. disappearing, escaping naś anan. loss naś āyaNom. P. yati - , to reach, attain to (accusative ) naś eṣamfn. without remainder, entire, all naś itṛmfn. one who disappears or destroys (see naṃṣṭṛ - ). naś ubhamfn. unpleasant, inauspicious naś varamf(ī - )n. perishing, perishable, transitory etc. naś varamf(ī - )n. destructive, mischievous naś varatvan. perishableness, transitoriness naś yatmf(antī - )n. perishing, being destroyed etc. naś yatprasūti f. a female bearing a dead child naś yatprasūtikāf. a female bearing a dead child abhijñānaś akuntala n. title of a play of kālidāsa - id est (the nāṭaka - or play) on the subject of"token-(recognized)- śakuntalā - " abhimānaś ālin mfn. proud, arrogant abhimānaś ūnya mfn. void of conceit, humble. abhinaś (Aorist subjunctive 3. sg. -naṭ - ) to attain, reach abhivādanaś īla mfn. one who habitually salutes, respectful. acchānaś to come near adhāsanaś āyin mfn. (for adha - - ās - ) sitting or lying on the ground, adhiṣṭhānaś arīra n. the intermediate body which serves to clothe and support the departed spirit during its several residences in the pitṛ -loka - or world of spirits (also called the preta -śarīra - ). agnyādhānaś arkarā f. plural (figuratively) bad performance of the agnyādheya - anaś ana n. abstinence from food, fasting (especially as a form of suicide adopted from vindictive motives) anaś ana mfn. fasting. anaś anatā (anaśan/a - - ) f. not eating anaś anāya mfn. not hungry anaś ita n. condition of not having eaten, fasting. anaś nāna mf(ā - )n. not eating. anaś nantsāṅgamana m. the sacrificial fire in the sabhā - (which is approached before breakfast) anaś nat mfn. not eating anaś ru mfn. tearless anaś va mfn. having no horse or horses ([ see ]) anaś va m. something that is not a horse anaś vadā (/an -/aśva - - ) mfn. one who does not give horses anaś van m. Name of parīkṣit - 's father anaś vara mfn. imperishable. annaś eṣa m. leavings, offal. annaś ubha mfn. pleasant through food, anugānaś as (ind. ) anuṣṭhānaś arīra n. (in sāṃkhya - philosophy ) the body which is intermediate between the liṅga - - or sūkṣma - - and the sthūla -śarīra - (generally called the adhiṣṭhāna -śarīra - q.v ) anuvinaś to disappear, perish, vanish after or with another (accusative ) apanaś "to disappear", Imper. -naśya - , be off āpānaś ālā f. a tavern, liquor shop āpyāyanaś īla mfn. capable of satisfying. arjunaś irīṣa n. the plants Terminalia Arjuna and śirīṣa - (q.v ), (gaRa gavā śvā di - q.v ) aśanānaś ana n. eating and fasting aśvacalanaś ālā f. a riding-house āśvalāyanaś ākhā f. the school of āśvalāyana - . ( āśvalāyanaśākhin khin - mfn. belonging to the school of āśvalāyana - .) āśvalāyanaś ākhin mfn. āśvalāyanaśākhā āśvāsanaś īla mfn. disposed to encouraging another, āśvāsanaś īlatā (f. ) avabhāsanaś ikhin m. Name of a nāga - demon avācinaś īrṣan mf(rṣṇ/ī - )n. having the head turned downwards, headlong avanaś (perf. 3. plural -neśuḥ - ) to disappear, perish avaśīnaś yāna mfn. coagulated baddhaśrotramanaś cakṣus mfn. having ears and mind and eyes fixed on (locative case ) bahuprajñānaś ālin mfn. possessed of much knowledge baudhāyanaś ikṣā f. Name of work baudhāyanaś rautaprayogasāra m. Name of work bhagnaś akti mfn. one whose strength is broken bhagnaś ṛṅga mfn. equals -viṣāṇaka - (varia lectio ) bhaktisaṃvardhanaś ataka n. Name of work bhayasthānaś ata n. plural hundreds of occasions of danger bhinnaś akṛt mfn. equals -varcas - bhuvanaś āsin m. "world-ruler", a king, prince bodhāyanaś rauta n. Name of work bodhicittotpādanaś āstra n. Name of work bradhnaś va m. Name of a prince (wrong reading for bradhnā śva - or vadhry -aśva - ?) bṛhattuhinaś arkara mfn. full of great lumps of ice buddhajñānaś rī m. Name of a Buddhist scholar chinnaś āsa mfn. breathing at irregular intervals chinnaś āsa m. interrupted or irregular breathing, . dānaś alā f. hall for almsgiving dānaś ālin mfn. rich in gifts dānaś ālin mfn. wet with rut-fluid dānaś auṇḍa mfn. "intoxicated with giving", very liberal dānaś īla mfn. liberally disposed dānaś īla m. Name of a translator of dānaś ūra m. equals -vīra - dānaś ūra m. Name of a bodhisattva - (varia lectio sūra - ) daśanaś ikhara the point of a tooth, dhanaś rī f. Name of a woman dhānaś rī f. (in music) Name of a rāga - . dhanayauvanaś ālin mfn. endowed with wealth and youth dhyānaś ataka n. Name of work dhyānaś īlā f. Name of a Buddhist goddess. drumaratnaś ākhāprabha m. Name of a prince of the kiṃ -nara - s duḥsvapnaś ānti f. (literally =the next) Name of work durlaṅghanaś akti mfn. of insurmountable power duṣṭarajodarśanaś ānti f. Name of work dyumnaś ravas (mn/a - - ) mfn. producing a strong or clear sound, . ghanaś abda m. "cloud-noise", thunder ghanaś ṛṅgī f. Odina pinnata ghanaś yāma m. "dark like a cloud (see ) ", kṛṣṇa - ghanaś yāma m. rāma - ghanaś yāma m. Name of a copyist (of the last century). hananaś īla mfn. of a murderous disposition, cruel havanaś rut mfn. listening to or hearing invocations hayavāhanaś aṃkara m. Bauhinia Variegata janaś rī mfn. coming to men (pūṣan - ) ( ) . janaś rī f. beautiful women (coll.), janaś ruta m. "known among men", Name of a man janaś rutā f. Name of a woman janaś ruta f. see jānaśruti - . jānaś ruteya m. (fr. jana -śrutā or jānaśruti - ) Name of aupāvi - or upāvi - janaś ruti f. rumour, news jānaś ruti m. patronymic fr. jana -śruta - jinaś āsana n. the doctrine of buddha - jinaś ataka n. Name of work by jambu -kavi - . jinaś atapañjikā f. Name of work by śamba -sādhu - . jinaś ekhara m. Name of the founder of the 2nd subdivision of the kharatara -gaccha - of the Jain community. jinaś rī m. Name of a king jīvanaś mfn. (Nominal verb -n/aṭ - ;also -nak - [ equals jivasya nāśa - ] , ) [a sacrifice] in which living beings are killed jñānaś akti f. "intellectual faculty" jñānaś aktimat mfn. possessing intellectual faculty jñānaś āstra n. the science of fortune-telling jñānaś reṣṭha mfn. pre-eminent in wisdom jñānaś rī m. Name of a author kāñcanaś ṛṅga n. Name of a mythical town kāñcanaś ṛṅgin mfn. golden-peaked kavijanaś evadhi Name (also title or epithet) of a lexicon kṛtsnaś as ind. wholly, entirely, altogether kṣudhānaś ana n. "allaying hunger", food lagnaś uddhi f. auspiciousness of the signs etc. for the commencement of any contemplated work lāṭyāyanaś rautasūtra n. the śrauta -sūtra - of lāṭyāyana - . madanaś alākā f. Turdus Salica (equals sārikā - ) madanaś alākā f. the female of the Indian cuckoo madanaś alākā f. an aphrodisiac madanaś ikhipīḍā f. the pain of the fire of love madhusūdanaś ikṣā f. Name of work mādhyaṃdinaś ākhā f. the school of the mādhyaṃdina - s ( mādhyaṃdinaśākhīya khīya - . mfn. belonging to it) mādhyaṃdinaś ākhīya mfn. mādhyaṃdinaśākhā mallikārjunaś riṅga n. Name of a place māṃsānaś ana n. abstinence from animal food manaś in compound for manas - . manaś cit mfn. ( 1. ci - ) piled up or constructed with the mind (equals manasā citaḥ - ) manaś cit mfn. ( 2. cit - ) thinking or reflecting in the mind (others,"knowing the heart"). mardanaś ālā f. mardana nāgajīvanaś atru m. "foe of tin", orpiment nagnaś ramaṇa ( ) ( ) m. a naked ascetic. nagnaś ravaṇa ( ) m. a naked ascetic. nālaveṣṭanaś āntiprayoga m. Name of work nartanaś ālā f. dancing-room nayanaś āṇa m. a particular ointment for the eye nirnaś only Causal -nāśayati - , (Aorist -anīnaśat - ), to drive away, remove, destroy niṣṭhīvanaś arāva m. spitting-box, spittoon nūtanaś rutigītāvyākhyā f. Name of work pallīpatanaś ānti f. Name of work pānaś auṇḍa mfn. equals -para - pīnaś roṇipayodhara mfn. having swelling hips and breasts piṇḍabhañjanaś ānti f. Name of work prācīnaś āla m. Name of a man prācīnaś āli m. Name (also title or epithet) of a teacher, prācīnaś ivastuti f. Name of an ancient hymn in praise of śiva - . pradānaś ūra m. "a hero in giving", an excessively liberal man pradānaś ūra m. Name of a bodhi -sattva - pradhānaś iṣṭa mfn. taught or laid down as of primary importance (see anvācaya -ś - ). pradyumnaś ikhara n. " pradyumna - 's peak", Name of a mountain pradyumnaś ikharapīṭhāṣṭaka n. Name of work pramlānaś arīra mfn. withered in body, having an exhausted frame praśnaś āstra n. Name of work praśnaś ataka m. Name of work praśnaś ekhara m. Name of work praśnaś iromaṇi m. Name of work praśnaś lokavalī f. Name of work pratīcīnaś iras (pratīc/īna - - ) mfn. having the head turned westward pratyakṣānumānaś abdakhaṇḍana n. Name of work pravinaś (only A1. 2.sg. future -naṅkṣyase - ), to perish utterly, be destroyed punarādhānaś rautasūsra n. Name of work punaś in compound for punar - . punaś candrā f. Name of a river punaś cara mfn. running back, returning punaś carvaṇa n. chewing the cud, ruminating punaś citi f. piling up again pūrvāṣāḍhajananaś ānti f. Name of work rajodarśanaś ānti f. Name of work rāṅkavājinaś āyin mfn. lying upon a woollen skin rasāyanaś reṣṭha m. "best of elixirs", mercury ratnaś alākā f. a sprout or sprig of jewels ratnaś āṇa m. Name of work ratnaś āstra n. Name of work ratnaś ekhara m. Name of a jaina - author (15th century) ratnaś eṇā f. Name of work ratnaś ikhaṇḍa m. Name of a mythical bird (companion of jaṭāyu - ) ratnaś ikhara m. Name of a bodhi -sattva - ratnaś ikhin m. Name of a buddha - ratnaś ilā f. mosaic (?) ratnaś rī m. Name (also title or epithet) of a tathāgata - , . sahanaś ila mfn. of a patient disposition sahasrānanaś īrṣavat mfn. having a thousand faces and heads śakunaś āstra n. "doctrine or book of omens", Name of work śākunaś āstrasāra m. Name of work śālīnaś īla mfn. having a bashful disposition or retiring nature ( śālīnaśīlatva -tva - n. ) śālīnaś īlatva n. śālīnaśīla samānaś abdā f. a kind of riddle samānaś ākhīya mfn. belonging to the same śākhā - gaRa gahā di - . samānaś ayya mfn. having the same bed ( samānaśayyatā -tā - f. ) samānaś ayyatā f. samānaśayya samānaś īla mf(ā - )n. of a similar disposition śamanaś vasṛ f. " yama - 's sister", the river yamunā - or Jumna samaśanaś anīya mfn. to be eaten together saṃnaś (only in Vedic or Veda infinitive mood saṃn/aśe - ), to reach, attain saṃśodhanaś amanīya mfn. treating of purifying and calming remedies sanaś ruta mfn. (s/ana - - ) famous of old sanaś ruta mfn. Name of a man śāṅkhāyanaś rautasūtra n. the śāṅkhāyanaś rautasūtra n. the śrauta -sūtra - of śāṅkhāyana - . sannaś arīra mfn. one whose body is wearied or exhausted sapatnaś rī f. the fortune or triumph of a rival sarasvatīvinaś ana n. the place where the river sarasvatī - disappears sarvadarśanaś iromaṇi m. Name of work sarvamantrotkīlanaś āpavimocanastotra n. Name of work sāśanānaś ana n. dual number having and not having food, that which eats and does not eat, earthly and heavenly beings śāsanaś ilā f. an edict (engraved on) stone śatrughnaś arman m. Name of an author satyavadanaś īla mfn. habitually truthful savanaś as ind. at each of the libation śmaśānaś ūla m. n. a stake used for impaling criminals in a burning-grounds snānaś ālā f. equals -gṛha - snānaś āṭī f. (wrong reading -śāṭhī - ) bathing-drawers snānaś īla mfn. fond of bathing, observing or performing ablutions (especially in sacred waters) stanaś ikhā f. "breast-point", a nipple sudarśanaś ataka n. Name of work śukanaś ā wrong reading for next sūnaś ara m. "flower-arrowed", the god of love svapnaś īla mfn. disposed to sleep, sleepy, drowsy svapnaś ukrapātā f. pollution svapnavinaś vara mf(ī - )n. evanescent as a dream syonaś ī mfn. resting on a soft couch or comfortably tuhinaś aila m. equals -giri - tuhinaś arkarā f. a piece of ice, ice unnaś (ud - - 1. naś - ) P. (subjunctive -naśat - ) to reach, obtain upasthānaś ālā f. the assembly-room (of a monastery) uttānaś aya mfn. lying on the back, sleeping with the face upwards uttānaś aya m. a little child uttānaś āyin mfn. lying on the back. uttānaś īvan mf(arī - )n. lying extended, stagnant (as water) utthānaś īla mfn. active, zealous, diligent. utthānaś īlin mfn. active, zealous, diligent. vadanaś yāmikā f. "blackness of the face", a kind of disease vāhanaś reṣṭha m. "best of draught-animals", a horse vaidhṛtijananaś ānti f. Name of work vaidhṛtivyatīpātasaṃkrāntijananaś ānti f. Name of work vaijñānaś ālika (?) m. vaiṣṇavapraśnaś āstra n. Name of work vanaś akuni m. a forest-bird, ibidem or 'in the same place or book or text' as the preceding vanaś ikhaṇḍin m. equals -barkiṇa - vanaś obhana n. "water-beautifying", a lotus-flower vanaś ṛṅgāṭa m. Tribulus Lanuginosus vanaś ṛṅgāṭaka m. Tribulus Lanuginosus vanaś ūkarī f. Mucuna Pruritus vanaś ūraṇa n. a kind of bulbous plant vanaś van m. "forest-dog", a jackal vanaś van m. a tiger vanaś van m. a civet-cat vandanaś rut mfn. listening to praise, a hearer of praises vardhanaś īla mfn. having a tendency to increase or grow, increasing, growing vicchinnaś arapātatva n. "distance of an arrow's flight" id est excessive nearness of combatants to each other vijñānaś āstra n. Name of work vijñānaś ikṣā f. Name of work vikṛtajananaś āntividhāna n. Name of a chapter of the padma -purāṇa - vinaś P. -naśati - , to reach, attain vinaś P. -naśati - , or -naśyati - (future -naśiṣyati - or -naṅkṣyati - ; infinitive mood -naśitum - or -naṃṣṭum - ), to be utterly lost, perish, disappear, vanish etc. ; to come to nothing, be frustrated or foiled ; to be deprived of (ablative ) ; to destroy, annihilate : Causal -nāśayati - (Aorist vy -anīnaśat - ), to cause to be utterly lost or ruined or to disappear or vanish etc. etc. (once in with genitive case for accusative ) ; to frustrate, disappoint, render ineffective (a weapon) ; to suffer to be lost or ruined ; (Aorist ) to be lost, perish vinaś ana n. utter loss, perishing, disappearance (with sarasvatyāḥ -Name of a district north-west of Delhi [said to be the same as kuru -kṣetra - and adjacent to the modern Paniput] where the river sarasvatī - is lost, in the sand;also sarasvatī -vin - ) vinaś anakṣetra n. the district of vinaśana - vinaś anaś vara mf(ī - )n. liable to be destroyed or lost, perishable etc. vinaś anaś varatā f. perishableness, transitoriness vinaś anaś varatva n. perishableness, transitoriness vinodanaś ata n. plural hundreds of amusements viparyastamanaś ceṣṭa mfn. having mind and actions perverted or inverted viṣaghaṭikājananaś ānti f. Name of a chapter of the vṛddha -gārgya -saṃhitā - (describing rites for averting the evil consequences of being born at one of the 4 periods of the month viṣa -ghaṭikā - ). viṣanāḍījananaś ānti f. Name of work (equals viṣa -ghaṭikā -j - ). vṛddhaśabdaratnaś ekhara m. Name of a gram. work vṛndāvanaś ataka n. Name of work vyākhyānaś ālā f. "teaching-hall", a school vyānaś i mfn. ( 1. naś - ) pervading, penetrating (with accusative ) ( among the bahu -nāmāni - ). vyānaś in mfn. equals vyāpana -śīla - vyapanaś Caus. -nāśayati - to cause to disappear or perish, drive away, remove vyatipātajananaś ānti f. Name of work yajamānaś iṣya m. the pupil of, a Brahman who defrays the expenses of a sacrifice (varia lectio ) yamalajananaś ānti f. Name of work on the purificatory ceremonies after the birth of twins. yānaś ālā f. a coach house, cart shed yānaś ayyāsanāśana n. sg. carriage and bed and seat and food yativandanaś atadūṣaṇī f. Name of work yaujanaś atika mf(ī - )n. (fr. yojana - + śata - ) one who goes a hundred yojana - s Va1rtt. 1 yaujanaś atika mf(ī - )n. one who deserves to be approached from a distance of a hundred yojana - s Va1rtt. 2 yauvanabhinnaś aiśava mfn. whose childhood is separated off by youth, passing from childhood to manhood yauvanaś rī f. the beauty of youthfulness yavanaś āstremalapraśna m. Name of work yojanaś ata n. a hundred yojana - s yugmajananaś ānti f. Name of work
naś
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaś aṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।
udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
naś
dānavīra, dānaś ūra
yaḥ udāratāpūrvakaṃ dānaṃ karoti।
rākṣasāḥ dānavīrasya śivasya upāsanayā īpsitaṃ varaṃ prāpnuvanti sma।
naś
stanāgram, stanamukham, stanamukhaḥ, stanaś ikhā, kucāgram, cūcukaḥ, cūcukam, stanavṛntaḥ, stanavṛntam, pippalakam, narmmaṭhaḥ, vṛntam
striyāḥ stanasya agrabhāgam।
asyāḥ goḥ stanāgre vraṇaḥ jātaḥ।
naś
viparitagāmin, pratigāmin, vyatikrānta, viparitagatika, parāvṛtta, prātīpika, avanatiśīla, patanaś īla, patanonmukha, pātuka, patayiṣṇu, vinipātaśīla
yaḥ avanatim uddiśya gacchati।
svasya kukarmabhireva saḥ viparitagāmī bhavati।
naś
nirābhimānin, anabhimānin, abhimānarahita, garvahīna, darpahīna, adaṃbhī, adarpī, nirahaṃkārī, ahaṃkārahīna, daṃbhahīna, nirahaṃkara, nirahaṃkṛta, ahaṃkārarahita, garvarahita, madaśūnya, amānin, aparuṣa, abhimānaś ūnya
yaḥ abhimānī nāsti।
santāḥ nirābhimāninaḥ santi।
naś
martya, naś vara, aśāśvata, nāśavat, vināśin, anitya, maraṇādhīna, martavya, nāśādhīna, kālādhīna, mṛtyadhīna
yad naśyati।
etad śarīraṃ martyam।
naś
svābhimānahīna, asvābhimānī, svābhimānaś ūnya
yaḥ svābhimānena rahitaḥ।
svābhimānahīnaḥ puruṣaḥ svābhimānam avicintya sarveṣāṃ purataḥ lāṅgulacālanaṃ karoti।
naś
udyogin, udyamin, udyamaśīla, prayatnaś īla
yaḥ prayatati।
udyoginaḥ puruṣasya kṛte kimapi asambhavaṃ nāsti। / udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti।, daivaṃ nihatyakuru pauruṣamātmaśaktyā yatne kṛte yadi na siddhyati ko'tra doṣaḥ।।(nītisāra 13)
naś
yaśaḥ, kīrtiḥ, khyātiḥ, pratiṣṭhā, maryādā, sukīrtiḥ, satkīrtiḥ, sukhyātiḥ, parikhyātiḥ, viśrutiḥ, pratiṣṭhā, viśrāvaḥ, prasiddhiḥ, prakīrtiḥ, kīrtanam, prathā, prathitiḥ, samprathī, samajñā, samājñā, pratipattiḥ, vikhyātiḥ, pravikhyātiḥ, pratikhyātiḥ, samākhyā, janaś rutiḥ, janapravādaḥ, janodāharaṇam, kīrtanā, abhikhyānam, samajyā, ājñā
dānādi-sadguṇa-prabhavād vidyā-kalādiṣu prāvīṇyād vā ādarasya bhāvanayā sahitā janeṣu śrutiḥ।
sacina teṇḍulakara mahodayena krikeṭa krīḍāyāṃ yaśaḥ dhanaṃ ca arjitam।/ mandaḥ kaviḥ yaśaḥprārthī gamiṣyāmi upahāsyatām। prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ॥
naś
kṛpaṇa, kadarya, dānavimukha, dṛḍhamuṣṭi, gāḍhamuṣṭi, adānaś īla, svalpavyayī
yaḥ vyayaparāṅmukhaḥ asti।
dhanīrāmaśreṣṭhī atīva kṛpaṇaḥ asti ekāpi mudrā na vyayitum icchati।
naś
parivartanaś īla, parivartanīya
yasmin svābhāvikarītyā parivartanaṃ jāyate।
saṃsāraḥ parivartanaśīlaḥ asti।
naś
lokodbodhanam, janaś ikṣā
lokānāṃ prabodhaḥ।
lokodbodhanena eva lokānāṃ jāgṛtiḥ sambhavati।
naś
vinīta, vinayin, saumya, saumyavṛtti, namrabuddhi, namravṛtti, namraśīla, namracetas, nirviṇṇa, nirviṇṇacetas, savinaya, sahanaś īla, vinata
yasya svabhāvaḥ mṛduḥ asti।
rameśaḥ vinītaḥ asti।
naś
vimānaś ālā
vimānānāṃ rakṣā sthitiḥ sugatiḥ ityādyarthān vinirmitā śālā।
saḥ vimānaśālāyāṃ kāryaṃ karoti।
naś
palāyin, apakramin, palāyanaś īla
yasya svabhāvaḥ palāyanam।
yuddhāt palāyinaḥ sainikāḥ senāpatinā golikayā ghātitāḥ।
naś
vidyālayaḥ, śālā, pāṭhaśālā, vidyālayam, vidyāveśma, vidyāgṛham, vidyābhyāsagṛham, vidyābhyāsaśālā, śikṣāgṛham, śikṣālayam, śikṣālayaḥ, adhyayanaś ālā, adhyayanagṛham, maṭhaḥ, āśramaḥ, avasathaḥ, avasathyaḥ
vidyāyāḥ ālayaḥ।
asmākaṃ vidyālaye ekādaśa prakoṣṭhāḥ santi/prātaḥ sarve chātrāḥ vidyālayaṃ gacchanti।
naś
amara, akṣaya, anaś vara, śāśvata, akṣara, anaṣṭa, avināśī, akṣayya, acyuta, abhaṅga
yaḥ naśvaraḥ nāsti।
ātmā amaraḥ asti।
naś
nirdhanaḥ, daridraḥ, adhanaḥ, dhanahīnaḥ, alpadhanaḥ, nirdhanakaḥ, dīnaḥ, kṣīṇadhanaḥ, dhanaś ūnyaḥ, arthahīnaḥ, niḥsvaḥ, gatārthaḥ, niṣkāñcanaḥ
durgataṃ vinirgataṃ vā dhanaṃ yasmāt।
nirdhanaḥ kaṣṭena dhanavān api bhavati।
naś
aparivartanīya, aparivartanaś īla
yaḥ parivartanaśīlaḥ nāsti।
jātasya mṛtyuḥ dhruvam iti prakṛteḥ aparivartanīyaḥ niyamaḥ।
naś
pragatiśīla, unnataśīla, vikāsaśīla, unnatiśīla, utthānaś īla, abhyutthāyī
yaḥ unnatiṃ karoti।
bhāratadeśaḥ pragatiśīlaḥ deśaḥ।
naś
lekhanaś ailī
sā viśiṣṭā vākyaracanā yā lekhakasya viśeṣatāṃ sūcayati।
lekhake lekhake lekhanaśailī bhinnā।
naś
dānaś ūra
yaḥ adhikaṃ dānaṃ dadāti।
dānaśūraḥ karṇaḥ tasya dānena eva khyātaḥ।
naś
sahiṣṇu, sahanaś īla
yaḥ sahate।
ādhunike yuge sahiṣṇuḥ puruṣaḥ durlabhaḥ।
naś
asahiṣṇu, asahanaś īla
yaḥ sahanaśīlaḥ nāsti।
asahiṣṇuḥ vyaktiḥ kasmai api na rocate।
naś
janaś ruta
yaḥ janeṣu pracalitaḥ।
mohanaḥ janaśrutāḥ kathāḥ śṛṇoti।
naś
saṃvedanaś īla
yaḥ anyasya duḥkhādīnāṃ tīvratām anubhavati।
rāmaḥ atīva saṃvedanaśīlaḥ asti।
naś
vārtā, vṛtāntaḥ, samācāraḥ, sandeśaḥ, sandiṣṭaḥ, savādaḥ, vṛttam, vartamānam, pravṛttiḥ, kiṃvadantī, udantaḥ, udantakaḥ, lokavādaḥ, lokapravādaḥ, janavādaḥ, janaś rutiḥ, vācikam, sūcanā
ghaṭanānāṃ vṛttāntaḥ yaḥ ākāśavāṇīdūradarśanāditaḥ prāptaḥ।
pūrvaṃ bhavantaḥ hindībhāṣāyāṃ viśvasya vārtāḥ aśruṇvan।
naś
asahiṣṇu, āśukopin, asahanaś īla
yaḥ śīghrameva kupyati।
adhunā saḥ atīva asahiṣṇuḥ jātaḥ।
naś
astaṃ gam, astam i, dhvaṃs, niviś, praṇaś, vinaś , sampraṇaś, pravilī, sampralī, vinidhvaṃs, anukṣīya, anuvinaś , apagam, apagā
bhavanocchedanānukūlaḥ vyāpāraḥ।
idānīṃ krameṇa prāṇināṃ prajātayaḥ astaṃ gacchanti।
naś
nistodanaś īla
yaḥ nistudati।
sūciḥ nistodanaśīlā asti।
naś
darśanaś āstram, tatvaśāstram, tatvajñānam
tat śāstraṃ yasmin naikānāṃ śāstrāṇāṃ vivecanam asti।
asmākaṃ guruḥ darśanaśāstre niṣṇātaḥ।
naś
dānaś īlatā, dānavīratā
dānaśīlasya avasthā bhāvo vā।
karṇasya dānaśīlatā eva tasya mṛtyoḥ kāraṇam।
naś
ghanabāṇaḥ, ghanaś araḥ
hindūdharmagrantheṣu varṇitaḥ bāṇaprakāraḥ yasya upayogāt ghanāḥ ācchādyante।
yoddhṛbhiḥ upayuktaiḥ ghanabāṇaiḥ raṇāṅgaṇaṃ meghācchāditam abhavat।
naś
sopānapaddhatiḥ, sopānaś reṇiḥ, sopānaś reṇī, sopānapaṅktiḥ, adhirohiṇī, ārohaṇam, niḥśreṇī, niḥśrayaṇī, niḥśrayiṇī, śālāram, vandiḥ, vandī, paṅkāraḥ
ūrdhvagamanārthe adhogamanārthe vā sopānayuktaṃ vinirmitaḥ mārgaḥ।
gṛhe paṭalopari gamanārthe sopānapaddhatiḥ vinirmitā।
naś
purātattvaśāstram, purātanaś āstram
sā vidyā yasyāṃ prācīnakālasya ādhāreṇa mukhyataḥ itihāsapūrvakālīnānāṃ vastūnām ādhāreṇa purātanakālīnānām ajñātaviṣayāṇāṃ jñānaṃ prāpyate।
sīmā purātattvaśāstrasya chātrā asti।
naś
māśabdaḥ, naś abdaḥ
niṣedhasya asvīkṛteḥ vā sūcakaḥ śabdaḥ।
mama māśabdaṃ śrutvā saḥ khinnaḥ jātaḥ।
naś
utpādanaś ulkam
mādakadravyeṣu sarvakāreṇa gṛhītaṃ śulkam।
madyasamavāyaiḥ utpādanaśulkaṃ deyam eva।
naś
naś , pradhvaṃs
dhvaṃsānukūlavyāpāraḥ।
yuddhe bahavaḥ grāmāḥ anaśyan।
naś
upavāsaḥ, upavastam, upoṣitam, upoṣaṇam, aupavastam, anaś anam, anāhāraḥ, abhojanam, laṅghanam, ākṣapaṇam
yasmin vrate annagrahaṇaṃ varjyam।
ekādaśyām tasya upavāsaḥ asti।
naś
kiṃvadantī, janapravādaḥ, pravādaḥ, janaś rutiḥ, upaśrutiḥ, upakarṇikā, pravādaḥ, janapravādaḥ, nirvādaḥ, lokavādaḥ, śrutiḥ
lokeṣu vartamānā ayathārthā vārtā।
kadācit kiṃvadantī janānāṃ manasi bhayam utpādayati।
naś
ṭaṅkaśālā, mudrāṅkanaś ālā, bhaurikī
yatra nāṇakanirmāṇaṃ kriyate।
rāmasya pitā ṭaṅkaśālāyāṃ kāryaṃ karoti।
naś
udāratā, udārabhāvaḥ, audāryam, dānaś īlatvam, vadānyatā, udārātmatā, mahānubhāvatā, mahānubhāvatvam
udārasya avasthā bhāvaḥ vā।
seṭhakaroḍīmalamahodayaḥ svasya udāratāyāḥ kṛte prasiddhaḥ asti।
naś
sopānamārga, sopānapaddhatiḥ, sopānaś reṇiḥ, adhirohiṇī, niḥśrayaṇī, śālāram
sopānānām mārgaḥ।
vāpī cāsmin marakataśitābaddhasopānamārgā [megha 76]।
naś
anaś anam
jainamatānusāreṇa yadā mṛtyuḥ samīpam āgacchati tatkāle kṛtaḥ annasya jalasya ca parityāgaḥ।
jaināḥ anaśanaṃ pavitram asti iti manyante।
naś
anaś anam, annatyāgaḥ
virodham asantuṣṭiṃ vā prakaṭayituṃ kṛtaḥ bhojanābhāvaḥ।
netāraḥ svoddeśān pūrayitum anaśanaṃ kurvanti।
naś
upāhāragṛham, bhojanaś ālā, laghubhakṣaṇaśālā
tādṛśaṃ sthānaṃ yatra upaviśya janāḥ cāyapeyaṃ kāphīpeyañca pibanti upahārādiñca kurvanti।
rāmaḥ atithibhiḥ saha upahāragṛhe upaviṣṭaḥ asti।
naś
cārulekhanam, sulekhanam, śobhanalekhanakalā, śobhanalekhanaś ilpam, cārulekhanaś ilpam, śubhalekhanam
samyak lekhanasya kalā।
pāṭhaśālāyāṃ cārulekhanasya pratiyogitāyāḥ āyojanaṃ kṛtam।
naś
plavanaś īlatā, laghutā, taraṇaśīlatā
tarituṃ pravṛttiḥ।
plavanaśīlatayā vastūni jale taranti।
naś
kiṃvadantī, janaś rutiḥ, lokakathā
tādṛśaḥ lokavādaḥ yasya satyāsatyaviṣaye kimapi pramāṇaṃ nāsti।
asya mandirasya viṣaye naikāḥ kiṃvadantyaḥ prasiddhāḥ santi।
naś
lekhanapaddhatiḥ, lekhanaś ailī
lekhanasya paddhatiḥ।
sarveṣāṃ lekhanapaddhatiḥ bhinnā bhavati।
naś
bhraṃś, naś
vismṛtyā bhrameṇa vā svasvatvaviyogānukūlaḥ vyāpāraḥ।
ahaṃ pañcaśatarūpyakāṇi abhraśyam।
naś
vinaś , naś , praṇaś, pradhvaṃs, vidhvaṃs, ucchid, utsad, avasad, nipat, avapat, vinipat
avaśeṣaviśiṣṭadhvaṃsanānukūlaḥ vyāpāraḥ।
bhūtakāle praśastam etad bhavanaṃ gacchatā kālena vyanaśyat।
naś
bāṣpībhū, bāṣparūpeṇa udgam, naś , bāṣpāya
agnisamparkāt dravapadārthasya bāṣparūpavikārānukūlaḥ vyāpāraḥ।
cāyaṃ kartuṃ cullyāṃ sthāpitaṃ jalaṃ bāṣpyabhūt।
naś
cintanaś īla
yaḥ cintanaṃ karoti।
sādhavaḥ cintanaśīlāḥ santi।
naś
prāp, āp, abhiprāp, anusamprāp, anvāp, abhyāp, abhisaṃprāp, abhisamprāp, āyā, āviś, anusamaś, anvaś, anvas, abhinaś , abhiprapad, abhiprasthā, ābhūṣ
kañcana sthānam abhi vitānānukūlaḥ vyāpāraḥ।
āplāvajalaṃ grāmaṃ samayā prāpat।
naś
jvalanaś īla
yaḥ sahajaṃ prajvalati।
gandhakaḥ jvalanaśīlaḥ padārthaḥ asti।
naś
jīvanaś ailī
jīvanasya śailī।
grāmasya nagarasya jīvanaśailī bhinnā vartate।
naś
naś , praṇaś, vinaś , avasad, utsad, dhvaṃs, pradhvaṃs
astitvocchedanānukūlaḥ vyāpāraḥ।
grāmasya purātanaḥ vidyālayaḥ anaśyat।
naś
saṃkocanaś īla, saṅkocanaś īla
yasya saṃkocanam iti śīlam asti।
asmākaṃ tvak saṃkocanaśīlā vartate।
naś
kṣi, naś
icchāyāḥ damanena tasyāḥ dhvaṃsanānukūlaḥ vyāpāraḥ।
vāraṃvāraṃ cāyapānena mama vubhukṣā kṣiṇoti।
naś
upavāsaḥ, anaś anam, anāhāraḥ, upoṣaṇam, nirāhāratā, nirāhāratvam, bhojanatyāgaḥ, upavasanam
annasya parityāgaḥ।
kadācit upavāsaḥ ācaritavyaḥ।
naś
anaś va, aśvavihīna, aśvarahita
aśvena vinā।
mṛtakeṣu anaśvānāṃ sainikānāṃ saṅkhyā adhikā āsīt।
naś
dānaś īlaḥ, udāraḥ, dānavīraḥ, dānarataḥ, udāttaḥ, dānaś auḍaḥ, bahupradaḥ, udāradhīcetāḥ, mahāmanāḥ, udāracaritaḥ, subhojāḥ, mahānubhāvaḥ, mahātyāgī
yaḥ dānāya na vilambate।
karṇaḥ mahān dānaśīlaḥ āsīt।
naś
bahāranaś ākhaḥ
ekaḥ rāgaḥ।
saṅgītajñaḥ bahāranaśākhaṃ spaṣṭīkaroti।
naś
bhojanagṛham, bhojanaś ālā
bhojanārthe vinirmitaḥ kakṣaḥ।
gītā bhojanagṛhe atithīn bhojanam yacchati।
naś
ratnaś ilā
ekaḥ pītavarṇīyaḥ śilākhaṇḍaḥ।
ratnaśilā citrakarmaṇi prayujyate।
naś
amaratā, anaś varatā, ānaṃtyam, nityatā, akṣayatvam, avināśinatvam, amartyatā, amartyabhāvaḥ, amaratvam, anaś varatvam, ānaṃtyatā, nityatvam, akṣayatā, avināśinatā, amartyatvam
amaratvasya avasthā athavā bhāvaḥ।
amaratāyāḥ hetunā asurāḥ api amṛtaṃ pātuṃ icchanti।
naś
pralī, vilī, lup, apanilī, nilī, avanaś , naś
adarśanānukūlaḥ vyāpāraḥ।
tasyāḥ smitaṃ pralīyate।
naś
purātattvaśāstrajñaḥ, purātanaś āstrajñaḥ, purāṇavastuśāstrajñaḥ
yaḥ purātatvaśāstraṃ jānāti।
sālāmahodayaḥ yuropadeśasya purātatvaśāstrajñaḥ asti।
naś
hīnayānaś ākhā
bauddhadharmasya dvayoḥ pramukhāsu śākhāsu ekā śākhā।
hīnayānaśākhāyāḥ ādhāreṇa svaprayatnena eva muktiḥ sambhāvyate।
naś
sarjanātmaka, sṛjanaś īla, sarjanaś īla
yaḥ nūtanānāṃ vastvādīnāṃ nirmāṇe samarthaḥ।
sarjanātmikayā gṛhiṇyā gṛhasya śobhā vardhate।
naś
asahiṣṇutā, asahiṣṇutvam, asahanaś īlatā, asahanaś īlatvam
asahiṣṇoḥ avasthā।
asahiṣṇutām avaguṇaṃ manyate।
naś
vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ, tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ, mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaś vaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ
vanyahiṃsrapaśuviśeṣaḥ।
prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
naś
anadhyavasāyin, aprayatnaś īla, alpaceṣṭita, anudyamin, anudyogin, alasa, gehemehin, jihma, nirūdyama, niryatna, niṣkriyātman
yaḥ prayatitum anutsukaḥ asti।
anadhyavasāyī manuṣyaḥ kadāpi yaśaḥ na prāpnoti।
naś
vājīkaraṇaḥ, madanaś alākā, vājīkaram, vīryavṛddhikaram, vṛṣyam
puruṣasya kāmaśakteḥ vardhakaṃ dravyam।
nāgabalā vājīkaraṇaḥ asti।
naś
viṣṇuvāmanaś iravāḍakaramahodayaḥ, śiravāḍakaravāmanaviṣṇuḥ, kusumāgrajaḥ
marāṭhībhāṣāyāḥ sāhityikaḥ।
viṣṇuvāmanaśiravāḍakaramahodayaḥ marāṭhībhāṣāyāḥ śreṣṭhaḥ kaviḥ āsīt।
naś
saṃvedanaś īlatā
saṃvedanaśīlasya avasthā bhāvo vā।
śāsanena prajāyāḥ samasyānāṃ nirākaraṇaṃ saṃvedanaśīlatayā karaṇīyam।
naś
nṛtyaśālā, nartanaś ālā, ānartaḥ
yatra nṛtyaṃ kriyate।
nṛtyaśālāyāṃ nartakyāḥ nupūrāṇāṃ dhvaniḥ anunadati।
naś
vimānaś āstram, vimānavidyā
yasmin śāstre vāyuyānasya nirmāṇasya uḍḍayanasya ca vaijñānikam adhyayanaṃ kriyate।
dīpakaḥ vimānaśāstrasya chātraḥ asti।
naś
loka-janaś akti-pakṣaḥ
bhāratadeśasya rājanaitikaḥ dalaḥ।
loka-janaśakti-pakṣasya adhyakṣaḥ rāmavilāsapāsavānamahodayaḥ asti।
naś
adhyayanaś īla
yaḥ adhyayane viśeṣaṃ prayatnaṃ karoti।
adhyayanaśīlaḥ rameśaḥ kakṣāyāṃ sarvadā agrasthāne bhavati।
naś
anaś anam
annādīn abhuktvā kṛtaḥ karmanyāsaḥ।
ekaḥ pramukhaḥ netā anaśanasya pratyādeśam adadat।
naś
dānaś īlaḥ
ekaḥ anuvādakaḥ ।
dānaśīlasya ullekhaḥ lalitavistare vartate
naś
śatrughnaś armā
ekaḥ lekhakaḥ ।
śatrughnaśarmaṇaḥ ullekhaḥ vivaraṇapustikāyām asti
naś
prācīnaś ālaḥ
ekaḥ puruṣaḥ ।
chāndogya-upaniṣadi prācīnaśālasya ullekhaḥ vidyate
naś
bradhnaś vaḥ, bradhnāśvaḥ
ekaḥ rājaputraḥ ।
mahābhārate bradhnaśvaḥ varṇitaḥ dṛśyate
naś
bradhnaś vaḥ, bradhnāśvaḥ
ekaḥ rājaputraḥ ।
mahābhārate bradhnaśvaḥ varṇitaḥ dṛśyate
naś
sanaś rutaḥ
ekaḥ puruṣaḥ ।
sanaśrutasya ullekhaḥ aitareya-brāhmaṇe asti
naś
punaś candrā
ekā nadī ।
punaścandrāyāḥ ullekhaḥ mahābhārate asti
naś
mallikārjunaś riṅgam
ekaḥ sthānaviśeṣaḥ ।
kośeṣu mallikārjunaśriṅgaṃ varṇitam
naś
janaś rutā
ekā strī ।
janaśrutāyāḥ ullekhaḥ aitareya-brāhmaṇe asti
naś
jinaś rīḥ
ekaḥ rājā ।
jinaśriyaḥ ullekhaḥ kāraṇḍa-vyūhe asti
naś
jñānaś rīḥ
ekaḥ lekhakaḥ ।
jñānaśriyaḥ ullekhaḥ sarvadarśanasaṅgrahe asti
naś
kāñcanaś ṛṅga
ekā daivīnagarī ।
kāñcanaśṛṅgasya ullekhaḥ kośe vartate
naś
dhanaś rī
ekā strī ।
dhanaśryāḥ ullekhaḥ hemacandrasya pariśiṣṭaparva ityasmin granthe asti