madhuparṇikā | gambhārī, sarvatobhadrā, kāśmarī, madhuparṇikā, śrīparṇī, bhadraparṇī, kārśmarī, bhadrā, gopabhadrikā, kumudā, sadābhadrā, kaṭphalā, kṛṣṇavṛntikā, kṛṣṇavṛntā, hīrā, sarvatobhadrikā, snigdhaparṇī, subhadrā, kambhārī, gopabhadrā, vidāriṇī, kṣīriṇī, mahābhadrā, madhuparṇī, svarubhadrā, kṛṣṇā, aśvetā, rohiṇī, gṛṣṭiḥ, sthūlatvacā, madhūmatī, suphalā, medinī, mahākumudā, sudṛḍhatvacā  dṛḍhakāṣṭhayuktaḥ vṛkṣaviśeṣaḥ yasya parṇāni pippalavṛkṣasya parṇānām iva bhavanti। gambhāryāḥ kāṣṭhena nirmitaḥ paṭahaḥ uttamaḥ āsīt।
|