kuliśam | hīram, hīrakaḥ, dṛḍhāṅgam, lohajit, sūcīmukham, ratnamukhyam, avikam, varārakam, aśiram, kuliśam, bhiduram, paviḥ, abhedyam, dṛḍham, bhārgavakam, śatakoṭiḥ, ṣaṭkoṇam, bahudhāram  atikaṭhoraḥ prabhāśīlaḥ mahārhaḥ ratnaviśeṣaḥ- asya guṇāḥ sārakatva-śītatva-kaṣāyatvādayaḥ। hīraiḥ yuktānām alaṅkārāṇāṃ mūlyam adhikam asti।
|
kuliśam | vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ  indrasya pradhānaṃ śastram। ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
|