kratuḥ | indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ  sā devatā yā svargasya adhipatiḥ iti manyate। vedeṣu indrasya sūktāni santi।
|
kratuḥ | yajñaḥ, yāgaḥ, medhaḥ, kratuḥ, adhvaraḥ, makhaḥ, ijyā, savaḥ, iṣṭiḥ, yajñakarma, yajanam, yājanam, āhavaḥ, savanam, havaḥ, abhiṣavaḥ, homaḥ, havanam, yājñikyam, iṣṭam, vitānam, manyuḥ, mahaḥ, saptatantuḥ, dīkṣā  vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। / aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 17।11]
|