|
kolā | kolāhalaḥ, kalakalaḥ, tumularavaḥ, kālakīlaḥ  dūrāt āgataḥ bahuvidhaḥ avyaktaḥ uccadhvaniḥ। kolāhalaṃ śrutvā mātā kakṣe agacchat।
|
kolā | kolāhalaḥ, kolāhalam  janasamūhasya uccaiḥ svareṇa nadathuḥ। bālakāḥ chadau kolāhalaṃ kurvanti।
|
kolā | pippalī, kṛṣṇā, upakulyā, vaidehī, māgadhī, capalā, kaṇā, uṣaṇā, śauṇḍī, kolā, ūṣaṇā, pippaliḥ, kṛkalā, kaṭubījā, koraṅgī, tiktataṇḍulā, śyāmā, dantaphalā, magadhodbhavā  ekā latā yasya kalikā tūtasya ākāravat bhavati। pippalī auṣadhasya rūpeṇa upayujyate।
|
kolā | kolāhalaḥ  sampūrṇajāteḥ saṅkararāgaḥ। kolāhalaḥ kalyāṇakānhaḍāvihagānāṃ yogena bhavati।
|
kolā | akolānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। akolānagagarasya kandarāḥ atīva prasiddhāḥ।
|
kolā | akolāmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। akolāmaṇḍalasya mukhyālayaḥ akolānagare asti।
|
kolā | kolāranagaram  karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm। kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।
|
kolā | kolāramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। kolāramaṇḍalaṃ tatra vartamānānām ākarāṇāṃ kṛte prasiddhaḥ।
|
kolā | utkrośaḥ, ākrośaḥ, tumulam, kolāhalaḥ, kalakalaḥ, ravaḥ, rāvaḥ, praṇādaḥ, krośaḥ, udghoṣaḥ, ārtanādaḥ  cītkāreṇa udbhūtaḥ śabdaḥ। mahilāyāḥ utkrośaṃ śrutvā sarve janāḥ tām adhāvan ।
|
kolā | kolāsibamaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। kolāsibamaṇḍalasya mukhyālayaḥ kolāsibanagare asti।
|
kolā | kolāsibanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। kolāsibanagare tasya vastrāpaṇāḥ santi।
|
kolā | kolāhalaḥ  ekaḥ parvataḥ । kolāhalasya varṇanaṃ mahābhārate vartate
|
kolā | kolāpuram  ekaṃ nagaram । kolāpurasya varṇanaṃ skandapurāṇe vīracarite ca samuaplabhyate
|
kolā | kolāvidhvaṃsī  ekaḥ rājaparivāraḥ । kolāvidhvaṃsinaḥ varṇanaṃ mārkaṇḍeya-purāṇe dṛśyate
|
kolā | kolāpuram  ekaṃ nagaram । kolāpurasya varṇanaṃ skandapurāṇe vīracarite ca samuaplabhyate
|
kolā | kolāvidhvaṃsī  ekaḥ rājaparivāraḥ । kolāvidhvaṃsinaḥ varṇanaṃ mārkaṇḍeya-purāṇe dṛśyate
|