|
kṣetram | rājyam, prāntaḥ, kṣetram, maṇḍalam, cakram, deśaḥ, pradeśaḥ, nirgaḥ, rāṣṭram, grāmaśatam, kṣatram, janapadaḥ  deśasya tadbhāgaḥ yasya prajāyāḥ bhāṣā tathā ca ācāravicārapaddhatiḥ bhinnā svatantrā ca asti। adhunā bhāratadeśe navaviṃśarājyāni santi।
|
kṣetram | khagolīyakṣetram, khamaṇḍalam, ākāśamaṇḍalam, nabhamaṇḍalam  tatsthānaṃ yatra khagolīyapiṇḍāḥ santi। śyāmaḥ khagolīyakṣetrasya viṣaye jñātum icchati।
|
kṣetram | kṣetram, pradeśaḥ, deśaḥ  bhūmeḥ laghubhāgaḥ। grāmīṇe kṣetre adhunā api paryāptā vidyut nāsti।
|
kṣetram | patnī, jāyā, bhāryā, gṛhiṇī, vadhūḥ, janī, sahadharmiṇī, sahacarī, dārāḥ, kalatram, pāṇigṛhītī, sadharmiṇī, dharmācāriṇī, gṛhaḥ, kṣetram, parigrahaḥ, ūḍhā  sā pariṇītā yā patyā udvāhavihītamantrādinā vedavidhānenoḍhā। patnyāḥ guṇenaiva puruṣāḥ sukhino bhavanti।
|
kṣetram | bhūbhāgaḥ, bhūkṣetram  pṛthivyāḥ ko'pi bṛhat bhāgaḥ। bhārata iti nāmni bhūbhāge naikāḥ bhāṣāḥ vadanti janāḥ।
|
kṣetram | kṛṣiḥ, kṣetram, sītyam, karṣaṇabhūmiḥ  śasyotpādanārthā bhūmiḥ। eṣā kṛṣiḥ bahuśasyadā asti।
|
kṣetram | yuddharaṅgaḥ, yuddhabhūmiḥ, yuddhakṣetram, yuddhasthalam, raṇabhūmiḥ, raṇakṣetram, samarāṅgam  yuddhasya kṣetram। saḥ antimakālaparyantaṃ yuddharaṅge eva āsīt।
|
kṣetram | kṛṣikṣetram  kṛṣyarthe yogyā bhūmiḥ। bhārate parvatīye bhāge kṛṣikṣetraṃ nyūnam asti।
|
kṣetram | tīrthasthānam, puṇyakṣetram, puṇyabhūmiḥ, puṇyasthānam  dharmagranthānusāreṇa tat pavitraṃ sthānaṃ yatra śraddhayā arcanādayaḥ kriyante। vārāṇasī iti hindūnāṃ khyātaṃ tīrthasthānam asti।
|
kṣetram | kāryakṣetram  kāryasya kṣetram। asmākaṃ śikṣakasya kāryakṣetram atīva vistṛtam asti।
|
kṣetram | nirvācanakṣetram  tat sthānaṃ kṣetraṃ vā yad svasya pratinidhiṃ cinoti। keṣucit nirvācanakṣetreṣu nirvācanakāle ālajālaṃ bhavati।
|
kṣetram | vrajakṣetram  mathurā tathā ca vṛndāvanasya samīpasthaṃ kṣetram। vrajakṣetraṃ kṛṣṇasya līlābhūmiḥ asti।
|
kṣetram | kāśī, vārāṇasī, muktikṣetram  uttarapradeśe vartamānaṃ nagaraṃ yad vikhyātaṃ tīrthasthalam asti। vārāṇasī gaṅgātaṭe asti।
|
kṣetram | tīrtham, tīrthakṣetram  puṇyaṃ kṣetram। vaidyanāthasvāminaḥ darśanāya bhaktāḥ vaidyanāthanāmakaṃ tīrthaṃ gacchanti।
|
kṣetram | multānakṣetram  vartamānasya pākisthānasya ekaṃ kṣetram। multānakṣetrasya vāyumaṇḍalam samyak asti।
|
kṣetram | mṛgayākṣetram  mṛgayāyāḥ kṣetram। rājñaḥ kṛte vanam eva mṛgayākṣetram āsīt।
|
kṣetram | adhikārakṣetram  adhikārasya kṣetram। etad kāryam mama adhikārakṣetre nāsti।
|
kṣetram | laddākhakṣetram  bhāratasya uttaradiśi vartamānaṃ kṣetram। laddākhakṣetraṃ viśvasya dvayoḥ unnatayoḥ śreṇyoḥ himālayakarākoramayoḥ madhye vartate।
|
kṣetram | kurukṣetram  dhārmikeṣu grantheṣu varṇitaṃ tad sthānaṃ yatra kauravapāṇḍavayoḥ yuddhaṃ sañjātam। kurukṣetraṃ dehalyāḥ samīpe asti।
|
kṣetram | kṣetram  ekasmin dine ekena halena kraṣṭuṃ śakyate tāvatī bhūmiḥ। kṛṣakaḥ kṣetraṃ kṛṣṭvā gṛham āgataḥ।
|
kṣetram | badarīnāthakṣetram, badarīnāthaḥ  ṭiharīgaḍhavālapradeśe ekaṃ tīrtham। adhunā badarīnāthakṣetrasya yātrā saralā jātā।
|
kṣetram | kurukṣetramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। kurukṣetramaṇḍalasya mukhyālayaḥ kurukṣetre asti।
|
kṣetram | kurukṣetram, kurukṣetranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।
|
kṣetram | prajā, kṣetram, janatā, rājyaṃ, deśaḥ, janapadaḥ, jagat, janāḥ, lokaḥ  kṣetravāsinaḥ। eṣā prajā mūlyavṛddhikāraṇāt trastā।
|
kṣetram | viṣayaḥ, kṣetram  ekaḥ svīkṛtaḥ deśaḥ yasmin kaḥ api sakriyaḥ vartate vā karma kuroti vā sañcālitaḥ vartate vā yasmin deśe pratibaddharūpeṇa tasya śaktiḥ bhavati। saḥ adhyayanakṣetre atīva kṛtāgamaḥ asti।
|
kṣetram | kṣetram, bhūmiḥ  viśeṣakāryārthaṃ ārakṣitaṃ sthānam। bhaṭānāṃ praśikṣaṇakṣetre praveśaḥ niṣiddhaḥ।
|
kṣetram | kṣetram  * saṅgaṇakavijñāne saṅketānāṃ sūcanāyāḥ ekasya ghaṭakasya athavā ekādhikānāṃ ghaṭakānāṃ samāhāraḥ kriyate। saṅagaṇakaḥ adyatanīyaḥ dināṅkaḥ triṣu suniściteṣu kṣetreṣu darśayati yathā divasaḥ māsaḥ saṃvatsaraḥ ca।
|
kṣetram | prabhāvakṣetram, kṣetram  raśmivikīraṇakāri-piṇḍasya sarvato paritaḥ kṣetraṃ yatra tasya piṇḍasya vidyuccumbakīya-dolavistāraḥ aparāmṛṣṭaṃ piṇḍāntaraṃ vispandate। asya piṇḍasya prabhāvakṣetram atīva śaktimat asti।
|
kṣetram | kṣetram, pradeśaḥ, antaḥ, bhūmiḥ, nivāsaḥ, avakāśaḥ, uddeśaḥ, dik, deśaḥ, sthānam  kasyāpi vistāritaḥ bhāgaḥ। etat bhāratasya kṛṣyotpādakaṃ kṣetram asti।
|
kṣetram | mūlam, mūlakṣetram  yad tasmin eva kṣetre prathamaṃ kalpyate dṛśyate prāpyate vā। śūnyasya mūlaṃ bhārate eva asti।
|
kṣetram | jalagrahakṣetram  jalaṃ saṅgrahītuṃ mānavanirmitaṃ sthānam। asmin jalagrahakṣetre mahatpramāṇena jalaṃ sthāpyate।
|
kṣetram | dakṣiṇadhruvīyakṣetram  dakṣiṇadhruvasya nikaṭaṃ kṣetram। rameśaḥ dakṣiṇadhruvīyakṣetraviṣayakam adhyayanaṃ karoti।
|
kṣetram | dakṣiṇottaradhruvīyakṣetram  uttaradhruvīyakṣetrasya dakṣiṇadiśi samīpatamā vartamānā akṣāṃśarekhā tathā ca tanmaryāditaṃ kṣetram। dakṣiṇottaradhruvīyakṣetre na kaḥ api janaḥ nivasati।
|
kṣetram | gulikākrīḍākṣetram  gulikākrīḍārthe kṣetram। gulikākrīḍārthe gulikākrīḍākṣetraṃ gacchāmaḥ।
|
kṣetram | sāmakṣetram  naiṛtye vartamānasya eśiyāmahādvīpasya tathā īśānye vartamānasya āphrikāmahādvīpasya sāmūhikaṃ kṣetraṃ yasmin arabaphinīśīyābaibilonādīnāṃ pradeśānām antarbhāvaḥ bhavati। sāmakṣetrasya prācīnāḥ nivāsinaḥ viśiṣṭāyāḥ jāteḥ āsan।
|
kṣetram | upakṣetram  mukhyakṣetrasya sambandhi kintu tasmāt laghutaraṃ kṣetram। āṃśī-rāṣṭrīya-udyānaṃ sahyādreḥ upakṣetre asti
|
kṣetram | vanyakṣetram  vanena paritaḥ kṣetram। asmākaṃ yānaṃ ardhahorāṃ yāvat vanyakṣetre abhramat।
|
kṣetram | ahikṣetram  kampilanadī tathā ca cambalanadī ityanayoḥ nadyoḥ antare vartamānaḥ pāñcāladeśaḥ। draupadyāḥ svayaṃvaram ahikṣetre abhavat।
|
kṣetram | silikaॉnavailīkṣetram  kailiphorniyārājye vartamānaṃ kṣetram। ucca praudyogikīnām udyogānāṃ kṛte silikaॉnavailīkṣetraṃ khyātam asti।
|
kṣetram | nārāyaṇīkṣetram, nārāyaṇī-añcalakṣetram  nepāladeśe vartamānam ekaṃ kṣetram। nārāyaṇīkṣetre pañcamaṇḍalāni santi।
|
kṣetram | kṣetram  samājasya arthavyavasthāyāḥ vā saḥ bhāgaḥ yasmin janāḥ kāryaṃ kurvanti। te sārvajanike kṣetre kāryaṃ kurvanti।
|
kṣetram | phukuśimādāyacīkṣetram  jāpānadeśe vartamānaṃ tad sthānaṃ yatra paramāṇuyantraṃ sthāpitam asti। surakṣārthaṃ phukuśimādāyacīkṣetrasya samipasthāt sthānāt janāḥ anyasmin sthāne nītāḥ।
|
kṣetram | kṣetram  grāmasya sīmnaḥ abhyantaraḥ bhāgaḥ। asmākaṃ kṣetraṃ haritam asti।
|
kṣetram | onṭāriyokṣetram  madhyakanāḍādeśasya ekaṃ kṣetram। onṭāriyonagaram ekaṃ samṛddham audyogikaṃ kṣetram asti।
|
kṣetram | baghelakhaṇḍakṣetram  madhyabhāratasya ekaṃ kṣetraṃ yad madhyapradeśarājyasya īśānye sthitam asti। baghelakhaṇḍakṣetre madhyapradeśarājyasya rīvā,satanā ityādīni maṇḍalāni uttarapradeśarājyasya sonabhadramaṇḍalaṃ tathā ca ilāhabādakṣetrasya prācyāḥ bhāgāḥ santi।
|
kṣetram | thrīmāila-āīlaiṇḍakṣetram  amerikādeśasya pensilaveniyāpradeśasya kṣetram। thrīmāila-āīlaiṇḍakṣetre paramāṇuvisphoṭaḥ jātaḥ।
|
kṣetram | vijayikṣetram  orisārājye vartamānaṃ ekaṃ pavitraṃ sthānam । vijayikṣetram varṇanaṃ praśastiṣu prāpyate
|
kṣetram | virajākṣetram  ekaḥ pavitraḥ janapadaḥ । vivaraṇapustikāyāṃ virajākṣetraṃ varṇyate
|
kṣetram | virāṭkṣetram  janapadaviśeṣaḥ । vivaraṇapustikāyāṃ virāṭkṣetrasya varṇanam asti
|
kṣetram | viṣṇukṣetram  ekaṃ pavitraṃ maṇḍalam । viṣṇukṣetrasya ullekhaḥ koṣe asti
|
kṣetram | śrīkṣetram  ekaḥ deśaḥ । śrīkṣetrasya ullekhaḥ boddhasāhitye asti
|
kṣetram | siddhikṣetram  ekaṃ pavitraṃ maṇḍalam । siddhikṣetrasya ullekhaḥ harivaṃśe asti
|
kṣetram | harikṣetram  ekā bhūmiḥ । harikṣetrasya ullekhaḥ vivaraṇapustikāyām asti
|
kṣetram | stutasvāmikṣetram  ekaṃ pavitraṃ sthānam । stutasvāmikṣetrasya ullekhaḥ vivaraṇapustikāyām asti
|
kṣetram | siddhikṣetram  ekaḥ parvataḥ । siddhikṣetrasya ullekhaḥ śatruñjaya-māhātmye asti
|
kṣetram | mayakṣetram  ekaṃ sthānam । bhāratavarṣe mayakṣetraṃ nāma sthānam asti
|
kṣetram | kaṭākṣakṣetram  ekaḥ deśaḥ । kaṭākṣakṣetrasya ullekhaḥ koṣe asti
|
kṣetram | padmakṣetram  utkale vartamāneṣu caturṣu pavitreṣu maṇḍaleṣu ekaḥ । padmakṣetrasya ullekhaḥ koṣe asti
|
kṣetram | nimiṣakṣetram  ekaṃ maṇḍalam । nimiṣakṣetrasya ullekhaḥ vivaraṇapustikāyām asti
|
kṣetram | jayakṣetram  ekaṃ sthānam । jayakṣetrasya ullekhaḥ revākhaṇḍe asti
|
kṣetram | dhravukṣetram  ekaṃ sthānam । dhruvakṣetrasya ullekhaḥ koṣe asti
|