guhā | pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham  auṣadhopayogī latāviśeṣaḥ। pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
|
guhā | vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ, tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ, mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaśvaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ  vanyahiṃsrapaśuviśeṣaḥ। prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
|