|
gara | laṅgaram  tad bhojanaṃ yad sarvān samānaṃ matvā ekāmeva āvalyāṃ vitaranti। vayaṃ laṅgaram svīkartuṃ gurudvāraṃ gacchāmaḥ।
|
gara | kṣīrasāgaraḥ  hindūdharmagrantheṣu varṇitaḥ kṣīrasya sāgaraḥ। bhagavān viṣṇuḥ kṣīrasāgare śayanaṃ karoti।
|
gara | viṣadharaḥ, viṣamayaḥ, viṣadaḥ, garalī, viṣāluḥ, viṣabhṛt, viṣavat, viṣajuṣṭaḥ  viṣagranthiyuktaḥ sarpaḥ। nāgaḥ iti ekaḥ viṣadharaḥ sarpaḥ।
|
gara | laṅgarasthānam  gurudvāreṇa sambandhitaṃ tat sthānaṃ yatra bhojanaṃ vitīryate। vayaṃ prasādaṃ grahītuṃ laṅgarasthāne gatavantaḥ।
|
gara | gṛhayuddham, nāgarayuddham  prajāsu jāyamānam antaryuddham। sāmpradāyikatāvādaḥ gṛhayuddhasya pramukhaṃ kāraṇam।
|
gara | nagaranivāsin, puravāsin  yaḥ nagare vasati। grāmavāsibhyaḥ nagaravāsinaḥ janāḥ prāyaḥ adhikaśikṣitāḥ santi।
|
gara | kapaṭikaḥ, kūṭachadmā, kharparaḥ, ḍiṅgara, dhavaḥ, dhūrtakaḥ, vamiḥ, śaraṇḍaḥ, harakaḥ  yaḥ atīva dhūrtaḥ asti। kapaṭikāt dūrameva varam।
|
gara | ajagaraḥ, śayuḥ, vāhasaḥ  sarpaviśeṣaḥ bṛhatsarpaḥ। bhārate vividhaprakārakāḥ ajagarāḥ santi।
|
gara | gaṇḍakaḥ, anubandhaḥ, pratibandhaḥ, pratibandhakaḥ, pratirodhakaḥ, mantharaḥ, māraḥ, rodhanaḥ, vāgaraḥ, vighnam, sūtakam, vyavāyaḥ, stibhiḥ, nīvaraṇam  rodhasya kriyā avasthā bhāvo vā। jaladurdare āgatena gaṇḍakena jalaṃ alpaṃ prāpyate।
|
gara | vīra, śūra, dhīra, pragalbha, vāgara, samitiśālin, udāravikrama, uruvikrama, ṛta, pradhānottama  dhairyayuktaḥ। vīraḥ vyaktiḥ dhairyāt naikāni kāryāṇi līlayā karoti।
|
gara | sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ  bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ। sāgare mauktikāni santi।
|
gara | lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahastā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā  dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate। dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।
|
gara | viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ  saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā। samudramanthanāt prāptaṃ viṣaṃ śivena pītam।
|
gara | nāgaramustā, nāgarotthā, nāgarādighanasaṃjñakā, cakrāṅkā, nādeyī, cūḍālā, piṇḍamustā, śiśirā, vṛṣadhmāṅkṣī, kaccharuhā, cārukesarā, uccaṭā, pūrṇakoṣchasaṃjñā, kalāpinī, jaṭā  tṛṇaviśeṣaḥ yasya mūlāni kaphapittajvarātisārārucyādiṣu bheṣajarupeṇa yujyate। vaidyena bheṣajārthe samūlaṃ nāgaramustā ānītā।
|
gara | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
gara | vighanaḥ, mudgaraḥ, ayoghanaḥ, ayogram, muṣalaḥ, musalaḥ  astraviśeṣaḥ, yena āghātaṃ karoti। saḥ āyaḥgolaḥ vighanena āhanti।
|
gara | ghanaḥ, karkaraḥ, mudgarakaḥ  bṛhat vighanaḥ। karmakaraḥ ghanena śīlāyām āghātaṃ karoti।
|
gara | śuṇṭhiḥ, śuṇṭhī, śaṇṭhyam, śuṣkārdram, viśvabheṣajam, viśvam, viśvā, mahauṣadham, nāgaram  śuṣkam ārdrakam। śuṇṭhiḥ śarīrāya upayuktā।
|
gara | śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ  grāmyapaśuḥ vṛkajātīyaḥ paśuḥ। kukkurasya bhaṣaṇāt na suptaḥ aham।
|
gara | nadī, sarit, taraṅgiṇī, śaivalinī, taṭinī, dhunī, srotasvatī, dvīpavatī, sravantī, nimnagā, āpagā, srotasvinī, srotovahā, sāgaragāminī, apagā, nirjhariṇī, sarasvatī, samudragā, kūlaṅkaṣā, kūlavatī, śaivālinī, samudrakāntā, sāgaragā, rodhovatī, vāhinī  jalasya saḥ pravāhaḥ yaḥ parvatāt ārabhya viśiṣṭamārgeṇa sāgaraṃ prati gacchati। parvatapradeśe pāṣāṇasikatādiṣu nadī mārgam ākramati ।/ pāṇineḥ na nadī gaṅgā yamunā na nadī sthalī।
|
gara | gaṅgaṭokanagaram  sikkimarājyasya rājadhānī। gaṅgaṭokanagarasya prākṛtikaṃ rūpaṃ paryaṭakān mohayati।
|
gara | bhramaraḥ, dvirephaḥ, madhuvrataḥ, madhukaraḥ, madhuliṭ, madhupaḥ, aliḥ, alī, puṣpaliṭ, bhṛṅgaḥ, ṣaṭpadaḥ, kalālāpakaḥ, śilīmukhaḥ, puṣpandhayaḥ, madhukṛt, dvipaḥ, bhasaraḥ, cañcarikaḥ, sukāṇḍī, madhulolupaḥ, madhumārakaḥ, indindiraḥ, madhuparaḥ, lambaḥ, puṣpakīṭaḥ, madhusūdanaḥ, bhṛṅgarājaḥ, madhulehī, reṇuvāsaḥ, kāmukaḥ, kaliṅgapakṣī, mārkavaḥ, bhṛṅgarajaḥ, aṅgārkaḥ, bhṛṅgāraḥ  kīṭaviśeṣaḥ, pratikusumaṃ bhrāmyan kṛṣṇakīṭaḥ। bhramarāṇāṃ kadambaḥ priyaḥ asti।
|
gara | vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi  viṣavṛkṣaviśeṣaḥ। vatsanābhaḥ madhuraḥ asti।
|
gara | caṇḍīgaḍanagaram  pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti। caṇḍīgaḍanagaraṃ ramyam asti।
|
gara | adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ  adatsya paradhanasya apahārakaḥ। rakṣakaḥ corān daṇḍayati।
|
gara | vīra, śūra, dhīra, dhṛṣita, pragalbha, vāgara, bhadraka, uruvikrama, vṛṣamaṇas, vṛṣamaṇyu, saparākrama, samitiśālin, suvikrama, suvīrya  yaḥ kimapi kāryaṃ dhairyeṇa karoti। vīraḥ kim api kāryaṃ kartuṃ na bibheti।
|
gara | damananagaram  bhāratadeśasya dīvadamane iti kendraśāsitapradeśasya rājadhānī। damananagaram iti arabīsamudre vartamānaḥ dvīpaḥ।
|
gara | kuśīnagaram  uttarabhārate vartamānaṃ bhagavataḥ buddhasya parinirvāṇasthānam। kuśīnagaram uttarapradeśasya gorakhapuravibhāge asti।
|
gara | paura, nāgara, nagarīya  nagarasambandhī। mahyaṃ pauraṃ jīvanaṃ na rocate।
|
gara | mahānagarapālikā  sā saṃsthā yā nagaram adhisevate। rameśaḥ mahānagarapālikāyāṃ kāryarataḥ asti।
|
gara | nāgara-vivāhaḥ  dhārmikabandhanaiḥ vinā nāgarikatā ityeva yogyatāyāḥ ādhāreṇa kṛtaḥ vivāhaḥ। śyāmasya putreṇa nāgara-vivāhaḥ kṛtaḥ।
|
gara | nidrānāśaḥ, anidrā, prajāgaraḥ, alpanidratā  ekaḥ rogaḥ yasmin nidrituṃ na śakyate athavā atīva alpasamayaṃ nidrituṃ śakyate। nidrānāśena pīḍitaḥ rogī mañce kukṣiṃ parivartayati।
|
gara | pānīyam, pānakam, peyam, pāntaḥ, garaḥ, prapāṇam  śarkarādimiśritaṃ jalam। śarkarāyāḥ apekṣayā guḍamiśritaṃ pānīyam adhikaṃ rucikaraṃ bhavati।
|
gara | marakatam, rājanīlam, gārutmatam, aśmagarbham, harinmaṇiḥ, rauhiṇeyam, sauparṇam, garuḍodgīrṇam, budharatnam, aśmagarbhajam, garalāriḥ, vāpabolam  haridvarṇamaṇiviśeṣaḥ। etad marakatasya aṅgulīyam।
|
gara | haridvāram, haridvāranagaram  uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham। mama pitāmahaḥ haridvāraṃ gataḥ।
|
gara | pratijñā, pratijñānam, samayaḥ, saṃśravaḥ, pratiśravaḥ, vacanam, saṃvid, saṃvit, niyamaḥ, saṃgaraḥ, saṅagaraḥ, saṅketaḥ, abhisaṃdhā, abhisandhā, abhyupagamaḥ, svīkāraḥ, urarīkāraḥ, aṃgīkāraḥ, aṅgīkāraḥ, paripaṇanaṃ, samādhiḥ, āgūḥ, āśravaḥ, sandhā, śravaḥ  kañcit dṛḍhatāpūrvakaṃ kathanaṃ yat idaṃ kāryam aham avaśyaṃ kariṣyāmi athavā kadāpi na kariṣyāmi iti। ādhunike kāle alpīyāḥ janāḥ pratijñāṃ pūrayanti।
|
gara | praśānta-mahāsāgaraḥ  āśiyā-amerīkā-khaṇḍayoḥ madhye vartamānaḥ mahāsāgaraḥ। pṛthivyāṃ vartamāneṣu mahāsāgareṣu praśānta-mahāsāgaraḥ viśālaḥ asti।
|
gara | rakṣakaḥ, rakṣāpuruṣaḥ, sthānapālaḥ, prāhārikaḥ, ārakṣakaḥ, ārakṣikaḥ, prajāgaraḥ  yaḥ rakṣati। rakṣakaḥ sāvadhānatayā rakṣaṇaṃ karotu।
|
gara | baṅgalurūnagaram  karnāṭakarājyasya ekaṃ nagaraṃ yā rājadhānī api asti। saḥ adya baṅgalurūnagaram gacchati।
|
gara | bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ  adanasya kriyā। bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।
|
gara | maśakaḥ, vajratuṇḍaḥ, sūcyāsyaḥ, rātrijāgaradaḥ  kīṭaviśeṣaḥ,yaḥ dhvanati, daṃśati ca। maśakāḥ āmatvacaṃ tudanti।
|
gara | mahāsāgaraḥ, mahāsamudraḥ, mahāsindhuḥ, mahodadhiḥ  jalasamūhasthānam। hindamahāsāgaraḥ viśve tṛtīyaḥ viśālaḥ mahāsāgaraḥ asti।
|
gara | būndīnagaram  rājasthāne vartamānam ekaṃ nagaram। saḥ būndīnagarasya nivāsī asti।
|
gara | romaḥ, romanagaram  iṭalīdeśasya rājadhānī। yadā romaḥ prājvalat tadā nīro-mahodayaḥ veṇum avādayat।
|
gara | abhrakam, girijam, amalam, garajadhvajam, abdam, bhṛṅgam  rāsāyanikadhātuviśeṣaḥ-svanāmakhyātadhātuḥ yaḥ kuṣṭhamehatridoṣanāśakaḥ। abhrakastava vījantu mama vījantu pāradaḥ anayormalanam devi mṛtyudāridryanāśanam
|
gara | nāraṅgaḥ, nāgaraṅgaḥ, nāryaṅgaḥ, suraṅgaḥ, tvaggandhaḥ, dantaśaṭhaḥ, airāvataḥ, kirmmīraḥ, colakī, latātaruḥ, nādeyaḥ, bhūmijambukaḥ, rājaphaṇijjhakaḥ  vṛkṣaviśeṣaḥ- jambīrajātīyaḥ madhyamākārakaḥ vṛkṣaḥ। nāraṅgasya phalāni madhurāṇi sugandhitāni rasayuktāni ca santi।
|
gara | gaṅgāsāgaraḥ  tat sthānaṃ yatra gaṅgā sāgaraṃ gacchati tathā ca yaḥ hindūnāṃ tīrtham asti। pitāmahaḥ gaṅgāsāgaram agacchat।
|
gara | catura, caturaka, nipuṇa, niṣṇa, niṣṇāta, viśārada, paṭu, pravīṇa, prājña, vicakṣaṇa, vidagdha, paṭumati, paṭiṣṭha, paṭīyas, peśala, praṇata, pratīta, aṇuka, abhijña, ullāgha, ṛbhu, ṛbhumat, ṛbhuṣṭhira, ṛbhva, ṛbhvan, ṛbhvas, karaṇa, karmaṭha, karmaṇya, kalāpa, kaliṅga, kalya, kārayitavyadakṣa, kuśala, kuśalin, kṛtakarman, kṛtamukha, kṛtin, kṛtnu, kriyāpaṭu, cheka, chekala, chekāla, tūrṇi, tejīyas, dhīvan, dhīvara, dhṛtvan, dhṛṣu, nadīṣṇa, nayaka, nāgara, nāgaraka, nāgarika, nirgranthaka, nirgranthika, proha, prauṇa, bahupaṭa, budha, budhda, matimat, manasvin, marmajña, vijña, viḍaṅga, vidura, vidvala, śikva, sudhī, suvicakṣaṇa, samāpta  yaḥ cāturyeṇa kāryaṃ karoti। catureṇa ārakṣakeṇa aparāddhānāṃ ekaḥ saṅghaḥ gṛhītaḥ।
|
gara | elā, elīkā, bahulagandhā, aindrī, drāviḍī, kapotaparṇī, bālā, balavatī, himā, candrikā, sāgaragāminī, gandhālīgarbhaḥ, kāyasthā, upakuñcikā, tutthā, koraṅgī, tripuṭā, truṭiḥ  phalaviśeṣaḥ-tat phalaṃ yasya sugandhitāni bījāni upaskararupeṇa upayujyante। mohanaḥ svādāya kaṣāye elāṃ yojayati।
|
gara | turagarathaḥ  aśvaiḥ cālyamānaḥ rathaḥ। samudrataṭe vayaṃ turagarathena āṭām।
|
gara | nagaraśulkam  nagare vastūnām ānayanārthe dattaṃ śulkam। sainikaḥ bhāravāhakacālakāt nagaraśulkam gṛhṇāti।
|
gara | nagaraśulkagṛham  nagarāt vahiḥ vartamānaṃ tat sthānaṃ yatra nagaraśulkaṃ gṛhyate। nagaraśulkagṛhasya samīpe cālakāḥ vāhanasya vegaṃ mandāyate।
|
gara | nagarapālikā, mahāpālikā, nagarasabhā  kasyāpi nagarasya vaidhānikādhāreṇa citānāṃ pratinidhīnāṃ saḥ samūhaḥ yaḥ lokopakāriṇāṃ kāryāṇāṃ vyavasthāṃ karoti। bhārate mumbaīnagarasya nagarapālikā bṛhatī asti।
|
gara | kuśika, kekara, gokulika, ṭagara, ṭerākṣa, dūritekṣaṇa, valira, viṣamadṛṣṭi  yasya kanīnikā tiryak vartate। kuśikaḥ puruṣaḥ kutra paśyati etad jñātuṃ bahu kaṭhinam asti।
|
gara | mudgaraḥ  kāṣṭhasya vighanaḥ। kumbhakāraḥ mudgareṇa mṛdāṃ praharati।
|
gara | dayānidhi, dayāsāgara, kṛpāsindhu, kṛpānidhi  yaḥ atīva dayāpūraṇaḥ asti। śreṣṭhī dayārāmamahodayaḥ dayānidhiḥ asti tena sarvaṃ dīnānāṃ sevārthe arpitam।
|
gara | mumbaīnagaram, mumbaī  mahārāṣṭrarājyasya rājadhānī। mumbaīnagaraṃ bhāratadeśasya audyogikaṃ mahānagaram asti।
|
gara | lakhanaūnagaram  uttarapradeśasya rājadhānī। tasya putraḥ lakhanaūnagare kāryarataḥ asti।
|
gara | aṅgarakṣaṇī  āṅglīyaḥ vastraviśeṣaḥ yaḥ uttarīye dhāryate। neharuḥ svasya aṅgarakṣaṇyāṃ sthalapadmaṃ dhārayati sma।
|
gara | amṛtasaranagaram, amṛtasaram  pañjābanagare vartamānaṃ khyātaṃ nagaram। amṛtasaranagaraṃ svarṇamandirārthe khyātam asti।
|
gara | cennaīnagaram  ekaṃ mahānagaraṃ yad tāmiḻanāḍurājyasya rājadhānī asti। cennaīnagaraṃ bhāratasya caturthaṃ mahānagaram asti।
|
gara | pratibodhaya, unnidraya, jāgaraya, prabodhaya, vibodhaya, samutthāpaya, samprabodhaya  nidrākṣayapreraṇānukūlaḥ vyāpāraḥ। mātā rāhulaṃ prātaḥkāle pratibodhayati।
|
gara | pratibodhaya, jāgaraya, prabodhaya, vibodhaya, samutthāpaya, samprabodhaya  acetanasya samāśvasanapreraṇānukūlaḥ vyāpāraḥ। hṛdgatiḥ stabdhā ataḥ saḥ urasi niṣpīḍya taṃ manuṣyaṃ pratibodhayati।
|
gara | jāgaraṇam, jāgaraḥ, jāgarā, jāgaryyā, jāgriyā, jāgartiḥ  nidrāyāḥ abhāvaḥ। dinadvayaṃ bhūtena jāgaraṇena tasya netre raktavarṇīye jāte।
|
gara | jāgaraṇam, prajāgaraḥ, jāgaraḥ, rātrijāgaraḥ  keṣucit utsavādiṣu ārātraṃ nidrābhāvaḥ। navarātrotsave janāḥ devyāḥ mandire jāgaraṇaṃ kurvanti।
|
gara | bhavasāgaraḥ, saṃsārasāgaraḥ  saṃsārarūpaḥ sāgaraḥ। guruḥ eva bhavasāgarāt tārayituṃ śaknoti।
|
gara | bhūmadhyasāgaraḥ  yūropāphrikādeśayoḥ madhye vartamānaḥ samudraḥ। bhūmadhyasāgare hyaḥ ekā yuddhanaukā nyamajjat।
|
gara | hindamahāsāgaraḥ  bhāratadeśasya samīpasthaḥ ekaḥ mahāsāgaraḥ। hindamahāsāgaraḥ jagati tṛtīyaḥ viśālaḥ mahāsāgaraḥ asti।
|
gara | aṭalāṇṭikamahāsāgaraḥ  paścimadiśi uttara-amerikā tathā ca dakṣiṇa-amerikā pūrvadiśi yūropamahādvīpaṃ tathā ca āphrikāmahādvīpaṃ yena vibhajyate saḥ mahāsāgaraḥ। aṭalāṇṭikamahāsāgaraḥ jagati dvitīyaḥ viśālaḥ mahāsāgaraḥ asti।
|
gara | ārkaṭikamahāsāgaraḥ  pṛthivyāḥ uttaradhruve sthitaḥ ekaḥ mahāsāgaraḥ yaḥ himācchāditaḥ asti। ārkaṭikamahāsāgaraḥ sarveṣu mahāsāgareṣu laghuttamaḥ mahāsāgaraḥ asti।
|
gara | paṭanānagaram, pāṭaliputram  vartamānasya bihārarājyasya rājadhānī। paṭanānagaraṃ bauddhakāle pāṭaliputra iti nāmnā khyātam āsīt।
|
gara | kābulanagaram  aphagāṇisthānasya rājadhānī। śekha-rahimaḥ kābulanagaraṃ gataḥ।
|
gara | mahānagaram  bṛhat nagaram। dillī mumbaī ityādīni bhāratasya mahānagarāṇi santi।
|
gara | mudgarakaḥ  laghuḥ mudgaraḥ। rājaśilpinā mudgarakaḥ upayujyate।
|
gara | garabānṛtyam  gujarātaprānte vartamānaḥ lokanṛtyaprakāraḥ yasmin devatāyāḥ pratimāṃ sthāpayitvā tasyāḥ paritaḥ nṛtyanti। navarātryāṃ sthāne sthāne garabānṛtyasya āyojanaṃ kṛtam।
|
gara | jammūnagaram  bhāratasya jammūkaśmīraprānte vartamānaṃ nagaram। jammūnagaraṃ parvate vartate।
|
gara | bāṅgaḍaḥ, baṅgaraḥ  hariyāṇārājyasya hisāraḥ, rohatakaḥ, karanālaḥ ityādīnāṃ pradeśānāṃ samīpavartī pradeśaḥ। mohanadevaḥ bāṅgaḍe nivasati।
|
gara | porṭableyaranagaram  aṇḍamāna-nikobārarājyasya rājadhānī। mohanaḥ porṭableyaranagare kāryaṃ karoti।
|
gara | iṭānagaram  aruṇācalapradeśasya rājadhānī। iṭānagaraṃ 1974tame saṃvatsare aprailamāsasya 20tame dine saṃjātā aruṇācalapradeśasya rājadhānī।
|
gara | haidarābādanagaram  bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī। haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।
|
gara | gāndhīnagaram  gujarātarājyasya rājadhānī। gāndhīnagaraṃ sābaramatīnadyāḥ paścimatīre vartate।
|
gara | paṇajīnagaram  govārājyasya rājadhānī। paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।
|
gara | agaratalā  tripurārājyasya rājadhānī। agaratalāpradeśe paribhramaṇāya akṭūbaramāsam ārabhya mārcamāsaparyantaṃ vartamānaḥ samayaḥ uttamaḥ bhavati।
|
gara | śilāṅganagaram  meghālayārājyasya rājadhānī evaṃ pramukhaṃ nagaraṃ ca। śilāṅganagaram ekaṃ darśanīyam nagaram eva।
|
gara | imphālanagaram  maṇipurarājyasya rājadhānī। imphālanagare vasati mama ekaḥ suhṛt।
|
gara | ākṣepaṇam, ākṣepaḥ, apakṣepaṇam, vikṣepaṇam, prakṣepaṇam, kṣepaṇam, visarjanam, saṃkṣepaṇam, kṣiptiḥ, muktiḥ, saṃkṣiptiḥ, prakṣepaḥ, āvāpaḥ, visargaḥ, saṃrodhaḥ, saṃkṣepaḥ, vinikṣepaḥ, vikṣepaḥ, prāsaḥ, samīraṇam, prathanam, prapātanam, praharaṇam, asra, kirat, kṣipa, nivāpin, tas, kīrṇiḥ, kṣipā, ṭepanam, āvapanam, ākṣepaṇam, asanam, udīraṇam, prāsanam, ḍaṅgaraḥ, kṣepaḥ  keṣāñcana vastūnāṃ kṣepaṇakriyā। amīṣāṃ vastūnām ākṣepaṇam āvaśyakam।
|
gara | anidrā, nidrānāśaḥ, nirṇidratā, nidrābhāvaḥ, unnidratā, vinidratā, vinidratvam, prajāgaraḥ  nidrāyāḥ abhāvaḥ। adhikasamayaṃ yāvat anidrāyāḥ sthitiḥ apāyakāriṇī bhavituṃ śaknoti।
|
gara | sagaraḥ  ekaḥ ikṣvākuvaṃśe jātaḥ rājā yaḥ rāmasya pūrvajaḥ tathā ca asitasya putraḥ āsīt। kapilena sagarasya ṣaṣṭyadhikāḥ sahasrāḥ putrāḥ bhasmīkṛtāḥ।
|
gara | ḍaggaraḥ  ekaḥ vanyaḥ hiṃsraḥ paśuḥ। ḍaggaraḥ śvasadṛśaḥ asti।
|
gara | jayapūranagaram  rājasthānarājyasya rājadhānī। jayapūranagaram ekam paryaṭanasthalam asti।
|
gara | jhāँsīnagaram  uttarapradeśarājyasya ekam aitihāsikaṃ nagaram। jhām̐sīnagaram ekaṃ paryaṭanasthalam asti।
|
gara | dādara-nāgarahavelī  bhāratasya paścimadiśi vartamānaḥ ekaḥ kendraśāsitaḥ pradeśaḥ। dādara-nāgarahavelī gujarātaprāntasya tathā ca mahārāṣṭrasya sāgare sīmavartini bhāge asti।
|
gara | deharādūnanagaram  bhāratadeśasya uttarāñcalarājyasya rājadhānī। deharādūnanagarasya naisargikaṃ saundaryaṃ paryaṭakān vimohayati।
|
gara | āgrānagaram  uttarapradeśe vartamānam ekaṃ nagaram। tejomahālayasya kāraṇāt āgrānagaraṃ jagati khyātam abhavat।
|
gara | athensanagaram  yavanadeśasya rājadhāniḥ। gatasaṃvatsare athensanagare mahākrīḍāspardhā abhavat।
|
gara | elā, bahvalagandhā, aindrī, drāviḍī, kapotaparṇī, bālā, balavatī, himā, candrikā, sāgaragāminī, gandhālīgarbhaḥ, elikā, kāyasthā  ekaḥ sāṃvatsaraḥ vṛkṣaḥ yasya phalebhyaḥ prāptāni sugandhitāni bījāni vyañjane prayujyante। asyāṃ vāṭikāyāṃ elāyāḥ vṛkṣāṇi santi।
|
gara | ajameranagaram  rājasthānaprāntasya ekaṃ nagaram। ajameraśarīpha़sya darśanāya ajameranagare bahavaḥ janāḥ ekatritāḥ।
|
gara | māladānagaram, māladā  ekaṃ nagaraṃ yat bhāgalapurasya nikaṭe asti। māladā nagarasya āmrāḥ suprasiddhāḥ।
|
gara | barlinanagaram  śarmaṇyadeśasya rājadhānī। barlinanagaraṃ pūrve śarmaṇyadeśe vartate।
|
gara | manīlānagaram  philipīnsadeśasya rājadhānī। manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | bhṛṅgarājaḥ, bhaṅgarajaḥ, mārkaraḥ, bhṛṅgārakaḥ, bhṛṅgaḥ, keśarājaḥ, keśarañjanaḥ, keśyaḥ  vanaspatiprakāraḥ; bhṛṅgarājaḥ kaṭusatikato rūkṣoṣṇaḥ kaphanātanut
[śa.ka.]
|
gara | kānapuranagaram  uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti। kānapuranagaram gaṅgāyāḥ taṭe asti।
|
gara | maisūranagaram  bhāratasya karnāṭakarājyasya ekaṃ nagaram। maisūranagaram paryaṭanasthalarūpeṇa aitihāsikasthalarūpeṇa ca prasiddham।
|
gara | indoranagaram, indoram  bhāratasya madhyapradeśasya ekaṃ nagaram। indoranagaraṃ madhyapradeśasya paṇyā rājadhānī vartate।
|
gara | udayapuranagaram, udayapuram  bhāratasya rājasthānasya ekaṃ nagaram। udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram asti।
|
gara | ambālānagaram, ambālā  bhāratasya hariyāṇāprāntasya ekaṃ mukhyam aitihāsikaṃ nagaram। ambālānagaraṃ tasya vijñānasāmagryāḥ utpādanārthaṃ miśraṇasya udyogārthaṃ ca suprasiddham।
|
gara | kullūnagaram  himācalapradeśasya ekaṃ nagaraṃ yat prasiddhaṃ paryaṭanasthalam asti। kullūnagarasya naisargikī śobhā manaṃ mohayati।
|
gara | gorakhapuranagaram  uttarapradeśasya ekaṃ nagaram। gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।
|
gara | gvāliyaranagaram  madhyapradeśasya ekaṃ mukhyaṃ nagaram। gvāliyaranagarasya aitihāsikaṃ mahatvaṃ vartate।
|
gara | guvāhāṭīnagaram  asamarājye vartamānam ekaṃ pramukhaṃ nagaram। guvāhāṭīnagarasya naisargikaṃ saundaryaṃ bhinnameva asti।
|
gara | jabalapuranagaram  bhāratasya madhyapradeśasya ekaṃ nagaram। jabalapuranagaraṃ narmadāyāḥ taṭe asti।
|
gara | jamaśedapuranagaram  jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram। jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।
|
gara | jalagāvanagaram  mahārāṣṭrarājyasya ekaṃ nagaram। jalagāvanagaraṃ kadalī karpāsī rasālī ityeteṣāṃ kṛte prasiddham।
|
gara | jodhapuranagaram  rājasthānasya ekaṃ nagaram। jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।
|
gara | jāmanagaram  gurjarapradeśasya ekaṃ nagaram। jāmanagaram ārabasamudrasya taṭe asti।
|
gara | dhanabādanagaram  bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram। dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।
|
gara | phirojābādanagaram  uttarapradeśasya ekaṃ nagaram। phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।
|
gara | pharīdābādanagaram  hariyāṇārājyasya ekaṃ mukhyaṃ nagaram। pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।
|
gara | bhopālanagaram  madhyapradeśasya rājadhānī। bhopālanagare jāte vāyudurghaṭanāyāṃ prāyaḥ viṃśatisahastrāṇāṃ janānāṃ mṛtyuḥ abhavat।
|
gara | madurainagaram  tamiḻnāḍurājyasya ekaṃ nagaram। madurainagarasya kāmākṣīmandiraṃ jagati prasiddhatameṣu mandireṣu ekam asti।
|
gara | śimalānagaram  himācalapradeśasya rājadhānī। śimalānagaram ekaṃ prasiddhaṃ yātrāsthalam asti।
|
gara | śilāँganagaram  meghālayarājyasya pramukhaṃ nagaram। śilām̐ganagarasya saundaryaṃ prathame darśane eva manaḥ ākarṣati।
|
gara | śrīnagaranagaram  bhāratasya jammū-kaśmīraprāntasya rājadhānī। śrīnagaranagare naisargikaṃ saundaryaṃ vidyate।
|
gara | silavāsānagaram  arabasāgare sthitasya bhāratasya ekasya kendraśāsitasya dādarā tathā nagara havelī ityasya prāntasya rājadhānī। rameśaḥ silavāsānagare udyogaṃ karoti।
|
gara | koṭānagaram  rājasthānasya ekaṃ nagaram। tasya bālakaḥ koṭānagare paṭhati।
|
gara | samudriya, samudraja, sāmudra, sāgara, sāmudrika, abdhija, saindhava, jalodbhava, jaladhisambhava, sindhuka  samudrāt utpannaḥ। saḥ śaṅkhāḥ mauktikāḥ ityeteṣāṃ samudriyāṇāṃ vastūnāṃ vyāpāraṃ karoti।
|
gara | ayoghanaḥ, mudgaraḥ  ayasya ekaḥ bṛhad ghanaviśeṣaḥ। ayoghanasya prayogaḥ samudrayāneṣu bhavati।
|
gara | śāṇaḥ, śāṇī, śānaḥ, śāṇāśma, bhramaḥ, jhāmaraḥ, vāgaraḥ, sāmakaḥ  aśmaviśeṣaḥ-yasyopari gharṣaṇaṃ kṛtvā śastrāsrāṇi tīkṣṇīkaroti। rāmaḥ śāṇe gharṣitvā śastrīṃ tīkṣṇīkaroti।
|
gara | nāgaraḥ, nāgarikaḥ, pauraḥ, paurajanaḥ  yaḥ nagare nivasati। ekaḥ nāgaraḥ mama grāme bhramaṇārtham āgataḥ।
|
gara | landananagaram  āṅgladeśasya rājadhānī। landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।
|
gara | vaॉśiṅgṭanaḍīsīnagaram, vāśiṅgṭananagaram  amerikādeśasya rājadhānī। mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।
|
gara | nyūyārkanagaram  amerikādeśasya prasiddhaṃ nagaram। nyūyaॉrkanagaram amerikādeśasya bahulabahulāviṣṭaṃ nagaram asti।
|
gara | viṇḍahokanagaram  nāmibiyādeśasya rājadhānī। saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।
|
gara | tirānānagaram  alabāniyādeśasya rājadhānī। tirānānagaram alabāniyādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | aljīyarsanagaram  aljīriyādeśasya rājadhānī। aljīyarsanagaram arabaprajātantrasya sammelanaṃ bhaviṣyati।
|
gara | luāṇḍānagaram  aṅgolādeśasya rājadhānī। luāṇḍānagaram aṅgolādeśasya mahiṣṭhaṃ nagaram।
|
gara | senṭa-jaॉnsanagaram  eṇṭīguā-barabūḍā ityasya rājadhānī। senṭa-jaॉnsanagaram ekaṃ naukāsthānam asti।
|
gara | boenasa-erisanagaram  arjaṇṭinādeśasya rājadhānī। boenasa-erisanagaram arjeṇṭinādeśasya paścime sthitam।
|
gara | sophiyānagaram, seraḍikānagaram  bulgāriyādeśasya rājadhānī। sophiyānagaraṃ bulgāriyādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | raṅgūnanagaram  brahmadeśasya rājadhānī। raṅgūnanagaraṃ brahmadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | bujumburānagaram  buruṇḍīdeśasya rājadhānī। bujumburānagaram buruṇḍīdeśasya mahiṣṭhaṃ nagaram asti।
|
gara | phanāma-penhanagaram  kamboḍiyādeśasya rājadhānī। phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | yāuṇḍenagaram  kemerūnadeśasya rājadhānī। akasmāt saḥ yāuṇḍenagaraṃ gataḥ।
|
gara | bānguīnagaram, bāngīnagaram  madhya-aphrīkādeśasya rājadhānī। bānguīnagaraṃ madhya-aphrīkādeśasya mahiṣṭhaṃ nagaram।
|
gara | kelambonagaram  siṅhaladvīpasya rājadhānī। kolambonagare viśvasya mahiṣṭhaḥ naukāśrayaḥ vartate।
|
gara | naḍajāmenānagaram  cāḍadeśasya rājadhānī। naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | sāntiyāgonagaram  ciledeśasya rājadhānī। sāntiyāgonagaraṃ dakṣiṇa-amerikādeśasya mahatsu nagareṣu anyatamam asti।
|
gara | bījiṅganagaram  cīnadeśasya rājadhānī। bījiṅganagaraṃ cīnadeśasya dvitīyaṃ mahiṣṭhaṃ nagaram asti।
|
gara | taipenagaram  taivānadeśasya rājadhānī। taipenagaraṃ taivānadeśasya uttare sthitam।
|
gara | bagoṭānagaram  kolambiyādeśasya rājadhānī। bagoṭānagaraṃ kolambiyādeśasya madhye sthitaṃ tasya ca bhūmiḥ atīva urvarā asti।
|
gara | sāna-hojenagaram  kosṭā-rīkādeśasya rājadhānī। sāna-hojenagaraṃ kosṭā-rikādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | yāmaussukronagaram  āivarī-kosṭadeśasya rājadhānī। te bhramaṇāya yāmaussukronagaraṃ gatāḥ।
|
gara | gvāṭemālā-siṭīnagaram  gvāṭemālādeśasya rājadhānī। gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।
|
gara | ṭigusigālpānagaram  hāṇḍūrasadeśasya rājadhānī। ṭigusigālpānagaraṃ hāṇḍūrasadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | saina-salvāḍoranagaram  ela-sālvāḍoradeśasya rājadhānī। saina-salvāḍoranagare punaḥ punaḥ bhūkampasya prakopaḥ bhavati।
|
gara | manāguvānagaram  nikāraguvādeśasya rājadhānī। manāguvānagaraṃ nikāraguvādeśasya mahiṣṭhaṃ nagaram।
|
gara | pānāmā-siṭinagaram  pānāmādeśasya rājadhānī। pānāmā-siṭinagaraṃ pānāmādeśasya mahiṣṭhaṃ nagaram।
|
gara | meksiko-siṭīnagaram  meksikodeśasya rājadhānī। meksiko-siṭīnagaraṃ viśvasya mahiṣṭheṣu nagareṣu ekam।
|
gara | havānānagaram  kyūbāgaṇarājyasya rājadhānī। havānānagaram amerikādeśasya purātaneṣu nagareṣu ekam asti।
|
gara | porṭa-au-prinsanagaram  haiṭīdeśasya rājadhānī। porṭa-au-prinsanagaraṃ haiṭīdeśasya mahiṣṭhaṃ nagaram।
|
gara | sainṭo-ḍomiṅgonagaram  ḍomonikā-gaṇatantrasya rājadhānī। sarvaprathamaṃ sainṭo-ḍomiṅgonagare yuropakhaṇḍasya nivāsinaḥ āgatāḥ।
|
gara | kiṅgasṭananagaram  jamaikādeśasya rājadhānī। kiṅgasṭananagaraṃ jamaikādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | porṭa-ऑpha-spenanagaram  trinidāda-tathā-ṭobaigodeśasya rājadhānī। porṭa-ऑpha-spenanagaraṃ trinidādadvīpasya paścime sāmudre taṭe sthitam।
|
gara | nikosiyānagaram  sāiprasadeśasya rājadhānī। nikosiyānagaraṃ sāiprasadeśasya mahiṣṭhaṃ nagaram।
|
gara | prāganagaram  ceka-gaṇarājyasya rājadhānī। prāganagaraṃ ceka-gaṇarājyasya paścime bhāge sthitam।
|
gara | porṭo-novonagaram  beninadeśasya rājadhānī। porṭo-novonagaraṃ beninadeśasya dakṣiṇe bhāge sthitam।
|
gara | lomenagaram  ṭogodeśasya rājadhānī। lomenagaram gayānādeśasya akhātasya dakṣiṇe sthitam।
|
gara | kopanahegananagaram  ḍenamārkadeśasya rājadhānī। kopanahegananagaraṃ jīlaiṇḍadvīpe sthitam।
|
gara | suvānagaram  phijīdeśasya rājadhānī। suvānagaraṃ phijīdeśasya mahiṣṭhaṃ nagaram asti।
|
gara | helsiṅkīnagaram  phinlaiṇḍadeśasya rājadhānī। helsiṅkīnagaraṃ phinlaiṇḍadeśasya mahiṣṭhaṃ paṇyaṃ tathā sāṃskṛtikaṃ kendram asti।
|
gara | jerusalamanagaram  isreladeśasya rājadhānī। jerusalamanagaraṃ yahūdīnāṃ, khrīṣṭīyānāṃ ca janānāṃ tathā yavanānāṃ pavitraṃ tīrthaṃ matam।
|
gara | kigalīnagaram  ravāṇḍādeśasya rājadhānī। kigalīnagaraṃ ravāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
gara | belagreḍanagaram  yugoslāviyādeśasya athavā sarabiyādeśasya tathā monṭenegrodeśasya rājadhānī। belagreḍanagaraṃ yugoslāviyādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | lyubalyānānagaram  slovīniyādeśasya rājadhānī। lyubalyānānagaraṃ slovīniyādeśasya madhyabhāge sthitam।
|
gara | jāgrebanagaram  kroeśiyādeśasya rājadhānī। tena āgāmini saptāhe jāgrebanagaraṃ gantavyam।
|
gara | oṭavānagaram  kenaḍādeśasya rādhānī। oṭavānagare āṅglabhāṣāyāḥ phrāṃsīsībhāṣāyāḥ ca prayogaḥ bhavati।
|
gara | kanberānagaram  āsṭreliyādeśasya rājadhānī। asmākaṃ kanberānagarasya yātrā sukhapradā āsīt।
|
gara | koloniyānagaram  maikronīśiyādeśasya rājadhānī। koloniyānagarasya janasaṅkhyā 6600 asti।
|
gara | śiraḍīnagaram  mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ। śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।
|
gara | nasaunagaram  bahāmāsadeśasya rājadhānī। nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।
|
gara | manāmānagaram  baharainadeśasya rājadhānī। manāmānagaraṃ baharainadeśasya uttarasyāṃ sīmni asti।
|
gara | ḍhākānagaram  vaṅgadeśasya rājadhānī। ḍhākānagaraṃ vaṅgadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | braselsanagaram  beljiyamadeśasya rājadhānī। braselsanagaraṃ beljiyamadeśasya madhye sthitam।
|
gara | gaiboronanagaram  botsavānādeśasya rājadhānī। gaiboronanagarasya janasaṅkhyā prāyaḥ 186000 asti।
|
gara | ḍabalinanagaram  āyaralaiṇḍadeśasya rājadhānī। ḍabalinanagaram āyaralaiṇḍadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | kahirānagaram, kaironagaram  ījipṭadeśasya rājadhānī। kahirānagaram aphrikākhaṇḍasya mahiṣṭhaṃ nagaram।
|
gara | niyāmenagaram  nījedeśasya rājadhānī। niyāmenagaraṃ nījedeśasya mahiṣṭhaṃ nagaram asti।
|
gara | jakārtānagaram  indoneśiyādeśasya rājadhānī। jakārtānagaraṃ jāvānāmake dvīpe sthitam।
|
gara | teharānanagaram  irāṇadeśasya rājadhānī। teharānanagaram irāṇadeśasya uttarasyāṃ sthitam।
|
gara | lāsānagaram  tibbatadeśasya rājadhānī। lāsānagaraṃ lāmāmahodayasya anuyāyināṃ pavitraṃ tīrtham।
|
gara | bagadādanagaram  irākadeśasya rājadhānī। bagadādanagaram ekaṃ vikhyātaṃ nagaram।
|
gara | ṭokiyonagaram  japānasya rājadhānī। ṭokiyonagaram ekaṃ paṇyaṃ kendram asti।
|
gara | amānanagaram  jārḍanadeśasya rājadhānī। amānanagaraṃ jārḍanadeśasya mahiṣṭhaṃ nagaram।
|
gara | nairobīnagaram  kenyādeśasya rājadhānī। nairobīnagaram paryaṭakāṇāṃ kṛte yātrāyāḥ kendram asti।
|
gara | librevilenagaram  gābonadeśasya rājadhānī। librevilenagaraṃ gābonadeśasya mukhyaṃ naukāsthānam asti।
|
gara | bāñjulanagaram  gāmbiyādeśasya rājadhānī। bāñjulanagare naukāsthānaṃ vartate।
|
gara | ekrānagaram  ghānādeśasya rājadhānī। ekrānagaraṃ ghānādeśasya mahiṣṭhaṃ nagaraṃ vartate।
|
gara | seṇṭa-jārjanagaram  grenāḍādeśasya rājadhānī। seṇṭa-jārjanagaraṃ grenāḍādeśasya mahiṣṭhaṃ nagaram।
|
gara | konākrīnagaram  ginīdeśasya rājadhānī। konākrīnagare naukāsthānam asti।
|
gara | bisāunagaram  ginī-bisāudeśasya rājadhānī। bisāunagarasya janasaṅkhyā prāyaḥ 235000 asti।
|
gara | jārjaṭāunanagaram  gayānādeśasya rājadhānī। jārjaṭāunanagaraṃ gayānādeśasya mahiṣṭhaṃ nagaram asti।
|
gara | emsaṭarḍaimanagaram  nīdaralaiṇḍadeśasya rājadhānī। emsaṭarḍaimanagare hīrakāṇāṃ kalpanaṃ kriyate।
|
gara | būḍāpesṭanagaram  haṅgarīdeśasya rājadhānī। būḍāpesṭanagaraṃ haṅgarīdeśasya mahiṣṭhaṃ nagaram asti।
|
gara | rekjāvikanagaram  āisalaiṇḍadeśasya rājadhānī। rekjāvikanagaram āisalaiṇḍadeśasya pramukhaṃ naukāsthānam asti।
|
gara | pyoṅgayāṅganagaram  uttara-koriyādeśasya rājadhānī। pyoṅgayāṅganagaram ekaṃ paṇyaṃ kendram asti।
|
gara | siyolanagaram  dakṣiṇa-koriyādeśasya rājadhānī। siyolanagaram eśiyāmahādvīpasya mahiṣṭhaṃ nagaram।
|
gara | vīyenatiyenanagaram  lāosadeśasya rājadhānī। vīyenatiyenanagarasya bahiḥ visphoṭasya vārtā śrūyate।
|
gara | berūtanagaram  lebanānagaṇarājyasya rājadhānī। berūtanagare bhayaṅkarāṇi vāyavīyāni ākramaṇāni abhavan।
|
gara | maserunagaram  lesothodeśasya rājadhānī। maserunagaraṃ lesothodeśasya vāyavye asti।
|
gara | monaroviyānagaram  lāyabīrīyādeśasya rājadhānī। monaroviyānagare lāyabīrīyādeśasya mukhyaṃ naukāsthānam asti।
|
gara | tripalīnagaram  lībiyādeśasya rājadhānī। tripalīnagaraṃ lībiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | laksambarganagaram  laksambargadeśasya rājadhānī। mayā samārohasya kṛte laksambarganagaraṃ gantavyam।
|
gara | vāḍujanagaram  likṭanasṭainadeśasya rājadhānī। vāḍujanagaraṃ likṭanasṭainadeśasya mahiṣṭhaṃ nagaram।
|
gara | skopajenagaram  maisiḍoniyādeśasya rājadhānī। madaraṭeresāyāḥ janmaḥ skopajenagare abhavat।
|
gara | antananarivonagaram  maḍagāskaradeśasya rājadhānī। antananarivonagaraṃ maḍagāskaradeśasya mahiṣṭhaṃ nagaram।
|
gara | līlāṅegvenagaram  malāvīdeśasya rājadhānī। līlāṅegvenagaraṃ madhyamalāvīdeśasya dakṣiṇasyāṃ diśi asti।
|
gara | bāmakonagaram  mālīdeśasya rājadhānī। bāmakonagaraṃ nāijaranāmikāyāḥ nadyāḥ taṭe sthitam।
|
gara | vaileṭānagaram  mālṭādeśasya rājadhānī। vaileṭānagaraṃ mālṭādeśasya īśānadiśi vartate।
|
gara | nauekacoṭanagaram  māriṭeniyādeśasya rājadhānī। nauekacoṭanagaraṃ māriṭeniyādeśasya paścime vartate।
|
gara | porṭaluisanagaram  mārīśasagaṇarājyasya rājadhānī। porṭaluisanagaraṃ mārīśasagaṇarājyasya vāyudiśi vartate।
|
gara | monākonagaram  monākodeśasya rājadhānī। te monākonagaraṃ gantum icchukāḥ āsan।
|
gara | ulāna-bāṭaranagaram  maṅgoliyāgaṇarājyasya rājadhānī। rāṣṭrapatyuḥ ulāna-bāṭaranagarasya yātrā atīva mahatvapūrṇā āsīt।
|
gara | rabātanagaram  morākodeśasya rājadhānī। rabātanagaram aṭalāṇṭikamahāsāgarasya uttarapaścimetaṭe sthitam।
|
gara | mepūṭonagaram  mojambikadeśasya rājadhānī। mepūṭonagaraṃ mojambikadeśasya mahiṣṭhaṃ nagaram।
|
gara | veliṅgaṭananagaram  nyū-jīlaiṇḍadeśasya rājadhānī। āgāmi-māse veliṅgaṭananagare vallakandukasya krīḍā bhaviṣyati।
|
gara | abūjānagaram  naijīriyādeśasya rājadhānī। abūjānagare sundarīṇāṃ pratiyogitā āyojitā।
|
gara | maskaṭanagaram  omānadeśasya rājadhānī। naṭavarasiṃhamahodayasya maskaṭanagarasya yātrā saphalā abhavat।
|
gara | islāmābādanagaram  pākistānasya rājadhānī। vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।
|
gara | līmānagaram  perudeśasya rājadhānī। unaviṃśatiṃ śatakaṃ yāvat līmānagaraṃ spenīsāmrājyasya rājadhānī āsīt।
|
gara | vārasānagaram  polaiṇḍadeśasya rājadhānī। vārasānagaraṃ polaiṇḍadeśasya madhye sthitam।
|
gara | lisbananagaram  purtagāladeśasya rājadhānī। abūsālemaḥ lisbananagare baddhaḥ।
|
gara | ḍohanagaram  katārasya rājadhānī। ḍohanagare kātārasya mukhyaṃ naukāsthānam asti।
|
gara | bāsṭeranagaram  seṇṭa kīṭsa ityasya tathā ca nīvisa ityasya rājadhānī। bāsṭeranagaraṃ senṭakrisṭopharanāmake dvīpe vartate।
|
gara | kāsṭrīsanagaram  seṇṭa-lūsiyādeśasya rājadhānī। kāsṭrīsanagaraṃ seṇṭa-lūsiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | kiṅgsaṭāunanagaram  seṇṭavinseṇṭa ityasya tathā da grenaiḍinjadeśasya rājadhānī। kiṅgsaṭāunanagarasya janasaṅkhyā 16500 asti ।
|
gara | apiyānagaram  samoādeśasya rājadhānī। apiyānagarasya janasaṅkhyā prāyaḥ 35000 asti।
|
gara | asunasiyānanagaram  peregvāyadeśasya rājadhānī। asunasiyānanagaram parāgvenadyāḥ taṭe vartate।
|
gara | sāo-ṭomanagaram  sāo ṭoma ityasya tathā prīnsipedeśasya rājadhānī। sāo-ṭomanagare mārcamāse tathā ca sitambaramāse varṣā bhavati।
|
gara | riyādhanagaram  saudī-arabagaṇatantrasya rājadhānī। riyādhanagaraṃ saudī-arabagaṇatantrasya mahiṣṭhaṃ nagaram asti।
|
gara | ḍākāranagaram  senegaladeśasya rājadhānī। ḍākāranagaraṃ senegaladeśasya mahiṣṭhaṃ nagaram।
|
gara | phrīṭāunanagaram  siyārā-liyonadeśasya rājadhānī। phrīṭāunanagaraṃ siyārā-liyonadeśasya mahiṣṭhaṃ nagaram।
|
gara | hānierānagaram  solomana-dvīpasya rājadhānī। hānierānagarasya janasaṅkhyā prāyaḥ 26000 bhavet।
|
gara | mogādiśūnagaram  somāliyādeśasya rājadhānī। mogādiśūnagarasya naukāsthānaṃ hindamahāsāgare vartate।
|
gara | priṭoriyānagaram  dakṣiṇa-aphrikādeśasya rājadhānī। priṭoriyānagare svarṇaṃ rajataṃ loham ityādīnāṃ khanyaḥ santi।
|
gara | māskonagaram  ruṣyadeśasya rājadhānī। mama bhāgineyaḥ māskonagarāt cikitsāyāḥ adhyayanaṃ kṛtvā āgataḥ।
|
gara | maiḍriḍanagaram  spenadeśasya rājadhānī। maiḍriḍanagaraṃ spenadeśasya mahiṣṭhaṃ nagaram।
|
gara | aṅkārānagaram  turkīdeśasya rājadhānī। prācīnakāle aṅkārānagarasya nāma aṅgorānagaram āsīt।
|
gara | khārtūmanagaram  sūḍānadeśasya rājadhānī। khārtūmanagaraṃ śvetā nāīlanadī tathā nīlā nāīlanadī ityetayoḥ saṅgame sthitam।
|
gara | pārāmāribonagaram  surīnāmadeśasya rājadhānī। pārāmāribonagare surīnāmadeśasya mukhyaṃ naukāsthānam asti।
|
gara | mabābānanagaram  svājīlaiṇḍadeśasya rājadhānī। mabābānanagaraṃ svājīlaiṇḍadeśasya vāyavye sthitam।
|
gara | barnanagaram  sviṭajaralaiṇḍadeśasya rājadhānī। barnanagaraṃ sviṭajaralaiṇḍadeśasya paścime asti।
|
gara | damaskasanagaram  sīriyādeśasya rājadhānī। damaskasanagaraṃ viśvasya prācīnaṃ nagaram।
|
gara | dāra-esa-salāmanagaram  ṭaṃjāniyādeśasya rājadhānī। dāra-esa-salāmanagaraṃ ṭaṃjāniyādeśasya mahiṣṭhaṃ naukāsthānam asti।
|
gara | baṅgakākanagaram  thāilaiṇḍadeśasya rājadhānī। baṅgakākanagaraṃ bauddhakālīnasya śilpasya kṛte prasiddham।
|
gara | ṭunīśanagaram  ṭuniśiyādeśasya rājadhānī। ṭunīśanagare ṭuniśiyādeśasya mukhyaṃ naukāsthānam asti।
|
gara | kampālānagaram  yugāṇḍādeśasya rājadhānī। kampālānagaraṃ yugāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
gara | abū-dhābīnagaram  saṃyukta-araba-amīrātasya rājadhānī। mama bhāgineyaḥ abū-dhābīnagare vasati।
|
gara | mānṭaviḍionagaram  urugvāyadeśasya rājadhānī। mānṭaviḍionagaram dakṣiṇasya amerikādeśasya atīva vyastaṃ naukāsthānam।
|
gara | porṭa-vilānagaram  vānuāṭudeśasya rājadhānī। te dinadvayaṃ porṭa-vilānagare āsan।
|
gara | karākasanagaram  venejvelādeśasya rājadhānī। karākasanagarasya prāṇisaṅgrahālayāt catvāriṃśat paśavaḥ coritāḥ।
|
gara | hanoīnagaram  viyatanāmadeśasya rājadhānī। hanoīnagaraṃ viyatanāmadeśasya uttare sthitam।
|
gara | sānānagaram  yamanadeśasya rājadhānī। āgāminī sabhā sānānagare bhaviṣyati।
|
gara | lusākānagaram  jāmbiyādeśasya rājadhānī। lusākānagaraṃ jāmbiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | harārenagaram  jimbābavedeśasya rājadhānī। harārenagare pracalitāyāḥ spardhāyāḥ adya antimaṃ dinam।
|
gara | jārjaṭāunanagaram  kemainadvīpasya rājadhānī। adhunā te jārjaṭāunanagarasya yātrāyai gataḥ।
|
gara | brijaṭaunanagaram, brijaṭāunanagaram  bārbāḍosadeśasya rājadhānī। brijaṭaunanagare naukāsthānam asti।
|
gara | brātislāvānagaram, presabarganagaram  slovākiyādeśasya rājadhānī। brātislāvānagaraṃ slovākiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | sukrenagaram  boliviyādeśasya rājadhānī। boliviyānagarasya saṃsadaḥ āpatkālikaṃ sammelanaṃ sukrenagare abhavat।
|
gara | belaphāsṭanagaram  uttarasya āyaralaiṇḍasya rājadhānī। belaphāsṭanagaram uttarasya āyaralaiṇḍasya mahiṣṭhaṃ nagaram।
|
gara | eḍinabarānagaram, eḍinabarganagaram  skāṭalaiṇḍadeśasya rājadhānī। saḥ cikitsāyāḥ adhyayanaṃ kartum eḍinabarānagaraṃ gataḥ।
|
gara | minskanagaram  belārusadeśasya rājadhānī। te minskanagare pracalitāyāḥ spardhāyāḥ kṛte gamiṣyanti।
|
gara | kārḍiphanagaram  velsadeśasya rājadhānī। kārḍiphanagaraṃ velsadeśasya mahiṣṭhaṃ nagaram asti।
|
gara | tālinanagaram  esṭoniyādeśasya rājadhānī। tālinanagaram esṭoniyādeśasya mukhyaṃ nagaram asti।
|
gara | rīgānagaram  lāṭviyādeśasya rājadhānī। rīgānagaraṃ lāṭviyādeśasya mahiṣṭhaṃ nagaram।
|
gara | vilaniyasanagaram, vilanānagaram, vilanonagaram  lithuāniyādeśasya rājadhānī। vilaniyasanagaraṃ lithuāniyādeśasya prāgdakṣiṇāyāṃ sthitam।
|
gara | kiśinevanagaram  moldovādeśasya rājadhānī। yuropakhaṇḍasya yātrāyāṃ vayaṃ dinamekaṃ kiśinevanagare yāpayitvā āgatāḥ।
|
gara | kīvanagaram  yūkrenadeśasya rājadhānī। kīvanagaraṃ yūkrenadeśasya paṇyaṃ kendram asti।
|
gara | yerevānanagaram  ārmīniyādeśasya rājadhānī। yerevānanagaram ārmīniyādeśasya mukhyaṃ nagaram।
|
gara | bākūnagaram  ajarbaijānadeśasya rājadhānī। bākūnagare khanijasya tailasya utpādanaṃ bhavati।
|
gara | ṭabalīsīnagaram, tbilisīnagaram  jārjiyādeśasya rājadhānī। ṭabalīsīnagaraṃ jārjiyādeśasya mahiṣṭhaṃ nagaram।
|
gara | astānānagaram  kajākhasthānadeśasya rājadhānī। astānānagaraṃ 1998 tame varṣe deśasya rājadhānīrūpeṇa svīkṛtam।
|
gara | biśkekanagaram  kiragisthānadeśasya rājadhānī। biśkekanagaram ādau phruṃje iti nāmnā vikhyātam।
|
gara | duśānbenagaram  tajikistānadeśasya rājadhānī। duśānbenagaram ādau sṭālinabādam iti nāmnā vikhyātam।
|
gara | aśkhābādanagaram  madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī। aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।
|
gara | tāśakantanagaram  ujabekistānadeśasya rājadhānī। tāśakantanagare ghaṭitā vārtā asaphalā abhavat।
|
gara | bilāsapuranagaram  chattīsagaḍharājyasya ekaṃ nagaram। bilāsapuranagare uccanyāyālayaḥ asti।
|
gara | rāyagaḍhanagaram  chattīsagaḍharājyasya ekaṃ nagaram। rāyagaḍhanagarasya śailāṭīyasya rājñaḥ putrī asmābhiḥ saha paṭhati sma।
|
gara | dantevāḍānagaram  chattīsagaḍharājyasya ekaṃ nagaram। dantevāḍānagare bahulaṃ nakṣalavādīnām ākramaṇāni bhavanti।
|
gara | kāṅkeranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kāṅkeranagare bahavaḥ ākarāḥ santi।
|
gara | dhamatarīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। dhamatarīnagarasya pārśve gaṅgarelanāmakaḥ setuḥ asti।
|
gara | bhilāīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ yatra āyasasya kāryaśālā asti। bhilāīnagarasya kāryaśālāyāṃ nirmitasya āyasasya vividheṣu deśeṣu api vikrayaṇaṃ bhavati।
|
gara | rājanāndanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।
|
gara | mahāsamundanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।
|
gara | kavardhānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।
|
gara | jāñjagīranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। chattīsagaḍharājyasya prathamaḥ mukhyamantrī jāñjagīranagarasya āsīt।
|
gara | korabānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। korabonagare aṅgārasya khanyaḥ santi।
|
gara | jaśapuranagaram, jaśapuram  chattīsagaḍarājye vartamānaṃ nagaram। dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।
|
gara | koriyānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। koriyānagaraṃ chattīsagaḍharājyasya uttarasyāṃ sīmni asti।
|
gara | akolānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। akolānagagarasya kandarāḥ atīva prasiddhāḥ।
|
gara | amarāvatīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। amarāvatīnagaram akolānagarasya samīpe asti।
|
gara | ahamadanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।
|
gara | usmānābādanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। te usmānābādanagaraṃ gatāḥ।
|
gara | gaḍacirolīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gaḍacirolīnagaraṃ chattīsagaḍharājyasya sīmnaḥ nikaṭe vartate।
|
gara | solāpuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। eṣaḥ mārgaḥ solāpuranagarāt gacchati।
|
gara | gondiyānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gondiyānagaraṃ nāgapuranagarasya pārśve sthitam।
|
gara | candrapuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। candrapuranagaraṃ vidarbhe asti।
|
gara | jālanānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।
|
gara | dhulenagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। dhulemaṇḍalasya pradhānakāryālayaḥ dhulenagaram asti।
|
gara | nandūrabāranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। nandūrabāranagare nandūrabāramaṇḍalasya pradhānakāryālayaḥ asti।
|
gara | upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram  mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.। pavaī mumbaīnagarasya upanagaram asti।
|
gara | bhaṇḍārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। bhaṇḍārānagaraṃ nāgapūragondiyānagarayoḥ madhye asti।
|
gara | yavatamālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। yavatamālanagaraṃ vardhānagarasya samīpe asti।
|
gara | ratnāgirīnagaram  mahārāṣṭre vartamānam ekaṃ nagaram। te ratnāgirīnagare āmraphalānāṃ vāṇijyaṃ kurvanti।
|
gara | alibāganagaram  mahārāṣṭre vartamānam ekaṃ nagaram। alibāganagarasya durgam atīva prasiddhaṃ vartate।
|
gara | lātūranagaram  mahārāṣṭre vartamānam ekaṃ nagaram। lātūranagaram marāṭhavāḍā iti kṣetre asti।
|
gara | vardhānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vardhānagare gāndhīmahodayasya āśramaḥ asti।
|
gara | vāśīmanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vāśīmanagaramaṃ marāṭhavāḍā iti kṣetre asti।
|
gara | sātārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sātārānagare sañcalanasya āyojanaṃ kṛtam asti।
|
gara | sāṅgalī-nagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sāṅgalī-nagarasya gaṇeśamandiram atīva prasiddham।
|
gara | kuḍālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sindhudurgasya mukhyālayaḥ kuḍālanagare asti।
|
gara | ambeḍakaranagaram  uttarapradeṣe vartamānam ekaṃ nagaram। te ambeḍakaranagarasya nivāsinaḥ santi।
|
gara | alīgaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। alīgaḍhanagarasya muslimaviśvavidyālayaḥ atīva prasiddhaḥ।
|
gara | ājamagaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। asmākaṃ prativeśī ājamagaḍhanagarasya nivāsī asti।
|
gara | iṭāvānagaram  uttarapradeśe vartamānam ekaṃ nagaram। iṭāvā iti prācīne pāñcāladeśe āsīt yasya prācīnaṃ nāma iṣṭikāpurī āsīt।
|
gara | gājīpūranagaram  uttarapradeśasya nagaraviśeṣaḥ। gaṅgā gājīpūranagarasya kāśīnagarasya ca sīmānaṃ vibhajati।
|
gara | goṇḍānagaram  uttarapradeśe vartamānam ekaṃ nagaram। goṇḍānagarasya grāmasaṅghasya nirvācanaṃ nirastaṃ kṛtam।
|
gara | gautamabuddhanagaram  uttarapradaśe vartamānam ekaṃ nagaram। gautamabuddhanagarasya pratīcī sīmā dehalyā lagnā asti।
|
gara | citrakūṭanagaram  uttarapradeśe vartamānam ekaṃ nagaram। tulasīdāsenarāmacaritamānasam iti granthasya nirmāṇaṃ citrakūṭe kṛtam iti kathyate।
|
gara | jālaunanagaram  uttarapradeśe vartamānam ekaṃ nagaram। jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।
|
gara | jaunapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। hyaḥ jaunapūranagarasya nikaṭe ekā relayānasya durghaṭanā abhavat।
|
gara | jyotibāphulenagaram  uttarapradeśe vartamānam ekaṃ nagaram। jyotibāphulenagaraṃ gājiyābāda-nagareṇa lagnam asti।
|
gara | devariyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। itaḥ bhavatā devariyānagaraṃ gantuṃ lokayānaṃ prāpsyate।
|
gara | pīlībhītanagaram  uttarapradeśe vartamānam ekaṃ nagaram। pīlībhītanagaraṃ bhāratasya nepālasya ca sīmāyām asti।
|
gara | phatehapūrasīkarīnagaram  uttarapradeśasasya āgrā-maṇḍalasya ekaṃ nagaram। phatehapūrasīkarīnagaram akabareṇa sthāpitam।
|
gara | phatepūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। phatehapūranagaraṃ hamīdapūranagarasya nikaṭe vartate।
|
gara | pharukhābādanagaram  uttarapradeśe vartamānam ekaṃ nagaram। ayaṃ kaviḥ pharukhābādanagarasya nivāsī।
|
gara | phaijābādanagaram  uttarapradeśasya nagaraviśeṣaḥ। yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।
|
gara | badāyūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। badāyūnagare purātanāni smārakāṇi avaśeṣāḥ ca santi।
|
gara | barelinagaram  uttarapradeśe vartamānam ekaṃ nagaram। barelinagarasya udīcī sīmā himālayapradeśena lagnā asti।
|
gara | balarāmapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। balarāmapūranagaram ekaṃ nirmalaṃ nagaram asti।
|
gara | baliyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। baliyānagaram uttarapradeśasya bihārarājyasya ca sīmni asti।
|
gara | baharaicanagaram  uttarapradeśasya nagaraviśeṣaḥ। baharaicanagare teṣāṃ vastrāṇām āpaṇam asti।
|
gara | bāndānagaram  uttarapradeśe vartamānam ekaṃ nagaram। eṣaḥ mārgaḥ bāndānagaraṃ prāpayati।
|
gara | jyotibāphulenagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।
|
gara | jālaunanagaram  uttarapradeśasya maṇḍalaviśeṣaḥ। jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।
|
gara | gautamabuddhanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।
|
gara | viṣamaya, viṣada, viṣajuṣṭa, viṣavat, viṣabhṛt, viṣālu, garalin, viṣadhara, saviṣa  yasya prabhāvaḥ viṣamiva asti। teṣāṃ mṛtyuḥ bahirbhūtānāṃ viṣamayānām auṣadhānāṃ sevanena abhavat।
|
gara | ambeḍakaranagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।
|
gara | ahamadanagaramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
|
gara | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। hiṅgolimaṇḍalasya mukhyālayaḥhiṅgolinagare asti।
|
gara | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ nagaram। śrīrāmaḥ hiṅgolinagare nivasati।
|
gara | anupapūranagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। mama mātāmahaḥ anūpapūranagare śikṣakaḥ asti।
|
gara | aśokanagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। aśokanagaraṃ pūrvaṃ gunā iti maṇḍale āsīt।
|
gara | aśokanagaramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।
|
gara | umariyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। umariyānagaraṃ kaṭanī-nagarasya samīpe asti।
|
gara | kaṭanīnagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। kaṭanīnagare ahaṃ pañcavarṣeṣu yāvat upacaritavyā akaravam।
|
gara | chattarapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। pitṛvyasya chattarapūranagarāt sthānāntaraṇam abhavat।
|
gara | chindavāḍānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। chindavāḍānagare mama mātṛṣvasā nivasati।
|
gara | jhābuānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ svamitrasya vivāhe upasthātuṃ jhābuā nagaram agacchāma।
|
gara | ṭīkamagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। netājīmahodayaḥ ṭīkamagaḍhanagarasya nivāsī āsīt।
|
gara | datiyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ datiyānagarāt uttarapradeśaṃ prāviśat।
|
gara | damohanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama paitṛśvaseyaḥ damohanagare cikitsakaḥ asti।
|
gara | devāsanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। indauranagarataḥdevāsanagaraparyantasya yātrā atīva kaṣṭapradā āsīt।
|
gara | dhāranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bālyakālasya smaraṇena dhāranagarasya smaraṇaṃ jātam।
|
gara | narasiṃhapūranagaram  madhyapradeśe vartamānam ekaṃ nagaram। mama grāmaḥ narasiṃhapūrāt viṃśati kilomīṭara dūre asti।
|
gara | nīmucanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ayaṃ mārgaḥ nīmucanagaraṃ prati gacchati।
|
gara | pannānagaram, pannānagarī  bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ nagaram। pannānagare akhilabhāratīyachātrasaṅghaṭanāyāḥ sammelanam āsīt।
|
gara | bāravāninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।
|
gara | bālāghāṭanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama āvuttaḥ bālāghāṭanagare abhiyantā asti।
|
gara | baitulanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama agrajā hākī krīḍāprakāraṃ krīḍituṃ baitulanagaram agacchat।
|
gara | bhiṇḍanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। hyaḥ rātrau bhiṇḍanagarasya uttamarṇasya gṛhe coraiḥ cauryaṃ kṛtam।
|
gara | maṇḍalānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।
|
gara | maṇḍasauranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।
|
gara | murainānagaram  madhyapradeśasya nagaraviśeṣaḥ। murainānagarasya janāḥ luṇṭākānāṃ dvārasya tāḍanena saṃtrastāḥ।
|
gara | ratalāmanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
|
gara | rājagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। durghaṭanayāpīḍitaḥ vyaktiḥ rājagaḍhanagarasya asti।
|
gara | rāyasenanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।
|
gara | rīvānagaram  madhyapradeśasya nagaraviśeṣaḥ। saḥ rīvānagarasya kendrīye kārāgāre daṇḍaṃ ājīvam sahate।
|
gara | vidiśānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। adya vidiśānagarasya mahāvidyālaye dīkṣāntasamārohaḥ asti।
|
gara | śājāpūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। aham idānīṃ śājāpūranagarāt āgacchan asmi।
|
gara | śahaḍolanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। śahaḍolanagarāt rāyagaḍhanagaraṃ prāptuṃ sandhyāsamayaḥ jātaḥ।
|
gara | śivapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bhopālanagarataḥ śivapūranagaraparyantasya yātrā atīva sukhadāyikā āsīt।
|
gara | śivapurinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। yātrāsamaye śivapurinagare ekarātraṃ yāvat virāmaḥ āsīt।
|
gara | sāgaranagaram  madhyapradeśe vartamānam ekaṃ nagaram। sāgaranagarasya mahāvidyālayaḥ uttamaḥ asti।
|
gara | sāgaramaṇḍalam  madhyapradeśe vartamānam ekaṃ maṇḍalam। sāgaramaṇḍalasya mukhyālayaḥ sāgaranagare asti।
|
gara | sidhinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। sidhinagare teṣām ekaṃ laghu gṛham asti।
|
gara | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। rāyapūrataḥ sivaninagaraṃ gantuṃ pañca horāḥ āvaśyakāḥ।
|
gara | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। sivanimaṇḍalasya mukhyālayaḥ sivaninagare asti।
|
gara | sīhoranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ahaṃ bāskeṭabaॉla iti krīḍāprakārasya spardhāyāṃ bhāgaṃ grahituṃ sīhoranagaram agaccham।
|
gara | haradānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama grāmaḥ haradānagarasya samīpe asti।
|
gara | hośaṅgābādanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।
|
gara | uḍupīnagaram  karṇāṭakasya nagaraviśeṣaḥ। yadi ḍosāṃ khāditum icchasi tarhi uḍupīnagaraṃ gantavyam।
|
gara | karavāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।
|
gara | maḍikerinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।
|
gara | koppalanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koppalanagare vṛṣṭiḥ asti।
|
gara | kolāranagaram  karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm। kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।
|
gara | gaḍaganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hindusthānīyagāyakasya bhīmasenajośīmahodayasya janma gaḍaganagare abhavat।
|
gara | gulabarganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। gulabarganagarasya samīpe asmākaṃ yānam aparūpaṃ jātam।
|
gara | cāmarājanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। cāmarājanagare krīḍāpratispardhā āyojitā asti।
|
gara | cāmarājanagaramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।
|
gara | cikamaṅgalūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maheśaḥ cikamaṅgalūranagare nivasati।
|
gara | citradurganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। asmākaṃ prativeśī citradurganagarasya nivāsī asti।
|
gara | tumakuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bhavatī kimarthaṃ tumakuranagaraṃ gantum icchati।
|
gara | dhāravāḍanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। dhāravāḍanagare ekam avasatham agnisāt abhūt iti vārtā asti।
|
gara | maṅgalauranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maṅgalauranagaraṃ samudrataṭe sthitaḥ asti।
|
gara | bagalakoṭanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasmāt bagalakoṭanagaraṃ triṃśat sahastramānaṃ dūre asti।
|
gara | bījāpūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। teṣāṃ janma bījāpūranagare abhavat।
|
gara | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāranagaramaṃ haidarābādanagarāt viṃśatyādhikaikaśataṃ sahastramānaṃ dūre asti।
|
gara | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāramaṇḍalasya mukhyālayaḥ bidāranagare asti।
|
gara | belagāmanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। yānaṃ belagāmanagaraṃ kadā āyāti।
|
gara | bellārinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। ahaṃ prativarṣam utsavācaraṇaṃ kartuṃ bellārinagaraṃ gacchāmi।
|
gara | maṇḍyānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasyāḥ mātṛgṛhaṃ maṇḍyānagare asti।
|
gara | rāyacuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। mama grāmaḥ gulabargānagarasya rāyacūranagarasya ca madhye asti।
|
gara | śimogānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। śimogānagaraṃ karnāṭakarājyasya ekaṃ mahatvapūrṇam audyogikaṃ vyāpārikañca kendraṃ vartate।
|
gara | hasananagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hasananagarāt vayaṃ belūra-maṭhaṃ draṣṭum agacchan।
|
gara | belūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। belūranagarasya maṭhaḥ atīva prasiddhaḥ।
|
gara | bīkāneranagaram  rājasthānarājye vartamānam ekaṃ nagaram। rājasthānarājyasya darśanīyeṣu nagareṣu bīkāneranagaram ekam।
|
gara | hāverīnagaram  karṇāṭakasya nagaraviśeṣaḥ। kim eṣaḥ hāverīnagarasya mārgaḥ asti।
|
gara | dāvaṇagerenagaram  karṇāṭakasya nagaraviśeṣaḥ। dāvaṇagerenagaraṃ gantuṃ vāhanaṃ na prāptam।
|
gara | guṇṭuranagaram  āndhrapradeśasya nagaraviśeṣaḥ। yadā tava dūravāṇī āgatā tadā vayaṃ sikandarābādanagarāt ārabhya guṇṭuranagarasya mārge āsam।
|
gara | lāhauranagaram  pākistānasya nagaraviśeṣaḥ। svatantratāyāḥ yodhakaiḥ lāhauranagarasya nāma itihāse prasiddhaṃ kṛtam।
|
gara | ādilābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā mama ādilābādanagarasya yātrā pratiruddhā।
|
gara | cittūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। cittūranagare mama sadyakālīnaḥ nivāsaḥ asti।
|
gara | bhusāvaळnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ yaḥ jalagāvamaṇḍale vartate। bhusāvaḻanagaraṃ tāpīnadyāḥ taṭe sthitam।
|
gara | kaḍapānagaram  āndhrapradeśasya nagaraviśeṣaḥ। kaḍapānagarasya nirjane mārge vāhanaṃ atīva vegena calati sma।
|
gara | kākīnāḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।
|
gara | rāñcīnagaram  bhāratasya nagaraviśeṣaḥ yaḥ jhārakhaṇḍarājyasya rājadhānī asti।x; rāñcīnagarasya samantataḥ bahavaḥ kāryaśālāḥ santi।
|
gara | karīmanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā namājaṃ kartuṃ karīmanagarasya bṛhantaṃ yavanadevālayaṃ gantavyam।
|
gara | karīmanagara-jilhāpradeśaḥ  āṃdhra pradeśa-prānte ekaḥ jilhāpradeśaḥ; karīmanagara-jilhāpradeśasya mukhyālayaḥ karīmanagara-nagaryām vartate
|
gara | khammamanagaram  āndhrapradeśasya nagaraviśeṣaḥ। tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।
|
gara | macilīpaṭananagaram  āndhrapradeśasya nagaraviśeṣaḥ। kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।
|
gara | kurnūlanagaram  āndhrapradeśasya nagaraviśeṣaḥ। relayānasya apaghātasya kāraṇāt kurnūlanagarāt gamanāgamanaṃ ruddham।
|
gara | mahabūbanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mahabūbanagarasya purātanaṃ nāma rūkmammāreṭā iti tadanantaraṃ pālāmarū iti ca āsīt।
|
gara | mahabūbanagaramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।
|
gara | saṅgareḍḍīnagaram  āndhrapradeśasya nagaraviśeṣaḥ। meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।
|
gara | nijāmābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।
|
gara | nālagoṇḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। nālagoṇḍānagarasya samantāt yūreniyamam prāptam।
|
gara | nellūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। asmākam ekaḥ sahakārī nellūranagarasya nivāsī asti।
|
gara | oṅgolanagaram  āndhrapradeśasya nagaraviśeṣaḥ। prakāśamamaṇḍalasya mukhyālayaḥ oṅgolanagare vartate।
|
gara | śrīkākulanagaram  āndhrapradeśasya nagaraviśeṣaḥ। ahaṃ śrīkākulanagare kāryaṃ karomi।
|
gara | viśākhāpaṭṭaṇanagaram  āndhrapradeśasya nagaraviśeṣaḥ। viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।
|
gara | vijiyānagaram  āndhrapradeśasya nagaraviśeṣaḥ। vijiyānagaraṃ vīṇānāṃ kṛte prasiddham।
|
gara | vāraṅgalanagaram  āndhrapradeśasya nagaraviśeṣaḥ। vāgaṅgalanagaraṃ ṭrāi-siṭī iti nāmnā api sambodhyate।
|
gara | īrlurunagaram  āndhrapradeśasya nagaraviśeṣaḥ। paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।
|
gara | erṇākulanagaram  keralasya nagaraviśeṣaḥ। bhāratasya erṇākulanagare sarve sākṣarāḥ santi।
|
gara | alappujhānagaram  keralasya nagaraviśeṣaḥ। alappujhānagaraṃ tasya saundaryasya kṛte tathā ca tasya śāntasya jalasya kṛte prasiddham।
|
gara | pināvunagaram  keralarājye vartamānam ekaṃ nagaram। idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।
|
gara | kunnūranagaram  keralarājye vartamānam ekaṃ nagaram। kunnuranagarasya yātrā atīva sukhadāyikā āsīt।
|
gara | kasārāgoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kasārāgoḍanagare naukāsthānam asti।
|
gara | kojhīkoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kojhīkoḍanagarasya purātanaṃ nāma kālīkaṭanagaram iti āsīt।
|
gara | koṭṭāyam-nagaram  keralarājye vartamānam ekaṃ nagaram। koṭṭāyam-nagarasya samīpe naike jalāśayāḥ santi।
|
gara | kollamanagaram  keralasya nagaraviśeṣaḥ। kollamanagare atīva purātanāt kālāt naukāsthānam asti।
|
gara | trisūranagaram  keralarājye vartamānam ekaṃ nagaram। trisūranagare prasiddhaḥ trisūrapūram iti utsavaḥ ācaryate।
|
gara | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। patanamatiṭṭānagarasya samīpe sabarīmāla iti nāmnā prasiddhaṃ tīrthasthānam asti।
|
gara | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ maṇḍalam। patanamatiṭṭāmaṇḍalasya mukhyālayaḥ patanamatiṭṭānagare asti।
|
gara | palakkaḍunagaram  keralarājye vartamānam ekaṃ nagaram। palakkaḍunagaram keralarājyasya sāṃskṛtikaṃ kendraṃ vartate।
|
gara | mālappuram-nagaram  keralarājye vartamānam ekaṃ nagaram। mālappuram-nagare mama pitā nivasati।
|
gara | kalapeṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।
|
gara | īruḍanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। īruḍanagarasya samīpe kutrāpi samudrataṭaḥ nāsti।
|
gara | nāgarakoīlanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।
|
gara | kaḍalūranagaram  tamilanāḍoḥ nagaraviśeṣaḥ। kaḍalūranagare api sunāmyāḥ prabhāvaḥ abhavat।
|
gara | karuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। karuranagarasya samīpe kāverīnadī pravahati।
|
gara | kṛṣṇagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kṛṣṇagirinagarasya nāma purvam ariyālura iti āsīt।
|
gara | koyambatūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। cennaīnagarāt anantaraṃ koyambatūranagaraṃ tamilanāḍurājyasya dvitīyaṃ bṛhad nagaram asti।
|
gara | diṇḍakalanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। diṇḍakalanagaram ekaṃ audyogikaṃ nagaraṃ vartate।
|
gara | tanjāvuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। prasiddhaḥ gaṇitajñaḥ rāmānujam-mahodayaḥ tanjāvuranagare jātaḥ।
|
gara | tricirāpallīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। mama mitrasya putrī tricirāpallīnagarasya rāṣṭrīya- praudyogika-saṃsthāne paṭhati।
|
gara | tirunellavelīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। dakṣiṇī-tamilanāḍurājyasya tirunellavelīnagarāt ī-patraṃ preṣitam āsīt।
|
gara | tiruvannāmalaīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।
|
gara | tiruvaruranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvaruranagare tyāgarājasya mandiram asti।
|
gara | tiruvallūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvallūranagaraṃ śrīvaidyavīrarāghavasvāmīmandirasya kāraṇāt prasiddham asti।
|
gara | tūtukuḍīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।
|
gara | tenīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tenīnagaraṃ gantuṃ tena lokayānam svīkṛtam।
|
gara | dharmapurīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya pitṛvyaḥ dharmapurīnagare nivasati।
|
gara | nāmakkalanagaram  tamilanāḍoḥ nagaraviśeṣaḥ। nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।
|
gara | nāgāpaṭṭinam-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। nāgāpaṭṭinam-nagaraṃ samudrataṭe sthitaḥ asti।
|
gara | nīlagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya mātulaḥ nīlagirinagare nivasati।
|
gara | pudukoṭṭenagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। teṣāṃ pudukoṭṭenagarasya gṛhe api āpātaḥ kṛtaḥ।
|
gara | perambalūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। asmākaṃ perambalūranagarasya yātrā asmābhiḥ avaruddhā।
|
gara | maduraīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। maduraīnagaraṃ tatra vartamānānāṃ prācīnānāṃ hindumandirāṇāṃ kṛte viśve prasiddham asti।
|
gara | rāmanāthapuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।
|
gara | virudhunagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। virudhunagaraṃ tailasya tathā ca kārpāsavastrāṇāṃ kāryaśālānāṃ kṛte prasiddhaḥ vartate।
|
gara | virudhunagaramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।
|
gara | vilupuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।
|
gara | vellūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। te vellūranagarasya kārāgṛhe sthāpitāḥ āsan।
|
gara | śivagaṅgānagaram  tamilanāḍoḥ nagaraviśeṣaḥ। śivagaṅgānagare mama pitṛvyasya gṛhe asmābhiḥ ānandānubhavaḥ kṛtaḥ।
|
gara | selamanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। selamanagarasya āyasasya pātrāṇi atīva prasiddhāni santi।
|
gara | āṅgulanagaram  uḍīsārājye vartamānam ekaṃ nagaram। āṅgulanagaraṃ uḍīsārājyasya audyogikī rājadhānī kathyate।
|
gara | kaṭakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। adya kaṭakanagare krikeṭa iti krīḍāprakārasya spardhā asti।
|
gara | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalanagaraṃ bhuvaneśvaranagarāt ekādaśādhika-dviśataṃ kilomīṭaraṃ parimāṇaṃ yāvat dūre asti।
|
gara | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ maṇḍalam। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
gara | phūlabānīnagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
gara | bhavānīpaṭanānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।
|
gara | kendujharanagaram  uḍīsārājye vartamānam ekaṃ nagaram। teṣāṃ grāmaḥ kendujharanagarasya samīpe eva asti।
|
gara | kendrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kendrapāḍānagaram uḍīsārājyasya pūrvasyāṃ diśi asti।
|
gara | khurdānagaram  uḍīsārājye vartamānam ekaṃ nagaram। asmābhiḥ rātrau daśavādane khurdānagarāt yānaṃ svīkṛtam।
|
gara | chatrapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।
|
gara | jagatasiṃhapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।
|
gara | jājapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।
|
gara | jhārasuguḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। jhārasuguḍānagaraṃ uḍīsārājyasya pratīcyāṃ diśi asti।
|
gara | devagaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। vayaṃ devagaḍhanagarāt sambalapuranagaram aprāpnuvan।
|
gara | dhekanālanagaram  uḍīsārājye vartamānam ekaṃ nagaram। dhekanālanagaram uḍīsārājyasya madhyabhāge asti।
|
gara | malkānagirinagaram  uḍīsārājye vartamānam ekaṃ nagaram। malkānagirinagaram uḍisārājyasya dakṣiṇataṭaḥ asti।
|
gara | navaraṅgapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।
|
gara | nayāgaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। nayāgaḍhanagaram itaḥ kiyat dūre asti।
|
gara | nuāpaḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।
|
gara | bīrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bīrapāḍānagare asti।
|
gara | bāragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।
|
gara | bāleśvaranagaram  uḍīsārājye vartamānam ekaṃ nagaram। bāleśvaranagaram api jalaplāvanena trastam asti।
|
gara | balāṅgiranagaram  uḍīsārājye vartamānam ekaṃ nagaram। balāṅgiranagaraṃ pūrvaṃ paṭanārājyasya rājadhānīnagaram āsīt।
|
gara | bauḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bauḍhanagaraṃ sonapuranagarasya samīpe syāt।
|
gara | bhadrakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bhadrakanagaraṃ prāptum vilambaḥ jātaḥ।
|
gara | rāyagaḍhānagaram  uḍīsārājye vartamānam ekaṃ nagaram। rāyagaḍhānagarasya upamahānirīkṣakaḥ gulikayā āhataḥ।
|
gara | sambalapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।
|
gara | sundaragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।
|
gara | sonapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।
|
gara | bārāsātanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। uttaracaubīsaparaganā maṇḍalasya mukhyālayaḥ bārāsātanagare asti।
|
gara | rāyagañjanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
|
gara | bāluraghāṭanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
|
gara | bārīpāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bārīpāḍānagare asti।
|
gara | kūcabihāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। adya prabhāte kūcabihāranagare dvayoḥ lokayānayoḥ saṃpātaḥ jātaḥ।
|
gara | jalapāīguḍīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।
|
gara | alipuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
gara | kṛṣṇanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।
|
gara | puruliyānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। puruliyānagaraṃ jhārakhaṇḍapaścimabaṅgālarājyayoḥ sīmni asti।
|
gara | medinīpuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।
|
gara | bākurānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। saḥ bākurānagarasya maṇḍalamukhyālayasya saṅketaḥ pṛcchan āsīt।
|
gara | sūrīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।
|
gara | iṅgaliśabājāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।
|
gara | murśidābādanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।
|
gara | beharāmapuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।
|
gara | hāvaḍānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hāvaḍānagaraṃ gacchantaṃ relayānaṃ rāyapuranagaram avaśyameva avatiṣṭhate।
|
gara | cinsurāhanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।
|
gara | vardhamānanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। te viṃśativarṣaṃ yāvat vardhamānanagare nivasanti।
|
gara | silacaranagaram  asamarājye vartamānam ekaṃ nagaram। kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।
|
gara | diphūnagaram  asamarājye vartamānam ekaṃ nagaram। karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।
|
gara | gvālapāḍānagaram  asamarājye vartamānam ekaṃ nagaram। gvālapāḍānagarasya sevikānāṃ praśikṣaṇaṃ pracalati।
|
gara | karīmagañjanagaram  asamarājye vartamānam ekaṃ nagaram। karīmagañjanagaraṃ meghālayarājyasya samīpe asti।
|
gara | jorahaṭanagaram  asamarājye vartamānam ekaṃ nagaram। jorahaṭa nagarāt kājīraṅgāaraṇyaṃ gantuṃ lokayānam asti।
|
gara | ḍibrūgaḍhanagaram  asamarājye vartamānam ekaṃ nagaram। ḍibrūgaḍhanagare ulphā iti nāmnyāḥ ātaṅkavādīsaṅghaṭanāyāḥ ātaṅkaḥ asti।
|
gara | tinasukiyānagaram  asamarājye vartamānam ekaṃ nagaram। tinasukiyānagare soniyāgāndhīmahodayayā ekā sabhā sambodhitā।
|
gara | maṅgaladāīnagaram  asamarājye vartamānam ekaṃ nagaram। darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।
|
gara | dhubarīnagaram  asamarājye vartamānam ekaṃ nagaram। dhubarīnagarasya saḥ prāṇātipātaḥ mayā na vismaryate।
|
gara | dhemājīnagaram  asamarājye vartamānam ekaṃ nagaram। dhemājīnagare jalaplāvanasya prakopaḥ sarvādhikaḥ asti।
|
gara | nalabāḍīnagaram  asamarājye vartamānam ekaṃ nagaram। hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।
|
gara | nāgāvanagaram  asamarājye vartamānam ekaṃ nagaram। nāgāvanagaraṃ prati gamanāt pūrvam ahaṃ taṃ militum icchāmi।
|
gara | bārapeṭānagaram  asamaprāntasya ekaṃ nagaram। bārapeṭānagare asvīkāravādin apākartuṃ ārakṣikaiḥ daṇḍaprayogaḥ avalambitaḥ।
|
gara | boṅgāīgāvanagaram  asamarājye vartamānam ekaṃ nagaram। kiṃ bhavānapi boṅgāīgāvanagaraṃ gamiṣyati।
|
gara | hāphalāँganagaram  asamarājye vartamānam ekaṃ nagaram। uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।
|
gara | lakhimapuranagaram  asamarājye vartamānam ekaṃ nagaram। itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।
|
gara | sibasāgaranagaram  asamarājye vartamānam ekaṃ nagaram। sibasāgaranagaraṃ nāgālam̐ḍarājyasya sīmni asti।
|
gara | sibasāgaramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। sibasāgaramaṇḍalasya mukhyālayaḥ sibasāgaranagare asti।
|
gara | hailākāṇḍīnagaram  asamarājye vartamānam ekaṃ nagaram। te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।
|
gara | golāghāṭanagaram  asamarājye vartamānam ekaṃ nagaram। golāghāṭanagare boḍo iti nāmnyāḥ ekasyāḥ ātaṅkavādī-saṅghaṭanāyāḥ ātaṅkaḥ bhavati।
|
gara | bāgapatanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ bāgapatanagarasya mahānagarādhyakṣaḥ asti।
|
gara | bārābaṅkīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bārābaṅkīnagare mama mātṛśvasā nivasati।
|
gara | bijanauranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। parīkṣāṃ likhituṃ mayā bijanauranagaraṃ gantavyam।
|
gara | bulandaśaharanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।
|
gara | gautamabuddhanagaramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
gara | noeḍānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
gara | hamīrapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।
|
gara | haradoīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। asmākaṃ gṛhe hyaḥ eva pitṛvyaḥ pitṛvyapatnī ca āgatau।
|
gara | mahāmāyānagaramaṇḍalam  uttarapradeśe vartamānaṃ nagaram। mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।
|
gara | mahāmāyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।
|
gara | kuśīnagaramaṇḍalam  uttarapradeśe vartamānaṃ ekaṃ maṇḍalam। kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।
|
gara | lalitapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। rameśasya pitṛvyaḥ lalitapuranagare nivasati।
|
gara | mahārājagañjanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ daśavarṣaṃ yāvat mahārājagañjanagare eva nivasati।
|
gara | mahobānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mahobānagare mohanena ekaṃ bhavyaṃ gṛhaṃ nirmitam।
|
gara | mainapurīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mama nagaraṃ mainapurīnagareṇa lagnam asti।
|
gara | mujaphpharanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।
|
gara | mujaphpharanagaram  uttarapradeśe vartamānam ekaṃ nagaram। mujaphpharanagare guḍasya bṛhad hāṭaḥ vartate।
|
gara | maūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। maūnagaraṃ ghāgharānadyaḥ taṭe vartate।
|
gara | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। rāyabarelīmaṇḍalasya mukhyālayaḥ rāyabarelīnagare vartate।
|
gara | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ nagaram। soniyāgāndhīmahodayā nirvācanārthe rāyabarelīnagaram avṛṇot।
|
gara | śrāvastīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। śrāvastīmaṇḍalasya mukhyālayaḥ śrāvastīnagare vartate।
|
gara | śrāvastīnagaram  uttarapradeśe gaṅgātaṭe vartamānam ekaṃ nagaram। buddhayugasya pramukheṣu kendreṣu ekaṃ śrāvastīnagaram asti।
|
gara | santakabīranagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। santakabīranagaramaṇḍalasya mukhyālayaḥ santakabīranagare vartate।
|
gara | santaravidāsanagaram  uttarapradeśe vartamānam ekaṃ nagaram। saḥ santaravidāsanagarasya nivāsī asti।
|
gara | siddhārthanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।
|
gara | siddhārthanagaram  uttarapradeśe vartamānam ekaṃ nagaram। siddhārthanagarasya nagarapālikāyāḥ nirvācanaṃ ḍisembaramāsasya ekādaśadināṅke bhavati।
|
gara | ahamadābādanagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti। |
gara | bhāvanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; bhāvanagara-jilhāpradeśasya mukhyālayaḥ bhāvanagara-nagaryām vartate
|
gara | bhāvanagaram  gujarātaprānte vartamānam ekaṃ nagaram। bhāvanagaraṃ āplāvanena pīḍitam asti । |
gara | āhavānagaram  gujarātaprānte vartamānam ekaṃ nagaram। ḍāṅgamaṇḍalasya mukhyālayaḥ āhavānagare vartate।
|
gara | gāndhīnagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; gāndhīnagara-jilhāpradeśasya mukhyālayaḥ gāndhīnagara-nagaryām vartate
|
gara | jāmanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; jāmanagara-jilhāpradeśasya mukhyālayaḥ jāmanagara-nagaryām vartate
|
gara | kheḍānagaram  gujarātaprānte vartamānam ekaṃ nagaram। kheḍānagare aniścatakālaṃ yāvat janāvarodhaḥ ghoṣitaḥ। |
gara | mehasānānagaram  gujarātaprānte vartamānam ekaṃ nagaram। adhunā mukhyamantrī mehasānānagare vartate। |
gara | bhujanagaram  gujarātaprānte vartamānam ekaṃ nagaram। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate। |
gara | rājapipalānagaram  gujarātaprānte vartamānam ekaṃ nagaram। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate। |
gara | navasārīnagaram  gujarātaprānte vartamānam ekaṃ nagaram। navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।
|
gara | godharānagaram  gujarātaprānte vartamānam ekaṃ nagaram। pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।
|
gara | pāṭananagaram  gujarātaprānte vartamānam ekaṃ nagaram। saḥ pāṭananagare kāryaṃ karoti।
|
gara | porabandaranagaram  gujarātaprānte vartamānam ekaṃ nagaram। gāndhīmahodayaḥ porabandaranagare jātaḥ।
|
gara | rājakoṭanagaram  gujarātaprānte vartamānam ekaṃ nagaram। rājakoṭanagare bhārataśrīlaṅkayoḥ madhye jāte daivasikāyāṃ spardhāyāṃ bhārataḥ ajayat।
|
gara | himmatanagaram  gujarātaprānte vartamānam ekaṃ nagaram। sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।
|
gara | surendranagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahaṃ surendranagare vasāmi।
|
gara | surendranagaramaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।
|
gara | vaḍodarānagaram  gujarātaprānte vartamānam ekaṃ nagaram। vaḍodarānagare utpātena bahavaḥ janāḥ hatāḥ ।
|
gara | alavaranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। alavaranagaram arāvalīparvate vartate।
|
gara | jāloranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jālonagare vartamānaṃ bhavanaṃ sāmānyam āsīt।
|
gara | jaisalameranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jaisalameranagare vartamānaṃ durgam adhunā pihitam। |
gara | jhālāvāranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jhālāvāranagaraṃ candrabhāgāyāḥ taṭe vartate। |
gara | ḍūṅgarapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। ḍūṅgarapuramaṇḍalasya mukhyālayaḥ ḍūṅgarapure vartate।
|
gara | ḍūṅgarapuram  rājasthānaprānte vartamānam ekaṃ nagaram। ḍūṅgarapuraṃ ramaṇīyam asti। |
gara | karācīnagaram  pākistānadeśe vartamānam ekaṃ nagaram। bhāratapākistānayoḥ ekadivasīyā spardhā karācīnagare bhaviṣyati।
|
gara | māunṭaābūnagaram, arbudanagaram  rājasthānaprānte vartamānam ekaṃ parvatīyasthalam। māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।
|
gara | nāgauranagaram  rājasthānarājye vartamānaṃ nagaram। nāgauranagarasya ullekhaḥ mahābhārate asti।
|
gara | bāḍameranagaram  rājasthānarājye vartamānaṃ nagaram। bāḍameranagarasya nivāsī bholāmahodayaḥ hinduḥ san api yavanadharme uktānāṃ niyamānāṃ pālanaṃ karoti।
|
gara | bharatapuranagaram  rājasthānarājye vartamānaṃ nagaram। śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।
|
gara | bhīlavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। bhīlavāḍānagaraṃ vastrodyogasya kṛte khyātaḥ asti।
|
gara | rājasamandanagaram  rājasthānaprānte vartamānam ekaṃ nagaram। rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।
|
gara | savāīmodhāpuranagaram, savāīmodhāpuram  rājasthānarājye vartamānaṃ nagaram। cambalanadī savāīmādhopuranagarāt vahati।
|
gara | hanumānagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। hanumānagaḍhanagaraṃ bīkāneranagarāt catuścatvāriṃśatyādhikaikaśatam ardhakrośaḥ prāguttarasyāṃ diśi sthitaḥ asti।
|
gara | kumbhalagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। kumbhalagaḍhanagaraṃ rāṇākumbhā sthāpitam।
|
gara | karnālanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। kalpanācāvalāmahodayāyāḥ pālanaṃ karnālanagare jātam।
|
gara | kurukṣetram, kurukṣetranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।
|
gara | kaithalanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mama sakhī kaithalanagare nivasati।
|
gara | guḍagāvanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। guḍagāvanagaraṃ dehalyāḥ samīpe asti।
|
gara | jīndanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।
|
gara | jhajjaranagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। navābapaṭaudīḥ jhajjaranagarasya kārāgṛhe ātmasamarpaṇam akarot।
|
gara | pañcakulānagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। maṇḍalastarīyā krīḍāpratiyogitā pañcakulānagare bhaviṣyati।
|
gara | pānīpatanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। durghaṭanāgrastaḥ manuṣyaḥ pānīpatanagarasya nivāsī āsīt।
|
gara | phatehābādanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।
|
gara | bhivānīnagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। bhivānīnagarasya relasthānakaṃ sarvābhiḥ ādhunikābhiḥ suvidhābhiḥ yuktaṃ bhaviṣyati।
|
gara | mahendragaḍhanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।
|
gara | naranaulanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahendragaḍhamaṇḍalasya mukhyālayaḥ nagaranaulanagare asti।
|
gara | yamunānagaramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।
|
gara | yamunānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। yogarājamahodayaḥ yamunānagarasya nivāsī asti।
|
gara | revāḍīnagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।
|
gara | rohatakanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। rohatakanagare upabhoktāsaṃrakṣaṇakendrasya nirmāṇaṃ bhaviṣyati।
|
gara | sirasānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sirasānagare samāgamasya āyojanaṃ kṛtam asti।
|
gara | sonīpatanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sonīpatanagare vidyālayīyānāṃ chātrāṇāṃ lokayānaṃ kulyām apatat।
|
gara | hisāranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। hisāranagarasya kārāgṛhe sañjīvāya soniyāyai dehadaṇḍaḥ dāsyate।
|
gara | bilāsapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। tena bālyakālaḥ bilāsapuranagare yāpitaḥ।
|
gara | cambānagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। maṅgalā cambānagare nivasati।
|
gara | hamīrapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। hamīrapuranagare janāvarodhaḥ pracalati।
|
gara | kāṅgarānagaram  himācalaprānte vartamānam ekaṃ nagaram। kāṅgarānagarasya gurukulaṃ khyātam asti।
|
gara | kelāganagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagarasya tathā spītīmaṇḍalasya mukhyālayaḥ kelāganagare vartate।
|
gara | lāhaulanagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagare atīva himavṛṣṭiḥ bhavati।
|
gara | spītīnagaram  himācalapradeśevartamānam ekaṃ nagaram। spītīnagaraṃ parvate vartate।
|
gara | rekāgapeonagaram  himācalapradeśe vartamānam ekaṃ nagaram। kinnauramaṇḍalasya mukhyālayaḥ rekāgapeonagare vartate।
|
gara | maṇḍīnagaram  himācalapradeśe vartamānaṃ nagaram। maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।
|
gara | siramauranagaram  himācalapradeśe vartamānaṃ nagaram। siramauranagare ārdrakam alpamūlyena prāpyate।
|
gara | sonalanagaram  himācalapradeśe vartamānaṃ nagaram। sonalanagare śreṣṭhinaḥ gṛhe āpātaḥ abhavat।
|
gara | bhaṭiṇḍānagaram  pañjābaprānte vartamānam ekaṃ nagaram। ahaṃ sākṣātkārārthe bhaṭiṇḍānagaraṃ gacchāmi।
|
gara | pharīdakoṭanagaram  pañjābaprānte vartamānam ekaṃ nagaram। saḥ sainikaḥ pharīdakoṭānagarāt āgataḥ।
|
gara | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ maṇḍalam। phategaḍhasāhibamaṇḍalasya mukhyālayaḥ phategaḍhasāhibanagare vartate।
|
gara | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ nagaram। phategaḍhasāhibanagarasya ekasmin mandire umāmaheśvarayoḥ tathā ca gaṇeśasya pratimāḥ santi।
|
gara | gurudāsapuranagaram  pañjābarājye vartamānaṃ nagaram। ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
|
gara | hośiyārapuranagaram  pañjābarājye vartamānaṃ nagaram। ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।
|
gara | jālandharanagaram  pañjābarājye vartamānaṃ nagaram। jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।
|
gara | kapūrathalānagaram  pañjābarājye vartamānaṃ nagaram। saḥ kapūrathalānagarasya rājakulena sambaddhaḥ asti।
|
gara | ludhiyānānagaram  pañjābarājye vartamānaṃ nagaram। mama grāmaṃ ludhiyānānagarasya samīpe asti।
|
gara | mānasānagaram  pañjābarājye vartamānaṃ nagaram। mānasānagare āyojitāyāṃ melāyām atīva saṃnayaḥ āsīt।
|
gara | mogānagaram  pañjābarājye vartamānaṃ nagaram। mogānagare kavisammelanam āyojitam।
|
gara | muktasaranagaram  pañjābarājye vartamānaṃ nagaram। muktasaranagarasya janasaṅkhyā kati।
|
gara | navānagaram  pañjābarājye vartamānaṃ nagaram। sīmā navānagare nivasati।
|
gara | paṭiyālānagaram  pañjābarājye vartamānaṃ nagaram। paṭiyālānagaram siddhoḥ paitṛkaṃ nagaram asti।
|
gara | rūpanagaramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।
|
gara | rūpanagaram  pañjābarājye vartamānaṃ nagaram। rūpanagarasya pratiśataṃ pañcāśataḥ matadātṛbhyaḥ ātmatāpatrāṇi dattāni।
|
gara | saṅgaruranagaram  pañjābarājye vartamānaṃ nagaram। asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।
|
gara | nahānanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। siramauramaṇḍalasya mukhyālayaḥ nahānanagare asti।
|
gara | anantanāganagaram  bhāratasya kaśmīre vartamānaṃ nagaram। anantanāganagare ātaṅkavādināṃ bhayam asti।
|
gara | baḍagāmanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। baḍagāmanagare ātaṅkavādibhiḥ visphoṭaḥ kṛtaḥ।
|
gara | varāhamūlanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।
|
gara | ḍoḍānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। ḍoḍānagare jātasya ghātasya sarvaiḥ nindā kṛtā।
|
gara | kāragilanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। kāragilanagare asyāḥ udyogasaṃsthāyāḥ kāryesya hāniḥ jātā।
|
gara | kaṭhuānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। saḥ kaṭhuānagarasya paṇḍitaḥ asti।
|
gara | kupavāḍānagaram  bhārate kaśmīre vartamānaṃ maṇḍalam। nirvāsitānāṃ kaścana samūhaḥ kupavāḍānagare sthitaḥ asti।
|
gara | lehanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। jagati prāgre aunnatye sthitam asti lehanagaram।
|
gara | puñchanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। puñchanagaram pākistānasya sīmni vartate।
|
gara | pulavāmānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। pulavāmānagaraṃ paryaṭakān ākarṣayati।
|
gara | rajaurīnagaram  bhāratasya kaśmīre vartamānaṃ nagaram। tasya sthānāntaraṇaṃ rajaurīnagare jātam।
|
gara | śrīnagaramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।
|
gara | udhamapuranagaram  bhāratasya kaśmīre vartamānaṃ nagaram। asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।
|
gara | almoḍānagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। almoḍānagarasya saundaryaṃ manoharam asti।
|
gara | camolīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ camolīnagare mahāvidyālaye prādhyāpakaḥ asti।
|
gara | gopeśvaranagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।
|
gara | campāvatanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। mama mātulaḥ campāvatanagare nivasati।
|
gara | nainītālanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। grīṣmakāle nainītālanagare bahavaḥ paryaṭakāḥ āgacchanti।
|
gara | pauḍīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।
|
gara | naīṭiharīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।
|
gara | pithauragaḍanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।
|
gara | udhamasiṃhanagaramaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।
|
gara | udhamasiṃhanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ udhamasiṃhanagarāt āgacchat।
|
gara | uttarakāśīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। gateṣu bahuṣu dineṣu uttarakāśīnagare pāṣāṇānām avaskhalanāt bhavaneṣu hāniḥ jātā।
|
gara | kāranikobāranagaram  bhāratasya andamāna-nikobārarājye vartamānaṃ nagaram। nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।
|
gara | havāīnagaram  aruṇācalaprānte vartamānaṃ nagaram। añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।
|
gara | cāṅgalāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। cāṅgalāṅganagare sākṣarāṇāṃ saṅkhyā adhikā vartate।
|
gara | khonsānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।
|
gara | tejūnagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।
|
gara | anīnīnagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।
|
gara | roiṅganagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।
|
gara | sepānagaram  aruṇācalaprānte vartamānaṃ nagaram। pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।
|
gara | bomaḍilānagaram  aruṇācalaprānte vartamānaṃ nagaram। paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।
|
gara | tavāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tavāṃganagare tibbatadeśīyānām āśramaḥ asti।
|
gara | yupiānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।
|
gara | ḍaporijonagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।
|
gara | jīronagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।
|
gara | arariyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya ārambhikī śikṣā arariyānagare abhavat।
|
gara | bāṃkānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāṃkebihārīmahodayaḥ bāṃkānagarasya nivāsī asti।
|
gara | begusarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। begusarāyanagare dvayoḥ bālakayoḥ apaharaṇaṃ jātam।
|
gara | baksaranagaram  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। baksaramaṇḍalasya mukhyālayaḥ baksaranagare asti।
|
gara | baksaranagaram.  bhāratadeśasya bihārarājye vartamānaṃ nagaram। baksarayuddham ākṭobaramāsasya 1764 tame varṣe baksaranagarasya samīpe isṭa- iṃḍiyā-kaṃpanī iti tathā mughalanavābāḥ ityetayoḥ madhye jātam।
|
gara | ārānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।
|
gara | auraṅgābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।
|
gara | darabhaṅgānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāgamatīnadyāḥ taṭe darabhaṅgānagaraṃ sthitam asti।
|
gara | gopālagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। gopālagañjanagare mahilānāṃ saṅkhyā puruṣāṇām apekṣayā adhikā vartate।
|
gara | jumaīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sā viṃśateḥ varṣebhyaḥ jumaīnagare nivasati।
|
gara | jahānābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।
|
gara | khagaḍiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। itaḥ khagaḍiyānagaraṃ gantuṃ kaḥ mārgaḥ asti।
|
gara | kiśanagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kiśanagañjanagare rāṣṭrarakṣāyajñaḥ kṛtaḥ।
|
gara | bhabhuānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।
|
gara | kaṭiharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। ahaṃ bhavantaṃ kaṭiharanagarasya sthānake meliṣyāmi।
|
gara | lakhīsarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sīmāyāḥ śvaśuragṛham lakhīsarāyanagare asti।
|
gara | madhubanīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। madhubanīnagare citrakalāyāḥ pradarśanam asti।
|
gara | muṅgeranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। muṅgeranagaram gaṅgātaṭe sthitam asti।
|
gara | madhepurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya bhrātā madhepurānagare kasmiñcit mahāvidyālaye prādhyāpakaḥ asti।
|
gara | mujaphpharapuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।
|
gara | bihāraśarīphanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।
|
gara | navādānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। navādānagare paṭasūtrasya utpādanaṃ bhavati।
|
gara | pūrṇiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। pūrṇiyānagare śīghrameva vimānasevāyāḥ ārambhaḥ bhaviṣyati।
|
gara | sāsārāmanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।
|
gara | saharasānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saharasānagarāt rājadhānīṃ gantuṃ relayānam ārabdham।
|
gara | samastīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।
|
gara | śivaharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। salamāyāḥ mātṛgṛhaṃ śivaharanagare asti।
|
gara | śekhapurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya mātulaḥ śekhapurānagare nivasati।
|
gara | chaparānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।
|
gara | sītāmaḍhīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।
|
gara | supaulanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। asmin varṣe grīṣmakāle vayaṃ supaulanagare āsma।
|
gara | sīvānanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasmai sīvānanagaraṃ na rocate।
|
gara | hājīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।
|
gara | biṣṇupuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।
|
gara | curācāndapuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। kathañcit saḥ curācāndapuranagaram prāpnot।
|
gara | senāpatinagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। sabhāyāḥ vaktā senāpatinagarāt āgacchat।
|
gara | thaubalanagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। thaubalanagare matadānaṃ pracalati।
|
gara | catarānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ grāmaṃ tyaktvā catarānagare nivasati।
|
gara | devagharanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। devagharanagaraṃ bābādhāma iti nāmnā api ucyate।
|
gara | dumakānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। dumakānagaraṃ jhārakhaṇḍarājyasya uparājadhānī vartate।
|
gara | gaḍhavānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gaḍhavānagarasya kaścit ārakṣakaḥ ātmānaṃ gulikayā ahan।
|
gara | girīḍīhanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।
|
gara | goḍḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। tasya pitṛvyaḥ goḍḍānagare śikṣakaḥ asti।
|
gara | gumalānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gumalānagare sāmūhikaḥ vivāhaḥ āyojitaḥ।
|
gara | hajārībāganagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। upadraveṇa hajārībāganagarasya holikotsavaḥ prabhāvitaḥ।
|
gara | koḍaramānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। koḍaramānagaraṃ gantuṃ kimapi yānaṃ na dṛśyate।
|
gara | loharadaggānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। loharadaggānagare ugravādinām ātaṅkaḥ asti।
|
gara | pākuranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। pākuranagarasya āśrame gāyatrīyajñasya āyojanam asti।
|
gara | palāmunagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ palāmunagare nivasituṃ na icchati।
|
gara | sāhibagañjanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। sāhibagañjanagarasya samīpe relayānasya durghaṭanā jātā।
|
gara | jāmatāḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। asya abhiyogaḥ jāmatāḍānagarasya nyāyālaye bhaviṣyati।
|
gara | lātehāranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। lātehāranagare aviratā varṣā bhavati।
|
gara | simaḍegānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। mantrimahodayaḥ simaḍegānagare āyojitasya samārohasya udghāṭanaṃ kariṣyati।
|
gara | khaṇḍavānagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। sā khaṇḍavānagare nivasati।
|
gara | gunānagaram  bhāratadeśasya madhyapradeśarājye vartamanaṃ nagaram। vijayārājemahodayayā gunānagare sabhā sambodhitā।
|
gara | kharagonanagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। asmākaṃ pakṣasya samāgamaḥ kharagonanagare jātaḥ।
|
gara | noṅgapohanagaram  bhāratasya meghālayarājye vartamānaṃ nagaram। rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।
|
gara | camphāīnagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saḥ prāyaḥ camphāīnagaraṃ gacchati।
|
gara | kolāsibanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। kolāsibanagare tasya vastrāpaṇāḥ santi।
|
gara | mamitanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākaṃ prādhyāpakaḥ mamitanagaram agacchat।
|
gara | saihānagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saihānagare mama mātāmahasya gṛham asti।
|
gara | serachipanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākam agrīmam adhiṣṭhānaṃ serachipanagare asti।
|
gara | phekanagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। phekanagare adhyetuṃ saḥ vyamanyata।
|
gara | vokhānagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। idānīṃ vokhānagare nivāsaḥ mahyaṃ na rocate।
|
gara | karāīkalanagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। cennaīnagarāt karāīkalanagaraṃ gantuṃ kimapi kaṣṭaṃ na anubhūtam।
|
gara | mahenagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। mahenagare ṭeresāyāḥ girajāgṛham asti।
|
gara | paṇḍicerīnagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। paṇḍicerīnagare sthitaḥ aravindāśramaḥ prasiddhaḥ vartate।
|
gara | yamananagaram  bhāratasya paṇḍicerīrājye vartamānaṃ nagaram। yamananagaram baṅgālasya samudrakakukṣyāṃ sthitam asti।
|
gara | nāmacīnagaram  bhāratasya sikkimarājye vartamānaṃ maṇḍalam। dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।
|
gara | gejiṅganagaram  bhāratadeśasya sikkimarājye vartamānaṃ nagaram। paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।
|
gara | ambāsānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।
|
gara | kailānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। uttaratripurāmaṇḍalasya mukhyālayaḥ kailānagare asti।
|
gara | maṃgananagaram  bhāratasya sikkimarājye vartamānaṃ nagaram। uttarasikkimamaṇḍalasya mukhyālayaḥ maṃgananagare asti।
|
gara | cittauḍanagaram  bhāratasya rājasthānarājye vartamānaṃ nagaram। cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।
|
gara | jāpharābādanagaram  mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti। mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।
|
gara | kinnauranagaram  bhāratadeśasya himācalapradeśe vartamānaṃ nagaram। abdulena kinnauranagare āpaṇaḥ udghāṭitaḥ।
|
gara | khajurāhonagaram  madhyapradeśarājye vartamānaṃ pramukhaṃ nagaram। khajurāhonagarasya prācīnāni madhyakālīnāni ca mandirāṇi jagati prasiddhāni।
|
gara | sirohīnagaram  rājasthānarājye vartamānaṃ nagaram। vayaṃ sirohīnagarāt jayapūram agacchan।
|
gara | nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ  nagaravāsinaḥ। puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।
|
gara | mahānagarī, mahāmagaraṃ  mahānagaravāsinaḥ। vidyutajalādīnāṃ abhāvāt samagrā mahānagarī virodham akarot।
|
gara | haidarābādanagaram  pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram। haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।
|
gara | uranagaram, ūranagaram  dakṣiṇamesopoṭāmiyā ityatra vartamānaṃ nagaram। uranagare itihāse jñātāyāḥ saṃskṛteḥ vikāsaḥ jātaḥ।
|
gara | sāgaraḥ, samudraḥ, arṇavaḥ  sāgaravat nirmaryādaḥ niṣpāraḥ ca। saḥ karūṇāyāḥ sāgaraḥ asti।
|
gara | paurasenā, nāgarasenā, nāgarikasenā  atiriktā senā yasyāṃ yuddhatantram adhītavantaḥ paurāḥ sainikatvena kāryaṃ kurvanti। yadi āvaśyakaṃ cet śāsanaṃ paurasenām āhvayiṣyati।
|
gara | nagaraprāntaḥ  nagarāt bahiḥ vartamānaḥ bhāgaḥ। dehalyāḥ nagaraprānte tasya kāryaśālā asti।
|
gara | śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ  puṃjātīyaśvā। saḥ śvānaṃ pālayati na tu śunīm।
|
gara | kulābānagaram  mumbayyāṃ vartamānam ekam upanagaram। mama mitraṃ kulābānagare nivasati।
|
gara | tāśakandaḥ, tāśakandanagaram  ujabekistānadeśe vartamānaṃ nagaram। tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।
|
gara | istāmbulaḥ, istāmbulanagaram  turkistānasya bṛhat nagaram। istāmbulaḥ tarkistānasya ārthikī rājadhānī asti।
|
gara | orachānagaram  jhām̐sīnagarāt 16 kilomīṭaraṃ yāvat dūre madhyapradeśarājye sthitam aitihāsikaṃ nagaram। prācīne kāle orachānagaraṃ bundelakhaṇḍasya rājadhānī āsīt।
|
gara | oralaiṇḍonagaram  madhyaphloriḍādeśe vartamānaṃ nagaram। saḥ oralaiṇḍonagare nivasati।
|
gara | thimpūnagaram, thimpū  bhūtānarājyasya rājadhānī। thimpūnagaram ekaṃ prekṣaṇīyaṃ sthalam asti।
|
gara | raṇathambhauranagaram, raṇathambhauraḥ  rājasthānarājye vartamānam aitihāsikaṃ nagaram। raṇathambhauranagaraṃ paryaṭanadṛṣṭyā api mahatvapūrṇam asti।
|
gara | bāṃsavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। manoharaḥ bāṃsavāḍānagare nivasati।
|
gara | sagaramāthā-parvataḥ, sagaramāthā, evaresṭaḥ, evaresṭaparvataḥ  himācalasya mūrdhanyaḥ parvataśikharaḥ athavā bhūmeḥ uccatamā avasānabhūmiḥ। juṅko topaī sagaramāthā-parvatam āruhyamāṇā prathamā strī।
|
gara | sīkaranagaram, sīkaraḥ  bhāratadeśasya rājasthānarājye vartamānaṃ pramukhaṃ nagaram। saḥ sīkaranagare paṭhati।
|
gara | jhuñjhununagaram  bhāratadeśasya rājasthānarājye vartamānaṃ nagaram। asmākaṃ lokayānam ekavādane jhuñjhununagare prāptam।
|
gara | gaṅgānagaramaṇḍalam, gaṅgānagaram  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।
|
gara | gaṅgānagaram  rājasthānarājye vartamānaṃ nagaram। gaṅgānagaraṃ darśanīyam asti।
|
gara | bahāvalapuranagaram, bahāvalapuram  pākistānadeśe vartamānaṃ nagaram। bahāvalapuranagare mama mitraṃ nivasati।
|
gara | kāṇḍalānagaram  gujarātarājye vartamānaṃ nagaram। saḥ kāṇḍalānagare sthite vidyālaye paṭhati।
|
gara | māṇḍūnagaram  madhyapradeśarājye vartamānaṃ nagaram। māṇḍūnagaraṃ paryaṭanasthānam asti।
|
gara | bhīnamālanagaram, bhīnamālam  rājasthānarājyasya jālauramaṇḍale vartamānaṃ nagaram। bhīnamālanagaram aitihāsikaṃ nagaram asti।
|
gara | ghaggaranadī  bhāratasya rājasthānaprāntasya nadīviśeṣaḥ। ghaggaranadyāḥ jalaplāvanena naike grāmāḥ prabhāvitāḥ bhavanti।
|
gara | jammūtavīnagaram  kaśmīre vartamānaṃ nagaram। jammūtavīnagaram bhāratasya naikaiḥ nagaraiḥ relamārgeṇa yojitam asti।
|
gara | paṭhāṇakoṭanagaram, paṭhāṇakoṭaḥ  pañjābarājye vartamānaṃ nagaram। maheśaḥ paṭhāṇakoṭanagare nivasati।
|
gara | kāṭhagodāmaḥ, kāṭhagodāmanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dehalyāḥ kāṭhagodāmaḥ relamārgeṇa saṃyujyate।
|
gara | kālakānagaram  hariyāṇārājye vartamānaṃ rājyam। kālakānagaraṃ bhāratadeśasya naikaiḥ nagaraiḥ yojitam asti।
|
gara | siliguḍīnagaram  bhāratadeśasya baṅgālarājye vartamānaṃ nagaram। saḥ siliguḍīnagare nivasati।
|
gara | annāmalāīnagaram  tamilanāḍurājye vartamānaṃ nagaram। annāmalāīnagaraṃ prekṣaṇīyam asti।
|
gara | venisanagaram  veneṭorājye vartamānam ekaṃ nagaram। venisanagaraṃ sundaram asti।
|
gara | raigarajātiḥ  rājasthānarājye vartamānaḥ varṇaviśeṣaḥ। rājasthānarājye vartamānāsu jātiṣu raigarajātiḥ ekā।
|
gara | sāgaraḥ  daśavidheṣu saṃnyāsiṣu ekaḥ। sāgaraḥ jyotirmaṭhe nivasati।
|
gara | koṇārkanagaram  uḍīsārājye vartamānaṃ nagaram। koṇārkanagare prasiddhaṃ sūryamandiram asti।
|
gara | bokākhāṭanagaram  asamarājye vartamānaṃ nagaram। prasiddhaṃ kājīraṅgārāṣṭriyodyānaṃ bokākhāṭanagarāt kiñcideva dūre asti।
|
gara | keśarājaḥ, bhṛṅgarājaḥ, bhṛṅgaḥ, pataṅgaḥ, mārkaraḥ, mārkavaḥ, nāgamāraḥ, pavaruḥ, bhṛṅgasodaraḥ, keśarañjanaḥ, keśyaḥ, kuntalavardhanaḥ, aṅgārakaḥ ekarajaḥ, karañjakaḥ, bhṛṅgarajaḥ, bhṛṅgāraḥ, ajāgaraḥ, bhṛṅgarajāḥ, makaraḥ  vanaspativiśeṣaḥ। keśarājasya upayogaḥ auṣadharūpeṇa kriyate।
|
gara | vatsanābhaḥ, viṣam, ugram, mahauṣadham, garalam, māraṇam, stauṅkakam  viṣavṛkṣaviśeṣaḥ। vatsanābhasya mūlebhyaḥ viṣaṃ prāpyate।
|
gara | nāgarathaḥ  dhṛtarāṣṭraputraḥ। nāgarathasya varṇanaṃ purāṇeṣu prāpyate।
|
gara | vargarahita, vargahīna  vargeṇa vinā। naikaiḥ vargaiḥ yukte asmin deśe vargarahitasya samājasya kalpanā api na kriyate।
|
gara | viyogarahita  yasya viyogaḥ na jātaḥ। viyogarahitā kāminī virahiṇyāḥ duḥkhaṃ kathaṃ jñātuṃ śaknoti।
|
gara | ahikṣetranagaram  dakṣiṇapāñcālasya rājadhānī। ahikṣetranagare pāñcālībhāṣām ityukte kannaujībhāṣāṃ vadanti।
|
gara | mohenajodaḍonagaram  2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti। prācīneṣu nagareṣu mohenajodaḍonagaram ekam।
|
gara | āmeranagaram  rājasthānarājyasya jayapuranagarasya upanagaraṃ yad pūrvaṃ jayapurarājyasya rājadhānī āsīt। āmeranagarasya sthāpanā mīṇā-rājā-ālana-siṃhena kṛtā।
|
gara | garaṇam, nigaraṇam, gilanam  garasya kriyā। ekasya maṇḍūkasya garaṇasya anantaraṃ sarpaḥ anyaṃ maṇḍūkaṃ saṅgṛhṇāti।
|
gara | nagarahāranagaram  bhāratadeśasya vāyavyadiśi vartamānaṃ prācīnaṃ nagaraṃ yasya varṇanaṃ cīnadeśīyena yātrikeṇa hvenasāṅgamahodayena kṛtam। nagarahāranagaraṃ rājñaḥ kapiśasya adhīne āsīt।
|
gara | ऑksaphorḍanagaram, ākspharḍanagaram  iṅglaṇḍadeśasya landananagarasya vāyavyāṃ diśi vartamānaṃ nagaram। ऑksaphorḍanagarasya viśvavidyālayaḥ prasiddhaḥ asti।
|
gara | hāṅgakāṅganagaram  cīnadeśasya khyātaṃ nagaram। hāṅgakāṅganagaraṃ viśvasya prasiddhaṃ paṇyaṃ kendram asti।
|
gara | philāḍelphiyānagaram  amerikādeśe vartamānaṃ bṛhat nagaram। philāḍelphiyānagaraṃ ḍelāveyaranadyāḥ taṭe sthitam asti।
|
gara | rāvalapiṇḍīnagaram  pākistānadeśe vartamānaṃ nagaram। rahīmaḥ rāvalapiṇḍīnagare nivasati।
|
|