|
dvīpa | sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ  bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ। sāgare mauktikāni santi।
|
dvīpa | nadī, sarit, taraṅgiṇī, śaivalinī, taṭinī, dhunī, srotasvatī, dvīpavatī, sravantī, nimnagā, āpagā, srotasvinī, srotovahā, sāgaragāminī, apagā, nirjhariṇī, sarasvatī, samudragā, kūlaṅkaṣā, kūlavatī, śaivālinī, samudrakāntā, sāgaragā, rodhovatī, vāhinī  jalasya saḥ pravāhaḥ yaḥ parvatāt ārabhya viśiṣṭamārgeṇa sāgaraṃ prati gacchati। parvatapradeśe pāṣāṇasikatādiṣu nadī mārgam ākramati ।/ pāṇineḥ na nadī gaṅgā yamunā na nadī sthalī।
|
dvīpa | mahādvīpam  avicchinnaprākṛtikabhūmiḥ। bhārataḥ eśiyā iti mahādvīpasya vibhāgaḥ asti।
|
dvīpa | eśiyāmahādvīpaḥ  mahattamaḥ mahādvīpaḥ yatra sakalajanasaṅkhyāyāḥ ṣaṣṭipratiśat janāḥ nivasanti। bhāratavarṣaḥ eśiyāmahādvīpe sthitaḥ।
|
dvīpa | dvīpaḥ, antarīpam, payogaḍaḥ, payogaḍam  mahādvīpād laghvī jalaveṣṭitā bhūmiḥ। priyavrato abhyaṣiñcat tān sapta saptasu pārthivān। dvīpeṣu teṣu dharmeṇa dvīpāṃstāṃśca nibodha me॥
|
dvīpa | dvīpakalpaḥ  tisṛṣu dikṣu jalasaṃvṛttā bhūmiḥ। bhārataḥ dvīpakalpaḥ asti।
|
dvīpa | marudvīpam, śādvalam  marusthale vartamānaṃ sajalaṃ tathā ca urvaraṃ sthānam। marusthale aṭanakāle marudvīpaṃ dṛṣṭam।
|
dvīpa | dvīpasamūhaḥ  dvīpānāṃ samūhaḥ। andamānaḥ lakṣvadvīpaḥ ca bhāratasya pradeśau staḥ।
|
dvīpa | kuśadvīpaḥ  ekaḥ paurāṇikaḥ dvīpaḥ। kuśadvīpaḥ ghṛtasāgare vartate।
|
dvīpa | lakṣadvīpaḥ  arabasāgare vartamānaḥ bhāratasya ekaḥ kendraśāsitapradeśaḥ। lakṣadvīpe naike laghavaḥ dvīpāḥ santi।
|
dvīpa | āyaralaiṇḍadvīpaḥ  yuropakhaṇḍasya deśaviśeṣaḥ। āyaralaiṇḍadvīpena 1921 tame varṣe āṅgladeśāt svātantryaṃ prāptam।
|
dvīpa | tuvālūdvīpaḥ, elisadvīpaḥ  ekaḥ pravāladvīpasamūhaḥ। tuvālūdvīpaḥ havāīdvīpasya naiṛtidiśi vartate।
|
dvīpa | katāraḥ, katāradeśaḥ, katāra-dvīpakalpaḥ  phārasadeśasya akhāte sthitaḥ ekaḥ dvīpakalpaḥ। katārasya kṣetraphalaṃ sārdhaikādaśasahastrāṇi vargāṇi mahānalvāni vartate।
|
dvīpa | sābādvīpaḥ  nīdaralaiṇḍadeśasya ekaḥ dvīpaḥ। sābādvīpaḥ jvālāmukhīyaḥ dvīpaḥ asti।
|
dvīpa | paridvīpaḥ  garuḍasya putraḥ। paridvīpasya varṇanaṃ purāṇeṣu vartate।
|
dvīpa | jīlaiṇḍadvīpaḥ  ḍenamārkadeśasya mahiṣṭhaḥ dvīpaḥ। ḍenamārkadeśasya rājadhānī jīlaiṇḍadvīpe sthitā।
|
dvīpa | nyūjīlaiṇḍadvīpaḥ  praśāntamahāsāgarasya dakṣiṇe sthitānāṃ dvīpānāṃ samūhaḥ। nyūjīlaiṇḍadeśaḥ nyūjīlaiṇḍadvīpe sthitaḥ।
|
dvīpa | māikronesiyāgaṇadvīpaḥ  dvīpānāṃ samūhaviśeṣaḥ। māikronesiyāgaṇadvīpaḥ ośiniyāmahādvīpasya vāyudiśi sthitaḥ।
|
dvīpa | ośiniyāmahādvīpaḥ  ekaḥ viśālaḥ mahādvīpaḥ। ośiniyāmahādvīpaḥ praśāntamahāsāgarasya dakṣiṇe sthitaḥ।
|
dvīpa | senṭakrisṭopharadvīpaḥ, senṭakīṭsadvīpaḥ  dvīpaviśeṣaḥ। senṭakrisṭopharadvīpaḥ seṇṭakīṭsa ityasya tathā ca nīvisa ityasya mahiṣṭhaḥ dvīpaḥ।
|
dvīpa | solomana-dvīpasamūhaḥ, dakṣiṇasolomana-dvīpasamūhaḥ  solomana-dvīpasya dakṣiṇaḥ dvīpasamūhaḥ yat ekaṃ svatantraṃ rājyam। solomana-dvīpasamūhaḥ 1978 varṣāt ekaṃ svatantraṃ rājyam।
|
dvīpa | solomana-dvīpasamūhaḥ, uttarasolomana-dvīpasamūhaḥ  solomana-dvīpasya uttare sthitaḥ dvīpasamūhaḥ। solomana-dvīpasamūhaḥ nyū-ginīdeśasya bhāgaḥ asti।
|
dvīpa | upamahādvīpaḥ  mahītalasya saḥ bṛhadaṃśa yaḥ kasyāpi mahādvīpasya aṃśabhūtavibhāgaḥ। bhāratadeśaḥ bhāratīyopamahādvīpasya mahiṣṭhaḥ aṃśaḥ vartate।
|
dvīpa | havāīdvīpaḥ  praśāntamahāsāgarasya uttaradiśi sthitaḥ saṃyuktarājya-amerikādeśasya bṛhad dvīpaḥ। havāīdvīpaḥ jvālāmukhīyaḥ dvīpaḥ asti yaḥ bṛhad dvīpaḥ ityapi ucyate।
|
dvīpa | śvetadvīpaḥ, śvetadvīpam  paurāṇikaḥ dvīpaviśeṣaḥ। śvetadvīpaḥ kṣīrasāgarasya samīpe asti।
|
dvīpa | plakṣadvīpaḥ  viṣṇupurāṇānusāreṇa saptadvīpeṣu ekaḥ। plakṣadvīpaḥ jambudvīpāt dviguṇitaḥ asti।
|
dvīpa | jambūdvīpaḥ, sudarśanaḥ  purāṇānusāreṇa saptasu dvīpeṣu ekaḥ। saptasu dvīpeṣu madhyabhāge jambudvīpaḥ sthitaḥ asti।
|
dvīpa | śālmalidvīpaḥ  purāṇānusāreṇa pṛthivyāḥ saptasu dvīpeṣu ekaḥ। śālmalidvīpasya vistāraḥ plakṣadvīpāt dviguṇitaḥ asti।
|
dvīpa | krauncadvīpaḥ  purāṇānusāreṇa pṛthivyāḥ saptadvīpeṣu ekaḥ dvīpaḥ। krauncadvīpaḥ ghṛtasāgareṇa pariveṣṭitaḥ।
|
dvīpa | śākadvīpaḥ  purāṇānusāreṇa pṛthivyāḥ saptasu dvīpeṣu ekaḥ। śākadvīpaḥ dadhisāgaraṃ pariśrayati।
|
dvīpa | puṣkaradvīpaḥ  purāṇānusāreṇa saptadvīpeṣu ekaḥ dīpaḥ। svasmāt dviguṇitavistāravantena kṣīrasāgareṇa puṣkaradvīpaḥ pariveṣṭitaḥ।
|
dvīpa | sisalīdvīpaḥ, sisilīdvīpaḥ  bhūmadhyasāgare vartamānaḥ dvīpaḥ। sisalīdvīpaḥ bhūmadhyasāgarasya mahādvīpaḥ vartate।
|
dvīpa | āyaralaiṇḍadvīpaḥ  yasmin dvīpe āyaralaiṇḍadeśaḥ sthitaḥ asti। āyaralaiṇḍadvīpe asmākaṃ yātrā uttamā abhavat।
|
dvīpa | ailiphenṭādvīpaḥ  mumbaīnagaryāḥ pūrvasyāṃ diśi daśakilomīṭaraṃ yāvat vartamānaḥ dvīpaḥ। ailiphenṭādvīpasya kandarāḥ prasiddhāḥ santi।
|
dvīpa | vhīlaradvīpaḥ  bhāratadeśasya uḍīsāprāntasya sāgarataṭāt dūre sthitaḥ ekaḥ dvīpaḥ yaḥ bhuvaneśvaranagarāt anumānataḥ pañcāśatādhikaikaśatakilomīṭaraṃ yāvat dūre sthitaḥ asti। bhāratadeśaḥ vhīlaradvīpe kṣepaṇāstrāṇāṃ parīkṣaṇaṃ karoti।
|
dvīpa | catahamadvīpasamūhaḥ  praśāntamahāsāgarasya nyūjīlaiṇḍakṣetre sthitaṃ daśānāṃ dvīpānāṃ samūhasthānam। catahamadvīpasamūhaḥ itaḥ catvāriṃśat kilomiṭaraṃ yāvat dūre asti।
|
dvīpa | anṭārkaṭikā-mahādvīpaḥ  pṛthivyāḥ dakṣiṇadhruve vartamānaḥ mahādvīpaḥ yatra atīva śaityaṃ vartate tathā ca trayodaśasahastraṃ phuṭaparimāṇaṃ yāvat himaṃ vartate। anṭārkaṭikā-mahādvīpaḥ āsṭreliyādeśāt dviguṇitaḥ asti।
|
dvīpa | śaradvīpaḥ  ekaḥ dvīpaḥ । śaradvīpasya ullekhaḥ harivaṃśe asti
|
dvīpa | priyaṅgudvīpam  ekaḥ deśaḥ । priyaṅgudvīpaṃ bauddhavāṅmaye samullikhitam
|
dvīpa | badaradvīpaḥ  ekaṃ sthānam । divyāvadāne badaradvīpaḥ nirdiṣṭaḥ dṛśyate
|
dvīpa | bhadradvīpaḥ  ekaḥ dvīpaḥ । mārkaṇḍeya-purāṇe bhadradvīpaḥ varṇitaḥ vidyate
|
dvīpa | sindhudvīpaḥ  ekaḥ rājā । sindhudvīpasya ullekhaḥ mahābhārate asti
|
dvīpa | haṃsadvīpaḥ  ekaḥ dvīpaḥ । haṃsadvīpasya ullekhaḥ katāsaritsāgare asti
|
dvīpa | ṛṣabhadvīpaḥ  ekaṃ sthānam । ṛṣabhadvīpasya ullekhaḥ koṣe asti
|
dvīpa | jaladvīpaḥ  ekaḥ dvīpaḥ । jaladvīpasya ullekhaḥ rāmāyaṇe asti
|
dvīpa | nārikeladvīpaḥ  ekaḥ dvīpaḥ । nārikeladvīpasya ullekhaḥ koṣe asti
|