dhanam धनम् [धन्-अच्] 1 Property, wealth, riches, treasure, money (gold, chattels &c.); धनं तावदसुलभम् H. 1; (fig. also) as in तपोधन, विद्याधन, &c. -2 (a) Any valued possession, an object of affection or endearment, dearest treasure; कष्टं जनः कुलधनैरनुरञ्जनीयः U.1.14; गुरोरपीदं धनमाहिताग्नेः R.2.44; मानधन, अभिमान˚ &c. (b) A valuable article; Ms.8.21,22. -3 Capital (opp. वृद्धि or interest). -4 A booty, prey, spoil. -5 The reward given to a victor in a combat, the prize won in a game. -6 A contest for prizes, a match. -7 The lunar mansion called धनिष्ठा -8 Surplus, residue. -9 (In math.) The affirmative quantity or plus (opp. ऋण). -1 A sound. -Comp. -अधिकारः right to property, right of inheriting property. -अधिकारिन् m. -अधिकृतः 1 a treasurer. -2 an heir. -अधिगोप्तृ m., -अधिपः, -अधिपतिः, -अध्यक्षः 1 an epithet of Kubera; अनुचेरण धनाधिपते रथो नगविलोकनविस्मितमानसः (स जगदे) Ki.5.16. धना- धिपेन विद्धस्य अनुह्रादस्य संयुगे Hariv.; यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् Mb.179.18. -2 a treasurer. -अपहारः 1 fine. -2 plunder. -अर्चित a. 1 honoured with gifts of wealth, kept contented by valuable presents; मानधना धनार्चिताः Ki.1.19. -2 wealthy, opulent. -अर्थिन् a. desiring or seeking for wealth, covetous, miserly. -आढ्य a. opulent, rich. -आदानम् acceptance of money; Ms.11.69. -आधारः a treasury. -आशा f. Desire for wealth; धनाशा जीविताशा च जीर्यतो$पि न जीर्यति Subhāṣ. -ईशः, -ईश्वरः 1 a treasurer. -2 an epithet of Kubera. -उष्मन् m. 1 warmth of wealth; cf. अर्थोष्मन्; -2 burning desire for wealth; Ms.9.231. -एषिन् m. a creditor who claims his money. -काम, -काम्य a. covetous, greedy. -केलिः an epithet of Kubera. -क्षयः loss of wealth; धनक्षये वर्धति जाठराग्निः Pt.2.178. -गर्व, -गर्वित a. purse-proud. -छूः the numidian crane. -जातम् all kinds of valuable possessions, aggregate property; सर्वेषां धनजातानामाददी- ताग्ऱ्यमग्रजः Ms.9.114. -द a. liberal. (-दः) 1 a liberal or munificent man. -2 an epithet of Kubera; जिगमिषुर्ध नदाध्युषितां दिशम् R.9.25;17.8. -3 N. of fire. -4 = धनञ्जय (4) q. v. ˚अनुजः an epithet of Rāvaṇa; R.12.52.88. -दण्डः punishment in the shape of a fine. -दायिन् m. fire. -धानी treasury. -धान्यम् 1 money and grain. -2 a spell for restraining certain magical weapons. -पतिः 1 an epithet of Kubera; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77,7. -2 a treasurer. -3 = धनञ्जय (4) q. v. -पालः 1 a treasurer. -2 an epithet of Kubera. -पिशाचिका, -पिशाची 'the demon of wealth', an avaricious desire of wealth, greed, avarice. -प्रयोगः usury. -मद a. purseproud. (-दः) pride of wealth. -मूलम् principal, capital. -लोभः avarice, cupidity. -व्ययः 1 expenditure. -2 extravagance. -सूः f. 1 mother of daughters; L. D. B. -2 m. the forktailed shrike. -स्थानम् 1 a treasury. -2 the second mansion from लग्न in a horoscope. हरः 1 an heir. -2 a thief. -3 a kind of perfume. -हार्य a. to be won over by wealth; वहसि हि धनहार्यं पण्यभूतं शरीरम् Mk.1.31;5.9. -हीन a. deprived of wealth, poor. ativardhanam अतिवर्धनम् Excessive growth, increase, adding to, increasing; एतत्खलु व्यजनानिलैरति (भि) वर्धनं प्रभञ्जनस्य यदस्म- द्विधैः परिबोधनमार्यस्य K.289; cf. "Carrying coals to New Castle", or "To gild refined gold, to paint the lily, ...or with taper-light the eye of Heaven to garnish is wasteful and ridiculous excess". anubandhanam अनुबन्धनम् Connection, succession, series &c. anubodhanam अनुबोधनम् Recollection, reminding. abhirādhanam अभिराधनम् Propitiation; ब्राह्मणस्याभिराधनम् (त्वं कर्तु- मर्हसि) Mb.3.33.14. arandhanam अरन्धनम् Absence of cooking (as on सिंह and कन्या संक्रान्ति). ābodhanam आबोधनम् 1 Knowledge, understanding. -2 Instructing, informing. āyodhanam आयोधनम् 1 A battle, fight, war; आयोधने कृष्णगतिं सहायम् R.6.42; आयोधनाग्रसरतां त्वयि वीर याते 5.71. -2 Battle-field; प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् Rām.6.11.3. प्रययौ तूर्णमायोधनं प्रति Mb. विचित्रमभिवर्तते भुवनभीममायोजनम् U.6. -3 Slaughter, killing. ārādhanam आराधनम् 1 Pleasing, satisfaction, entertainment, gratification; येषामाराधनाय U.1; यदि वा जानकीमपि, आरा- धनाय लोकानां मुञ्चतो नास्ति मे व्यथा 1.12.41. -2 Serving, worshipping, adoration, propitiation (as of a deity); आराधनायास्य सखीसमेताम् Ku.1.58; Bg.7.22; कृतमाराधनं रवेः Mb. -3 A means of pleasing; इदं तु ते भक्तिनम्रं सता- माराधनं वपुः Ku.6.73. -4 Honouring, respecting; सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि U.4.17. -5 Cooking. -6 Accomplishment, undertaking. -7 Acouirement, attainment; मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः Bh.3.4. -ना Service. -नी Worship, adoration, propitiation (of a deity).
आराधनीय ārādhanīya आराध्य ārādhya
आराधनीय आराध्य pot. p. 1 Fit to be worshipped or propitiated; सो$हं कथं नाम तवाचरेयमाराधनीयस्य ऋषेर्विधानम् R.16.82. -2 To become accomplished. ārodhanam आरोधनम् Ved. 1 Obstruction, means of obstruction. -2 A secret place, innermost part. āsādhanam आसाधनम् Accomplishment, attainment. udrodhanam उद्रोधनम् Rising, growth; Ait. Br.4.14.5. udvardhanam उद्वर्धनम् 1 Increase. -2 Sly or suppressed laughter. upanibandhanam उपनिबन्धनम् 1 A means of accomplishment. -2 Binding. -3 Description. uparodhanam उपरोधनम् Obstruction, impediment &c.; see उपरोध. gandhanam गन्धनम् [गन्ध्-ल्युट्] 1 Continued effort, perseverance. -2 Hurting, injury, killing. -3 Manifestation. -4 Intimation, information, hint. nibandhanam निबन्धनम् 1 The act of fastening, binding together; तं ददर्श यवक्रीतो यन्त्रवन्तं निबन्धने Mb.3.135.34. -2 Constructing, building. -3 Restraining, checking, confining. -4 A bond, fetter. -5 A tie, band, support, stay; आशानिबन्धनं जाता जीवलोकस्य U.3; यस्त्वमिव मामकीनस्य मनसो द्वितीयं निबन्धनम् Māl.3. -6 Dependence, connection;
ते त्वदाशानिबन्धनाः M.4.14; परस्परनिबन्धनः Pt.1.79 'interdependent'. -7 Cause, origin, ground, motive, basis, foundation; वाक्प्रतिष्ठानिबन्धनानि देहिनां व्यवहारतन्त्राणि Māl.4 'based on, &c.; प्रत्याशा˚ 3; अनिबन्धन causeless, accidental; U.5,7. -8 Abode, seat, receptacle; सहजविलासनिबन्धनं शरीरम् Māl.2.6. -9 Composing, arrangement (रचना); संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन Ku.7.9. -1 A literary composition or work, a treatise; Śi.2.112. -11 A grant (of land), an assignment; सद्वृत्तिः सन्निबन्धना Śi.2.112. (where निबन्धन means 'a treatise' also). -12 The peg of a lute. -13 (In gram.) Syntax. -14 A commentary. nirgandhanam निर्गन्धनम् Killing, slaughter. paribandhanam परिबन्धनम् Tying round. parivardhanam परिवर्धनम् 1 Increasing, enlarging. -2 Rearing, breeding; पशूनां परिवर्धनम् Ms.1.331. -3 Growing, growth. pratibandhanam प्रतिबन्धनम् 1 Binding, tying. -2 Confinement. -3 Obstructing, impeding. pratibādhanam प्रतिबाधनम् Repelling, keeping off, rejecting. pratiyodhanam प्रतियोधनम् Assailing in turn.
प्रतिरक्षणम् pratirakṣaṇam रक्षा rakṣā
प्रतिरक्षणम् रक्षा Safety, preservation, protection. pratirodhanam प्रतिरोधनम् Opposing, obstructing; स हि स्वाभ्यादति- क्रामेदृतूनां प्रतिरोधनात् Ms.9.93. pratiṣedhanam प्रतिषेधनम् 1 Keeping or warding off, preventing. -2 Prohibition. -3 Denial, refusal.
प्रतिष्कः pratiṣkḥ प्रतिष्कसः pratiṣkasḥ
प्रतिष्कः प्रतिष्कसः A spy, messenger, an emissary. pratyavarodhanam प्रत्यवरोधनम् Obstruction, hindrance. pradhanam प्रधनम् 1 A battle, fight, war, contest; प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता Śi.16.52; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः Me.5; R.11.77; Mv.6.33; U.5.1. -2 Spoil taken in battle. -3 Destruction. -4 Tearing, rending. Comp. -अङ्गणम् a battle field. -आघातक a.bringing about a contest. -उत्तमम् great battle or contest. prabandhanam प्रबन्धनम् 1 Bond, tie. -2 Binding, fettering. prabādhanam प्रबाधनम् 1 Oppressing, tormenting. -2 Refusing, denying. -3 Keeping off. pravardhanam प्रवर्धनम् Increasing, augmenting. prasādhanam प्रसाधनम् 1 Accomplishing, effecting, bringing about. -2 Setting in order, arranging. -3 Decorating, ornamenting, embellishing; toilet, dress; ध्रियते कुसुम- प्रसाधनं तव तच्चारु वपुर्न दृश्यते Ku.4.18. -4 A decoration, ornament, means of decoration or ornament; भूतार्थ- शोभाह्रियमाणनेत्राः प्रसाधने संनिहिते$पि नार्यः Ku.7.13,3. -नः, -नम्, -नी A comb. -Comp. -विधिः decoration, embellishment. -विशेषः the highest decoration; प्रसाधन- विधेः प्रसाधनविशेषः V.2.3. yodhanam योधनम् [युध्-भावे-ल्युट्] 1 War, battle, contest; ते तु शूरा महाराज कृतचित्ताश्च योधने Mb.9.18.4. -2 A weapon. -नः A warrior, combatant. randhanam रन्धनम् रन्धिः f. [रध्-पाके ल्युट् नुमागमः] 1 Injuring, tormenting, destroying; यदनुस्मर्यते काले स्वबुद्ध्या$भद्ररन्धन Bhāg.4.3.28. -2 Cooking; रन्धनाय स्थाली Sk.; स्थाल्यग्नि- तापात् पयसो$भितापस्तत्तापतस्तण्डुलगर्भरन्धिः Bhāg.5.1.22. rādhanam राधनम् [राध्-ल्युट्] 1 Propitiating, conciliating. -2 Pleasure, satisfaction. -3 Accomplishing, effecting, completion. -4 Acquisition, going. -5 The means of accomplishing anything. -ना Speech. -नी Worship. virādhanam विराधनम् 1 Opposing. -2 Hurting, injuring, offending. -3 Pain, anguish. virodhanam विरोधनम् 1 Hindering, opposing, obstructing. -2 Besieging, blockading. -3 Opposition, resistance. -4 Contradiction, inconsistency. vivardhanam विवर्धनम् 1 Increasing. -2 Increase, augmentation, growth. -3 Enlargement, aggrandisement. -4 Cutting, dividing. viśodhanam विशोधनम् 1 Cleaning, clearing (fig. also); राज्य- कण्टकविशोधनोद्यतः Vikr.5.1. -2 Purifying, freeing from sin, defect &c.; घृतप्राशो विशोधनम् Ms.11.143. -3 Expiation, atonement. -4 A laxative; Suśr. -नी, विशोधिनी Tiaridium Indicum (Mar. नाय, भुरुंडी). vedhanam वेधनम् 1 The act of piercing, perforating. -2 Penetration. -3 Excavation. -4 Pricking, wounding. -5 Depth (of an excavation). śardhanam शर्धनम् The act of breaking wind. saṃrādhanam संराधनम् 1 Propitiation, conciliation, pleasing by worship. -2 Accomplishing. -3 Profound or deep meditation. saṃrodhanam संरोधनम् 1 Obstructing, stopping. -2 Fettering, confining. saṃvardhanam संवर्धनम् 1 Bringing up, rearing, fostering. -2 Complete growth, thriving. saṃśodhanam संशोधनम् Purification, cleanness &c. saṃsādhanam संसाधनम् 1 Performance, accomplishment; संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् Mb.5.83.32. -2 Preparation; Kull. on Ms.11.95. samavabodhanam समवबोधनम् Thorough knowledge, perception. samārādhanam समाराधनम् 1 A means of satisfying, gratification, delight; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् M.1.4. -2 Attendance, service; सम्राट् समाराधनतत्परो$भूत् R.2.5; 18.11. -3 Gratification, propitiation. samindhanam समिन्धनम् 1 Kindling. -2 Fuel; संधुक्ष्यतां नो$रि- समिन्धनेषु Bk.2.28. -3 A means of swelling; Mb.12. samedhanam समेधनम् Prospering, growth. saṃprasādhanam संप्रसाधनम् 1 An ornament, a decoration. -2 Accomplishing or performing well. saṃbādhanam संबाधनम् 1 Blocking up, obstructing. -2 Compressing. -3 A barrier, gate. -4 The vulva. -5 The point of a stake. -6 A door-keeper (m.?). -ना Rubbing, chafing. saṃbodhanam संबोधनम् 1 Explaining. -2 Addressing. -3 The vocative case. -4 An epithet (used in calling a person); भूमौ स्थिता रमण नाथ मनोहरेति संबोधनैर्यमधिरोपितवत्यसि द्याम् Bv.3.13. spardhanam स्पर्धनम् 1 Competition, emulation. -2 Envy, jealousy.
dhanam
ādaraḥ, satkāraḥ, sammānaḥ, mānaḥ, arcanam, arhā, arhaṇam, arcā, abhyarcā, abhyarcanam, pūjā, namaskāraḥ, sevā, sambhāvanā, ārādhanam , puraskāraḥ, ślāghā
sā uktiḥ ācāro vā yena kasyacit gauravo bhavati।
mātuḥ pituḥ ca ādaraḥ karaṇīyaḥ।
dhanam
jñānam, parijñānam, abhijñānam, vijñānam, bodhaḥ, bodhanam , prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedaḥ, saṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam
manasā vastvādīnāṃ pratītiḥ।
tasmai saṃskṛtasya samyak jñānam asti।
dhanam
veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam , ācchādanam
yad aṅgam ācchādayati।
adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
dhanam
culliḥ, aśmantam, uddhanam , adhiśrayaṇī, antikā, asamantam, uṣmānam, uddhāram, āndikā, uddhāni, aṅgāriṇī, aṅgāraguptiḥ, agnikuṇḍam
mṛd-loha-iṣṭikādibhiḥ nirmitaṃ pākārtham agnipātram।
bhojanottapanārthaṃ mātā culliṃ prajvālayati।
dhanam
pākasādhanam , pākopakaraṇam
pākanirmāṇārthe upayuktaṃ sādhanam।
cullī iti ekaṃ pākasādhanam।
dhanam
sādhanam , upacāraḥ, sādhanasāmagrī, sāmagrī, sāhityam, upāyaḥ, kāraṇam, upakaraṇam, karaṇam, dvāram, karmasādhanam , kāryasādhakam
yasya sāhāyyena kāryasya siddhiḥ jāyate।
vāhanaṃ yātrāyāḥ sādhanam asti।
dhanam
sūtragranthanasādhanam
sūtragrathanasya sādhanam।
tāntavacakram ekaṃ sūtragranthanasādhanam।
dhanam
kartanasādhanam
kartanārthe upayuktaṃ sādhanam।
kartarī iti ekaṃ kartanasādhanam।
dhanam
karṇavedhanam
hindūdharmānusāreṇa karṇachedanasamaye kṛtaḥ saṃskāraḥ।
karṇavedhanād anantaraṃ tena svasya bālakāya suvarṇakuṇḍalāni ānītāni।
dhanam
dhanarāśiḥ, dhanabhāgaḥ, dhanāṃśaḥ, dhanam ātrā
paṇayādibhyaḥ vittavyavahārebhyaḥ kṛte niyataparimāṇaṃ dhanam ।
vittāgārāt kiyān dhanarāśiḥ prāptaḥ।
dhanam
krīḍāsādhanam
krīḍārthe upayuktaṃ sādhanam।
kandukādayaḥ krīḍāsādhanāni santi।
dhanam
paṭṭaḥ, bandhanam , paṭṭakaḥ, āveṣṭanam, kavalikā
vraṇādīnāṃ bandhanam।
saḥ rujāṃ paṭṭena veṣṭayituṃ śalyacikitsakam agamat। /tadasmāt putra niṣkṛṣya maddattādaṅgulīyakāt vācyante śāsanaṃ paṭṭe sūkṣmākṣaraniveśitam।
dhanam
lokodbodhanam , janaśikṣā
lokānāṃ prabodhaḥ।
lokodbodhanena eva lokānāṃ jāgṛtiḥ sambhavati।
dhanam
vedhanam , vedhaḥ, vyadhaḥ, vyadhanam , todaḥ, todanam, pratodaḥ, pratodanam, sūciḥ, sūcī, sūcanam, sūcanā
sūcyādibhiḥ āhananasya kriyā।
kaṇṭakādibhiḥ vedhanāt pādarakṣaṇārthe pādatrāṇam upayujyate।
dhanam
śṛṅkhalā, hastapāśaḥ, bandhanam , pāśaḥ, saṃrodhaḥ, prasitiḥ
aparādhinaḥ hastabandhanāya lohādibhiḥ vinirmitaḥ pāśaḥ।
ārakṣakeṇa caurasya haste śṛṅkhalā baddhā।
dhanam
jñānam, parijñānam, vijñānam, abhijñānam, bodhaḥ, dodhanam , prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedanaḥsaṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam, vettṛtvam, vipaśyam
vastūnām antaḥkaraṇe bhāsaḥ।
kanyākumārīnagare ātmacintanamagnena vivekānandena svāminā ātmanaḥ jñānaṃ prāptam।
dhanam
upakaraṇam, sādhanam , sāmagryam, sāmagrī, sambhāraḥ, upaskaraḥ
kāryādiṣu upayujyamānā vastu।
saḥ krīḍārthe upakaraṇāni krītavān।
dhanam
indhanam , idhmam, samit, samindhanam , edhaḥ
tad dāhyavastu yasmāt urjā prāpyate।
kānicana khanijāni indhana iti rūpeṇa upayujyante।
dhanam
snāyuḥ, snasā, peśī, śirā, māṃsapeśī, māṃsaśirā, māṃsarajju, vasnasā, vahīruḥ, sandhibandhanam , granthibandhanam
śarīrasthā māṃsasya granthiḥ yena avayavānāṃ sañcalanaṃ bhavati।
ūtibhyaḥ peśī jāyate।
dhanam
mṛtyuḥ, maraṇam, nidhanam , pañcattvam, pañcatā, atyayaḥ, antaḥ, antakālaḥ, antakaḥ, apagamaḥ, nāśaḥ, nāśa, vināśaḥ, pralayaḥ, saṃsthānam, saṃsthitiḥ, avasānam, niḥsaraṇam, uparatiḥ, apāyaḥ, prayāṇam, jīvanatyāgaḥ, tanutyāgaḥ, jīvotsargaḥ, dehakṣayaḥ, prāṇaviyogaḥ, mṛtam, mṛtiḥ, marimā, mahānidrā, dīrghanidrā, kālaḥ, kāladharmaḥ, kāladaṇḍaḥ, kālāntakaḥ, narāntakaḥ, diṣṭāntakaḥ, vyāpadaḥ, hāndram, kathāśeṣatā, kīrtiśeṣatā, lokāntaratā
bhavanasya nāśaḥ- athavā śarīrāt prāṇanirgamanasya kriyā।
dhruvo mṛtyuḥ jīvitasya।
dhanam
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam , āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam , jamyam, pradhanam , pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
dhanam
rodhaḥ, rodhanam , pratibandhanam , pratirodhaḥ, uparodhaḥ
kāryādipratighātaḥ।
mohanaḥ mama kāryasya rodhanaṃ karoti ।
dhanam
saṃśodhanam
doṣādīn dūrīkṛtya śuddhīkaraṇasya kriyā।
mādhyamikaśālāyāḥ pustakasya saṃśodhanam karaṇīyam।
dhanam
dhanam , vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam
suvarṇarupyakādayaḥ।
sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
dhanam
śodhanam , saṃskaraṇam
kimapi vastu kāryaṃ vā adhikam upayuktaṃ bhavituṃ kṛtā kriyā।
kāryasya asya śodhanam āvaśyakam।
dhanam
ārthika-sādhanam
arthasambandhi sādhanam।
ārthika-sādhanena eva sukhaṃ na prāpyate।
dhanam
sambodhanam
āhvānārthe upayuktaṃ nāma।
gāndhī mahodayasya sambodhanaṃ bāpū ityapi āsīt।
dhanam
bandhanam , grathanam, nibandhanam
granthasya rakṣaṇārthe kṛtaḥ nigrahaḥ।
asya granthasya bandhanaṃ kuru।
dhanam
śiśnaḥ, puliṅgam, puṃścihnam, upasthaḥ, jaghanyam, naraṅgam, puruṣāṅgam, carmadaṇḍaḥ, svarastambhaḥ, upasthaḥ, madanāṅkuśaḥ, kandarpamuṣalaḥ, śephaḥ, mehanam, meḍhraḥ, lāṅguḥ, dhvajaḥ, rāgalatā, lāṅgūlam, sādhanam , sephaḥ, kāmāṅkuśaḥ, vyaṅgaḥ
avayavaviśeṣaḥ, puruṣasya jananendriyam।
yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ
dhanam
indhanam
jvalanārthe upayuktaṃ kāṣṭādi।
grāme śuṣkakāṣṭham eva indhanam।
dhanam
parāsedhaḥ, bandhaḥ, āsedhaḥ, pragrahaṇam, bandhanam
aparādhināṃ śatrūṇāṃ vā avaṣṭambhanasya kriyā।
ārakṣibhiḥ aparādhināṃ parāsedhaḥ prārabdhaḥ।
dhanam
kalahaḥ, vādaḥ, yuddham, āyodhanam , janyam, pradhanam , pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ
kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam।
saḥ kalahasya kāraṇaṃ jñātuṃ icchati।
dhanam
palāvaḥ, śuṣkalam, matsyabandhanam , biliśaḥ, baliśam
matsyabandhanārthe pāśaḥ।
matsyaṃ baddhuṃ mohanena palāve pralobhanaṃ sthāpitam।
dhanam
kārābandhanam , kārānirodhaḥ, bandhanam , kārāgopanam, āsedhaḥ, pragrahaḥ
kārāyāṃ bandhanam।
paṇḍita javāhāralāla neharu mahodayaḥ kārābandhane api lekhanakāryam akarot।
dhanam
granthibandhanam
dhārmikakārye vartamānā ekā paddhatiḥ yasmin dampatyoḥ uttarīye parasparaṃ badhyete।
satyanārāyaṇasya vratasya kathāyāḥ śravaṇakāle nāpitasya patnyā yajamānadampatyoḥ granthibandhanaṃ kṛtam।
dhanam
bandhanam , grahaṇam, dharaṇam, kuḍupaḥ
dhāraṇasya kriyā।
yadā tasya bandhanaṃ śithilaṃ jātaṃ tadā matsyaḥ jale udaplavat।
dhanam
avarodhanam
kamapi caturṣu dikṣu rodhanasya kriyā।
śatrusenayā durgasya avarodhanaṃ kṛtam।
dhanam
dīpaḥ, pradīpaḥ, dīpakaḥ, dīpikā, vartī, vartiḥ, śikhāvān, śikhī, kajjaladhvajaḥ, daśākarṣaḥ, daśendhanam , doṣāsyaḥ, snehāśaḥ, snehapriyaḥ
mṛddhātvādibhiḥ vinirmitaṃ bhājanaṃ yasmin tailadiṣu vartiḥ nidhāya prakāśārthe prajjvalyate।
sandhyāsamaye grāme dīpāḥ prajvalanti।
dhanam
rogapratibandhaḥ, roganirodhanam
kasyāpi rogasya pratibandhanārthe tasya rogasya rasasya sūcyā śarīre praveśanasya kriyā।
ghātakarogāt trāṇārthaṃ bālakebhyaḥ rogapratibandhāḥ dīyante।
dhanam
saṃcitadhanam
saṃcitaṃ dhanam।
tasya saṃcitadhanaṃ naṣṭam।
dhanam
dhānyam, śasyam, sītyam, gāritraḥ, stambakariḥ, bījaruhaḥ, jīvasādhanam , vrīhiḥ
prakāṇḍarahitavṛkṣasya bījāni।
etad prakoṣṭhaṃ dhānyena pūritam।
dhanam
rakṣābandhanam
śrāvaṇamāsasya śuklapakṣasya paurṇimāyāṃ nirvartyamāṇaḥ utsavaḥ yasmin svasā bhrātuḥ haste sūtaṃ badhnāti।
rakṣābandhanam svasābhrātroḥ premṇaḥ lakṣaṇam asti।
dhanam
pālanam, pratipālanam, bharaṇam, sambhṛtiḥ, puṣṭiḥ, saṃvardhanam
bhojanaṃ vastraṃ vā dattvā paripālanasya kriyā।
kṛṣṇasya sambhṛtiḥ yaśodayā kṛtā।
dhanam
mūladhanam , mūladravyam, mūlam, mūlapūñjī, nīvī, nīviḥ, paripaṇam
sā puñjī yā kena api udyoga-vyāpāra-vyavasāyādiṣu lābhāṃśaprāpteḥ apekṣayā niveśitā asti।
sahasramudrāyāḥ mūladhanāt vayaṃ lakṣamudrāḥ prāptuṃ śaknumaḥ।
dhanam
pāśaḥ, vāṅgurā, jālam, āveṣṭakaḥ, mukṣījā, jālabandhaḥ, pāśabandhaḥ, pāśabandhanam , bleṣkaḥ, vleṣkaḥ
rajjutantvādīnāṃ vṛtiḥ yayā jīvaḥ nibadhyate dṛḍhaṃ badhyate cet mriyate ca।
vyādhaḥ śaśaṃ pāśena abadhnāt।
dhanam
bhavabandhanam
sāṃsārikaṃ duḥkhaṃ kaṣṭaṃ ca।
santāḥ bhavabandhanāt pāraṃ gatāḥ santi।
dhanam
prasāraḥ, prasaraḥ, abhivṛddhiḥ, pravartanaṃ, vistāraḥ, pravardhanam
kasyacit viṣayasya vyāpteḥ avasthā bhāvaḥ vā।
śikṣāyāḥ prasāreṇa eva deśasya unnatiḥ śakyā।
dhanam
nausādhanam
naukādīnāṃ samūhaḥ।
samudrasya taṭe nausādhanam asti।
dhanam
ṛṇacchedaḥ, ṛṇaśodhanam , ṛṇadānam, niryātanam
ṛṇapratyarpaṇasya kriyā।
ṛṇacchedaṃ kṛtvā saḥ anuyogādhīnatāyāḥ muktaḥ jātaḥ।
dhanam
indhanam , edham, idhmam, samindhanam
havanakuṇḍe agnisandīpanārthe upayuktaṃ kāṣṭham।
havanārthe rāmaḥ indhanam cinoti।
dhanam
pariṣkaraṇam, śodhanam , saṃskāraḥ, saṃśodhanam
doṣān apanitvā samyakkaraṇasya kriyā।
kūpasya jale raktabheṣajaṃ saṃmiśrya tasya pariṣkaraṇaṃ kṛtam। /
punaḥ punaḥ pariṣkaraṇaṃ kṛtvā eva kāryaṃ sidhyati।
dhanam
śuddhīkaraṇam, pariṣkāraḥ, pariśodhanam , pavitrīkaraṇam, vimalīkaraṇam, śodhanam
samalam amalaṃ karoti।
vāpyāḥ jale auṣadhaṃ saṃmiśrya tasya śuddhīkaraṇaṃ kṛtam।
dhanam
viḍam, rasaśodhanam , lohadrāvī, lohaśleṣaṇaḥ, dhātumāriṇī
khanijakṣāraviśeṣaḥ saḥ kṣāraḥ yaḥ uṣṇagandhakasya strotasaḥ prāpsyate।
viḍāt naikāni rāsāyanikadravyāṇi nirmīyante।
dhanam
kaṅkatam, kaṅkatikā, kaṅakataḥ, veṇivedhinī, keśamārjakam, keśamārjanam, keśamārjanī, prasādhanam , keśaprasādhanam , prasādhanī, phalī, phalikā, phaliḥ
keśaprasādhanārthaṃ kāṣṭhādinirmitadravyam।
sītā kaṅkatena keśān avamārṣṭi।
dhanam
vedhanam
vedhasya kriyā।
ābhūṣaṇadhāraṇārthe striyaḥ nāsike karṇayoḥ ca vedhanaṃ kurvanti।
dhanam
adhobandhanam
vastrabandhanārthe vartamānā rajjuḥ।
adhobandhane granthiḥ jātā ataḥ kartitam।
dhanam
protsāhanam, āśvāsanam, uttejanam, dhairyavardhanam
kimapi kāryaṃ kartuṃ kasyāpi utsāhavardhanam।
saḥ spardhakebhyaḥ protsāhanaṃ dadāti।
dhanam
rakṣā, rakṣaṇaṃ, saṃvardhanam
kasyāpi vastunaḥ kāryasya vā nirīkṣaṇaṃ kṛtvā tasya samyak rūpeṇa sthāpanam athavā pālanam।
samyaktayā saṃvardhanena vastūni adhikakālaparyantaṃ surakṣitāni bhavanti।
dhanam
vyavasthāpanam, prabandhanam
racanasya kriyā।
pratyekasya kāryasya vyavasthāpanaṃ samyak bhavet।
dhanam
adhyāpanasādhanam
tāni sādhanāni yāni śikṣārthe upayujyante।
bī eḍ ityasmin abhyāsakrame naikānām adhyāpanasādhanānām āvaśyakatā asti।
dhanam
kakṣāprabandhaḥ, kakṣāprabandhanam
kakṣāyāḥ vyavasthāyāḥ kāryam।
kakṣānāyakaḥ kakṣāprabandhe kuśalaḥ asti।
dhanam
rokadhanam , rokaḥ
tad dhanaṃ yad mudrārūpeṇa vartate।
mama pārśve pañcaviṃśatisahasrāṇi rupyakāṇi rokadhanam asti।
dhanam
cocam, cocakam, mukhaśodhanam , rāmavallabham
kāmavallabhasya sugandhitvak yā auṣadharūpeṇa upaskararūpeṇa ca upayujyate।
mātā upaskarayukte odane cocasya yojanaṃ vismṛtavatī।
dhanam
sambodhanam
vyākaraṇaśāstrānusāreṇa kamapi āhūya abhimukhīkaraṇāya prayuktaṃ vacanam।
he rāma ahaṃ mṛtaḥ ityasmin vākye he rāma iti sambodhanam asti।
dhanam
yodhanam , vimardanam, araraḥ, pratidāraṇam, prayuddham, prahāraḥ, sampātaḥ, āskandanam, āyodhanam , viśasanam, samaraḥ
samūhasya dvayoḥ vā kalahasya tāḍanasya vā kriyā।
nirvācanasya samaye yodhanaṃ jātam।
dhanam
pacanakriyā, pākakriyā, pākaḥ, vipākaḥ, pāciḥ, paciḥ, śrapaṇam, ārādhanam , sūdakarma
bhojananirmāṇasya kriyā।
mātrā pacanakriyāyāḥ samayaḥ eva na prāpyate।
dhanam
alaṃkaraṇam, ābharaṇam, maṇḍanam, vibhūṣaṇam, bhūṣaṇam, prasādhanam , upaskāraḥ, pariṣkaraḥ, rūṣaṇam
śobhāvardhanam।
rājaputrasya rājyābhiṣekasya samaye rājaprāsādasya alaṅkaraṇam atīva manohāri āsīt।
dhanam
dhanam , dravyam, vasuḥ, arthaḥ, vittam, draviṇam, sampad, hiraṇyam, vibhavaḥ, sampattiḥ
upayogināṃ tathā ca mūlyavatāṃ vastūnāṃ samūhaḥ।
pūrvaṃ gopālakānāṃ sampannatā teṣāṃ gorūpaṃ dhanam eva āsīt।
dhanam
nistāramūlyam, niṣkṛti-dhanam , nirmocanadhanam
kasyacana svasya bandhanāt nirmocanārthe pṛṣṭaṃ dhanam।
apaharaṇakartrā ārakṣakasya bālakasya pañcalakṣāṇāṃ rupyakāṇāṃ nistāramūlyaṃ pṛṣṭam।
dhanam
alaṅkaraṇam, bhūṣaṇam, prasādhanam , maṇḍanam
alaṅkārādibhiḥ svasya śobhāṃ vardhanam।
adhikāḥ striyaḥ alaṅkaraṇaṃ kṛtvā eva gṛhāt bahiḥ gacchanti।
dhanam
vṛjanam, nirākaraṇam, samādhanam
nirīkaraṇasya kṛtiḥ bhāvaḥ vā;
kulādhipatinā sambandhināṃ kalahasya vṛjanaṃ kartavyam
dhanam
saṃsādhanam
nirdiṣṭavidhim anusṛtya kṛtā nirmāṇasya kriyā।
dugdhasya saṃsādhanaṃ kṛtvā panīra iti padārthaḥ nirmīyate।
dhanam
bandhanam
hinduvivāhavidhiviśeṣaḥ, yasmin varasya uttarīyam vadhvāḥ aṃśukena saha sandhīyate।
brāhmaṇena vadhūvarayoḥ bandhanasya vidhiḥ sampannatāṃ nītaḥ।
dhanam
parivardhanam , parivṛddhiḥ
guṇasaṅkhādiṣu viśeṣarītyā vardhanasya kriyā bhāvaḥ vā।
dhātumayānāṃ tattvānāṃ parivardhanaṃ bhavati।
dhanam
miśraṇam, anuvedhanam , saṃyojanam
ekatrīkaraṇasya kriyā।
naikānām auṣadhānāṃ miśraṇena cyavanaprāśa iti auṣadhaṃ nirmīyate।
dhanam
kaṇḍarā, snāyuḥ, bandhanam
śarīre vartamānā tantumayayojakasya ūtakasya sā nalikā yā peśīm asthyādibhiḥ anyaiḥ bhāgaiḥ saha yojayati।
asmākaṃ śarīre pārṣṇeḥ pārśve bṛhatī tathā ca dṛḍhā kaṇḍarā vartate।
dhanam
prasādhanam , alaṅkaraṇam
alaṅkāraracanādinā suśobhīkaraṇasya kriyā।
kṛṣṇena kṛtena rādhāyāḥ prasādhanāt anantaraṃ kāvyaṃ samāptim agamat।
dhanam
saundaryaprasādhanam , aṅgarāgaḥ
śṛṃgārārtham upayujyamānā sāmagrī।
āpaṇeṣu deśavideśasya saundaryaprasādhanāni upalabdhāni।
dhanam
saṃdhiḥ, granthiḥ, bandhaḥ, bandhanam
dvayoḥ aṅgayoḥ dvayoradhikānām aṅgānāṃ khaṇḍānāṃ vastūnāṃ vā saṃsargasya sthānam।
vastrasya saṃndhiḥ vidṛtaḥ।
dhanam
apākaraṇam, apākarma, śodhaḥ, śodhanam
dhanādīnāṃ pradānam।
asmin varṣe śāsakīyasya ṛṇasya apākaraṇaṃ na bhaviṣyati।
dhanam
anupāyaḥ, asādhanam
upāyasya yukteḥ vā abhāvaḥ।
anupāye jāte sarvathā bhāgyam eva āśrayaṇīyam।
dhanam
prasādhanam , prasādhanasāmagrī
maṇḍanāya apekṣitāni vastuni।
gṛhasya śobhā prasādhanena vardhitā।
dhanam
kārāvāsaḥ, kārānirodhaḥ, kārābaṃdhanaṃm, nirodhaḥ, baṃdhanam , āsedhaḥ, pragrahaḥ, baṃdīkaraṇam
vidhim anusṛtya aparādhasya kṛte diṣṭaḥ daṇḍaḥ yena aparādhī ekasmin sthāne ruddhaḥ bhavati।
tasya kṛte varṣatrayaparyantaṃ kārāvāsaḥ ādiṣṭaḥ।
dhanam
avarodhakam, rodhaḥ, sambādhanam
sā racanā yayā kasyāpi agre gamanam avarudhyate।
śulkasthāne avarodhakam asti।
dhanam
matsyabandhanam
ānandārthaṃ matsyagrahaṇam।
asmin taḍāge naike paryaṭakāḥ matsyabandhanaṃ kurvantaḥ dṛśyante।
dhanam
pariśodhanam , pavitrīkaraṇam, śodhanam , pariṣkāraḥ, saṃskāraḥ
doṣādīnāṃ dūrīkaraṇam।
manuṣyeṇa kāryasya pariśodhanaṃ kartavyam।
dhanam
avarodhanam , pratibandhaḥ
rodhasya kriyā।
sainikāḥ śatrusenāṃ sīmnaḥ bahiḥ eva avaroddhuṃ saphalāḥ jātāḥ।
dhanam
matsyabandhanam , jālakarma, dhīvarakarma
matsyasya ākheṭanasya kriyā।
asyāṃ nadyāṃ bhavān matsyabandhanaṃ kartuṃ śaknoti।
dhanam
avabodhanam
bodhasya kriyā।
nūtanānām āviṣkārāṇām avabodhanam āvaśyakam asti।
dhanam
śodhanam
dravasthānāṃ ghanapadārthānāṃ vastreṇa śodhanyā vā vilagīkaraṇasya kriyā।
sīmā āmikṣāyāḥ śodhanaṃ karoti।
dhanam
āsedhaḥ, bandhaḥ, bandhanam
kasyāpi manuṣyasya rakṣaṇārthaṃ gopanārthaṃ vā kṛtā vyavasthā।
asya bhāgasya durvṛttasya āsedhaḥ kṛtaḥ।
dhanam
āsañjanam, saṃsañjanam, samāsañjanam, āśleṣaṇam, saṃśleṣaṇam, anubandhanam
saṃsaktīkaraṇasya kriyā।
sarveṣāṃ bhittipatrāṇām āsañjanaṃ horāyām eva bhavitavyam।
dhanam
rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanam
saṃyukta-rājya-amerīkādeśasya saṅghīyasya śāsanasya saṃsthā yā antarikṣasya kāryakramāṇām anuyogādhīnatāṃ vahati।
rāṣṭrīya-vaimānikī-tathā-antarikṣa-prabandhanena antarikṣe vānanirīkṣaṇī prakṣepitā yā jagataḥ naikān rahasyān udghāṭayanti।
dhanam
nirodhanam , pratibandhanam
pratibandhasya kāryam।(viśiṣṭena lasena);
kānicana nirodhanāni mukhena svīkriyante।
dhanam
sādhanam
yad kāryasiddhaye prakṛṣṭopakārakaṃ vartate।
vārtāṃ śrotuṃ idānīṃ ākāśavāṇī iti ekam eva mama sādhanam।
dhanam
prabodhanam
upadeśādīnāṃ mādhyamena viśiṣṭaviṣayasya bodhanasya kriyā।
sadasyagaṇasya kṛte dinadvayātmakaḥ prabodhanasya kāryakramaḥ āyojitaḥ।
dhanam
sambodhanam
bodhasya kriyā।
adyatanīyānāṃ netṝṇāṃ sambodhanasya śabdāḥ artharahitāḥ bhavanti।
dhanam
arthabodhanam
arthasya bodhasya kriyā।
asyāḥ kavitāyāḥ arthabodhanaṃ na bhavati।
dhanam
yodhanam , dvandvaḥ
parasparayoḥ yuddhasya kriyā।
dvayoḥ deśayoḥ yodhanaṃ prajāṃ pīḍayati।
dhanam
jalasaṃsādhanam antrī
yasya adhikāre jalasaṃsādhanamantrālayaḥ asti।
adya asmākaṃ grāme jalasaṃsādhanamantrī āgamiṣyati।
dhanam
dhairyatā, paridhāraṇā, sthairya, gandhanam
dhīratāpūrvakaṃ kāryasampādanam।
krīḍakānāṃ dhairyatāṃ darśakāḥ prāśaṃsan।
dhanam
śrīdhanam
ekaṃ sthānam ।
śrīdhanasya ullekhaḥ bauddhasāhitye asti
dhanam
puṇyavardhanam
ekaṃ nagaram ।
puṇyavardhanasya ullekhaḥ vetālapañcaviṃśatikāyām asti
dhanam
tailasādhanam
ekaṃ sugandhīdravyam ।
tailasādhanasya ullekhaḥ kośe vartate
dhanam
tailasādhanam
ekaṃ sugandhīdravyam ।
tailasādhanasya ullekhaḥ kośe vartate
dhanam
dhanam ohanaḥ
ekasya vaṇijaḥ putraḥ ।
dhanamohanasya ullekhaḥ kathāsaritsāgare asti
dhanam
dharmavardhanam
ekaḥ grāmaḥ ।
dharmavardhanasya ullekhaḥ rāmāyaṇe asti