|
dānam | ārambhaḥ, prakramaḥ, upakramaḥ, abhyādānam, udāttaḥ  kāryādiṣu prathamakṛtiḥ। āgaccha asya kāryasya ārambhaṃ karavāma।
|
dānam | raktadānam, rudhiradānam  dānakriyāviśeṣaḥ, anyajanānāṃ upacārārthe yad raktaṃ āvaśyakaṃ tasya sañcayārthe anāmayaiḥ janaiḥ kriyamāṇā raktadānasya kriyā। śyāmaḥ cikitsālayaṃ gatvā raktadānaṃ kṛtavān।
|
dānam | guptadānam  guptarūpeṇa kṛtaṃ dānam। śreṣṭhī dhanadayālaḥ guptadānena anyānāṃ āvaśyakatā pūrayati।
|
dānam | ārambhaḥ, prārambhaḥ, ādiḥ, samārambhaḥ, prārabdhiḥ, upakramaḥ, prakramaḥ, udghātaḥ, upodghātaḥ, abhyādānam  kāryādiṣu prathamakṛtiḥ। yasya ārambhaḥ samīcīnaṃ jātaṃ tasya antamapi samīcīnaṃ bhavati।
|
dānam | varadānam  devatādisakāśāt iṣṭaprāpaṇasya kriyā bhāvo vā। sajjanena taṃ putraprāpteḥ varadānaṃ dattam।
|
dānam | uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu  mālādūrvāyāḥ sugandhitaṃ mūlam। vāyuśītake uśīraṃ prayujyate।
|
dānam | rajjuḥ, pāśaḥ, dāma, dāmanī, dāmā, guṇaḥ, sūtram, śaṇatantuḥ, śaṇasūtram, sandānam, rasanā, śullam, śulvaḥ, vaṭaḥ, varāṭaḥ, varāṭakaḥ, dorakaḥ  kārpāsādibhiḥ vinirmitaṃ dīrghaṃ tathā ca sūtraṃ yat prāyaḥ bandhanārthe upayujyate। grāmīṇāḥ coraṃ rajjvā badhnanti।
|
dānam | tulāpuruṣadānam  ṣoḍaśamahādānāntargataṃ dānaṃ yasmin manuṣyasya tulāyāḥ yāvat kaścit padārthaḥ dānarūpeṇa dīyate। śreṣṭhinā māṇikacandreṇa sūryagrahaṇasya samaye paṇḍitebhyaḥ taṇḍulasya tulāpuruṣadānaṃ dattam।
|
dānam | mahādānam  grahaṇādikāle kṛtaṃ dānam। mahādānena puruṣaḥ mokṣaṃ prāpnoti iti śāstreṣu varṇitam asti।
|
dānam | vitaraṇam, dānam, pradānam, sampradānam  kasmai api kimapi pradāya tadvastuni tasya svatvotpattyanukūlā kriyā। pramukhaḥ atithiḥ bālakebhyaḥ puraskārāṇāṃ vitaraṇaṃ karoti।
|
dānam | prāptiḥ, ādānam, prāpaṇam, avāptiḥ, labdhiḥ, upalabdhiḥ  prāptasya bhāvaḥ। tasya putraratnasya prāptiḥ abhavat।
|
dānam | adhikārapradānam  kasyacana kiñcanādhikāradānasya kriyā। aṭala-bihārī-vājapeyī-mahodayena sarvasammatyā lālakṛṣṇa-āḍavānī-mahodayāya upapradhānamantriṇaḥ adhikārapradānaṃ kṛtam।
|
dānam | śikṣaṇam, adhyāpanam, dānam  śikṣāpradānasya kāryam। asmin vidyālaye julaimāsasya prathamadināt śikṣaṇam ārabhyate।
|
dānam | dānam  dharmārthe śraddhayā dattaṃ dhanam। ucite kāle dattaṃ dānaṃ phaladāyakaṃ bhavati।
|
dānam | balidānam  baleḥ arpaṇakriyā। tena mandire meṣasya balidānaṃ dattam।
|
dānam | ādānam, parigrahaḥ, pratigrahaḥ  anyasmāt grahaṇasya kriyā। prativeśinā saha vastūnām ādānaṃ pradānaṃ ca pracalatyeva।
|
dānam | godānam  vidhivat saṃkalpena brāhmaṇāya goḥ dānasya kriyā। prācīnāḥ rājānaḥ godānaṃ kurvanti sma।
|
dānam | apapradānam, upadā, chāyam  anucitaṃ kāryaṃ svānukūlīkaraṇāya anucitarītyā pradattaṃ dhanadravyādikam। saḥ apapradānaṃ svīkurvan pratigṛhītaḥ।
|
dānam | anupradānam, aṃhitiḥ, apavargaḥ, apasarjanam, ijyaḥ, utsargaḥ, utsarjanam, udāttaḥ, upasattiḥ, upasadaḥ, dattam, dādaḥ, dānīyam, dāyaḥ, namas, niryātanam, nirvapaṇam, pradānam, vilambhaḥ, viśraṇanam, vihāpitam, sparśanam, apavarjanam  kasyāpi sāmājike dhārmikādeḥ kāryārthe dānarūpeṇa vibhinnajanāt saṅkalitaṃ dhanādiḥ। tena mandirārthe saṅkalitena anupradānena svasya gṛhaṃ vinirmitam।
|
dānam | matadānam  pratinidheḥ varaṇāya svamataprakāśanaṃ yat prāyaḥ guptarītyā bhavati। matadānasya adhikāraḥ vicāryaiva upayoktavyaḥ।
|
dānam | ātmadānam, ātmatyāgaḥ, ātmotsargaḥ  anyeṣāṃ kalyāṇāya svahitasya tyāgaḥ। dadhicinā devānāṃ kalyāṇārthe ātmadānaṃ kṛtvā mṛtyuḥ svīkṛtaḥ।
|
dānam | ādānam  sahasā grahaṇasya kriyā। siṃhena ekena eva ādānena barkaraḥ āhataḥ।
|
dānam | dānam  dīyamānaṃ vastu। paṇḍitaḥ dāne ekāṃ gāvaṃ tathā ca kānicana ābhūṣaṇāni prāptavān।
|
dānam | roganidānam, roganirṇayaḥ  cikitsakena kṛtaḥ rogasya nirṇayaḥ। roganidānād anantarameva bheṣajam ārabhyate।
|
dānam | ṛṇacchedaḥ, ṛṇaśodhanam, ṛṇadānam, niryātanam  ṛṇapratyarpaṇasya kriyā। ṛṇacchedaṃ kṛtvā saḥ anuyogādhīnatāyāḥ muktaḥ jātaḥ।
|
dānam | anudānam  kasyacit viśeṣakāryasya kṛte sarvakāradvārā sahāyyārthaṃ prāpyamāṇaṃ dhanam। jalaplāvanena pīḍite pradeśe kendrasarvakāraḥ ekakoṭīrūpyakāṇām anudānam ayacchat।
|
dānam | sampradānam  vyākaraṇaśāstrānusāreṇa yasmai dānaṃ dīyate tad padam। atithibhyaḥ bhojanaṃ dadātu asmin vākye atithibhyaḥ iti sampradānam।
|
dānam | aṃśadānam  aṃśarūpeṇa kṛtaṃ dānam। asyāḥ saṃsthāyāḥ sadasyaiḥ bhūkampagrastānāṃ sāhāyyārthe aṃśadānaṃ dattam।
|
dānam | vitaraṇam, viniyogaḥ, dānam  janebhyaḥ vastūnāṃ pradānasya kriyā। dhanikaḥ nirdhaneṣu vastrāṇāṃ vitaraṇasya anantaraṃ annaṃ vitarati।
|
dānam | ātmadānam, ātmaparityāgaḥ  kasyacit kāryasya kṛte svaprāṇārpaṇam। bhāratadeśaṃ pāratantryāt mocituṃ naikaiḥ netṛbhiḥ ātmadānam kṛtam।
|
dānam | piṇḍadānam  pitṝṇāṃ tṛptyarthe piṇḍasya dānasya kriyā। hindūdharmānusāreṇa mṛtyoḥ anantaraṃ piṇḍadānam avaśyaṃ karaṇīyam।
|
dānam | dānam, utsarjanam, upasattiḥ, upasadaḥ, anupradānam, ijyaḥ, utsargaḥ, aṃhitiḥ, upahārakam, upāyanam, aṃhatiḥ  kenacit dattam vā kasmādapi prāptaṃ vastu। jīvanam īśvarāt prāptaṃ dānam iti janāḥ manyante।
|
dānam | ātmadānam  unnatoddeśena svaprāṇānām arpaṇam। deśasya svātantryārthaṃ naike vīrāḥ ātmadānaṃ kṛtavantaḥ।
|
dānam | yogadānam, aṃśadānam, dattāṃśaḥ, uddhāraḥ  kasminnapi kārye sahāyatāpradānam। sarveṣāṃ grāmasthānāṃ yogadānena asya mandirasya nirmāṇaṃ jātam।
|
dānam | ārthikānudānam  sahāyatārūpeṇa dattaṃ dhanam। grāmīṇānām ārthikānudānāt etad rugṇālayaṃ nirmitam।
|
dānam | paridānam  karmacāribhiḥ udyogakālasya samāpteḥ anantaraṃ prāpyamāṇaṃ dhanam। paridānasya dhanena pitā gṛham akrīṇāt।
|
dānam | adhilābhāṃśaḥ, vetanādhikadānam  lābhasya saḥ aṃśaḥ yaḥ karmacāriṣu vitīryate। asmin varṣe āhatya daśasahastrarūpyakāṇāṃ adhilābhāṃśam aprāpnot।
|
dānam | adhilābhāṃśaḥ, vetanādhikadānam  vetanāt atiriktaṃ karmacāribhyaḥ dīyamānaṃ dhanam। dīpāvalyāḥ samaye sarve karmacāriṇaḥ adhilābhāṃśam apekṣyante।
|
dānam | apādānam  vyākaraṇe tat kārakaṃ yat ekasya vastunaḥ anyasmāt viyogaṃ darśayati। apādānasya pratyayāḥ ṅasi bhyām bhyasya ityete santi iti pāṇininā uktam।
|
dānam | kanyādānam  vivāhavidhiviśeṣaḥ, varāya kanyāsampradānam; kanyādānaṃ tu sarveṣāṃ dānānām uttamaṃ smṛtam
|
dānam | śramadānam  svayaṃsevakaiḥ kṛtaṃ niśulkaṃ kāryam। śramadānasya kṛte utsāhitāḥ janāḥ sammilitāḥ।
|
dānam | dīpadānam  devatāyāḥ agre dīpaprajvalanasya kāryam। mātā pratidine prātaḥ tathā ca sāyaṃkāle dīpadānaṃ karoti।
|
dānam | pradānam, dānam  apapradānagrahaṇasya kriyā। pradānena anyāyaṃ vardhate।
|
dānam | pratyāhāraḥ, upādānam, pratyāharaṇam  aṣṭāṅgayogasya ekam aṅgam, yasmin svasvaviṣayebhyaḥ indriyāṇāṃ nivartanaṃ kṛtvā cittaikāgryaṃ kriyate। pratyāhārasya abhāvena sādhanā kartuṃ na śakyate।
|
dānam | atidānam, bahudānam  aparimitadānam athavā atyadhikadānam। kṛṣṇāt atidānaṃ prāpya sudāmnaḥ jīvanaṃ sukhakaraṃ jātam।
|
dānam | pratidānam, pratyāpattiḥ  pratyarpitasya dhanasya pratyāgataṃ dhanam। vetanāt adhikasya ūnitasya karasya varṣānantaramapi pratidānaṃ na prāptam।
|
dānam | madaḥ, dānam  hastigaṇḍajalam। hastinaḥ asya gaṇḍasthalāt madaḥ nirgacchati।
|
dānam | udakakāryam, udakadānam  mṛtāya jalasya dānasya kriyā। teṣāṃ sarve sambandhinaḥ udakakārye sammilitāḥ।
|
dānam | abhayadānam, abhayavacanam  bhayāt rakṣaṇārthaṃ dattasya vacanasya kriyā। rājā bandine abhayadānaṃ dattavān।
|
dānam | pratidānam  kasmādapi api manuṣyāt svīkṛtasya dhanasya tasmai punaḥ dānam। karmakarāṇāṃ vyayasya pratidānam idānīṃ paryantaṃ na kṛtam।
|
dānam | bhojanam, āharadānam, annadānam  kavalapradānaiḥ bhakṣayaṇam। bālānām āhāradānād anantaram sā agacchat।
|
dānam | kṣamādānam  kṣamāyāḥ dānam। rājā duṣṭāya mantriṇe kṣamādānam akarot।
|
dānam | apapradānam, lañcā, utkocaḥ  anucitaṃ kāryaṃ svānukūlīkaraṇāya anucitarītyā alpamātrāyāṃ pradattaṃ dhanadravyādikam। asya kāryasya kṛte saḥ mahyam apapradānaṃ dātuṃ prāyatata।
|
dānam | prāyaścittādigodānam  ekā kṛtiḥ । saṃskṛta-vāṅmaye prāyaścittādigodānam iti khyātā racanā
|