bharaḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ , kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
bharaḥ
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ , ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
bharaḥ
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ , viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
bharaḥ
indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ , hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ
sā devatā yā svargasya adhipatiḥ iti manyate।
vedeṣu indrasya sūktāni santi।
bharaḥ
kalākāraḥ, kalābharaḥ , kalājñaḥ
yaḥ kalāyuktaṃ kāryaṃ karoti।
saṅgītasandhyāsamaye upasthitebhyaḥ kalākārebhyaḥ puṣpāṇi dattāni।
bharaḥ
sāmbharaḥ
bhāratadeśe rājasthānaprānte vartamānaḥ taḍāgaḥ;
sāmbhara iti taḍāgāt lavaṇam prāpsyate
bharaḥ
bhāraḥ, unmānam, mitiḥ, parimāṇam, bhāramitiḥ, tolaḥ, tulā, gurutvam, gurutā, gauravam, garimā, bharaḥ
kasyacit vastunaḥ bhārasya parimāṇaḥ।
kati bhāraḥ asya vastunaḥ।
bharaḥ
bhāraḥ, bharaḥ
ekasmin sthāne baddhaḥ vastūnāṃ samudāyaḥ।
kṛṣakaḥ dhānyasya bhāraṃ śakaṭe niveśayati।
bharaḥ
bharaḥ , dhurā
vastunaḥ sā mātrā yā ekavāraṃ voḍhuṃ śakyā।
gomayasya sārasya adhunāpi catvāraḥ bharāḥ santi।
bharaḥ
saubharaḥ
vaidikaḥ ṛṣiḥ।
saubharasya varṇanaṃ purāṇeṣu prāpyate।
bharaḥ
ṛtambharaḥ
ekaḥ nadaḥ ।
ṛtambharasya ullekhaḥ bhāgavatapurāṇe asti