bhīmaḥ | krodhaḥ, kopaḥ, roṣaḥ, āmarṣaḥ, pratighaḥ, bhīmaḥ, krudhā, ruṣā, helaḥ, haraḥ, hṛṇiḥ, tyajaḥ, bhāmaḥ, ehaḥ, hvaraḥ, tapuṣo, jūrṇiḥ, manyuḥ, vyathiḥ, ruṭ, krut, kruṭ  pratikūle sati taikṣṇyasya prabodhaḥ। saḥ atīva krodhāt tam ahan। / viṣamasthaṃ jagat sarvaṃ vyākulaṃ samudāhṛtam। janānāṃ jāyate bhadre! krodhe krodhaḥ parasparam।
|
bhīmaḥ | bhīmasenaḥ, bhīmaḥ, vīraveṇu, vṛkodaraḥ, bakajit, kicakajit, kaṭavraṇaḥ, nāgabalaḥ, guṇākaraḥ, jarāsandhajit, hiḍimbajit, jayantaḥ  yudhiṣṭhirasya anujaḥ tathā ca arjunasya agrajaḥ। bhīmasenaḥ balaśālī āsīt।
|