 |
bṛhaspata | āyudhair jeṣi śatrūn RV.2.30.9c. |
 |
bṛhaspata | indra vardhataṃ naḥ RV.4.50.11a. |
 |
bṛhaspataya | āṅgirasāya svāhā Kauś.135.9. Cf. bṛhaspataye svāhā. |
 |
bṛhaspataye | antarikṣasade rakṣoghne svāhā AVP.2.54.5. |
 |
bṛhaspataye | gavayān VS.24.28; MS.3.14.10: 174.5. |
 |
bṛhaspataye | tvā VS.26.3 (bis). |
 |
bṛhaspataye | tvā mahyaṃ varuṇo dadātu (MS. -ti) VS.7.47; MS.1.9.4: 134.9; śB.4.3.4.30; śś.7.18.3. P: bṛhaspataye tvā Kś.10.2.30; Mś.5.2.14.10; --11.1.4. |
 |
bṛhaspataye | tvā viśvadevyāvate svāhā VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
 |
bṛhaspataye | 'nubrūhi Mś.7.1.2.9. |
 |
bṛhaspataye | pāṅktāya triṇavāya śākvarāya haimantikāya (omitted in VS.) caruḥ (MS. carum) VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.11; KSA.5.10. |
 |
bṛhaspataye | pinvasva TA.4.8.3; 5.7.4; Apś.15.9.8. |
 |
bṛhaspataye | madhumāṃ adābhyaḥ RV.9.85.6d. |
 |
bṛhaspataye | mahiṣa (TS. mahi ṣad) dyuman namaḥ AVś.2.35.4c; TS.3.2.8.2c. See next, and bṛhaspate mahiṣa. |
 |
bṛhaspataye | mahiṣāya dive namaḥ AVP.1.88.4c. The edition puts namaḥ with the following pāda. See under prec. |
 |
bṛhaspataye | vācaṃ vadata VS.9.11; śB.5.1.5.8. |
 |
bṛhaspataye | vācaspataye paiṅgarājaḥ VS.24.34; MS.3.14.16: 175.12. |
 |
bṛhaspataye | śitpuṭaḥ (KSA. śiṃyuṭaḥ) TS.5.5.17.1; KSA.7.7. |
 |
bṛhaspataye | 'ṣṭākṣarāya chandase svāhā MS.1.11.10: 173.5. |
 |
bṛhaspataye | svāhā VS.10.5; 22.6; TS.1.8.13.3; 7.1.14.1; 16.1; MS.2.6.11: 70.8; 3.12.2: 160.10; KS.15.7; 39.2; KSA.1.5,7; śB.5.3.5.8; 13.1.3.3; TB.3.1.4.6; 8.6.4; Tā.10.67.2; MahānU.19.2; Apś.16.29.2. Cf. bṛhaspataya āṅgirasāya. |
 |
bṛhaspataye | haviṣā vidhema VS.4.7c; KS.2.2c; śB.3.1.4.15c. |
 |
bṛhaspate | ati yad aryo arhāt RV.2.23.15a; VS.26.3a; TS.1.8.22.2a; MS.4.14.4a: 220.3; KS.4.16a; 40.11a; AB.4.11.6; Aś.3.7.9; 6.5.19; śś.9.20.27; Kś.22.5.13; Apś.17.21.7. Ps: bṛhaspate ati yad aryaḥ JG.2.9; YDh.1.300; bṛhaspate BṛhPDh.9.64. |
 |
bṛhaspate | anamīvām iṣirām RV.10.98.3b. |
 |
bṛhaspate | apa taṃ vartayā pathaḥ RV.2.23.7c. |
 |
bṛhaspate | abhi ye nas tatasre RV.4.50.2b; AVś.20.88.2b. |
 |
bṛhaspate | abhiśaster amuñcaḥ AVś.7.53.1b; VS.27.9b; TS.4.1.7.4b; MS.2.12.5b: 149.10; 3.4.6: 51.16; KS.18.16b; Tā.10.48b. |
 |
bṛhaspate | cayasa it piyārum RV.1.190.5d; N.4.25. |
 |
bṛhaspate | juṣasva naḥ RV.3.62.4a; TS.1.8.22.2a; MS.4.11.2a: 166.7; KS.4.16a; 11.13; 26.11; Mś.5.1.6.36; 5.1.9.24; Apś.22.7.8. Ps: bṛhaspate juṣasva śś.9.27.2; bṛhaspate Rvidh.2.5.2. |
 |
bṛhaspate | tapuṣāśneva vidhya RV.2.30.4a. |
 |
bṛhaspate | devanido ni barhaya RV.2.23.8c. |
 |
bṛhaspate | dhārayā vasūni VS.6.8; TS.1.3.7.1; 6.3.6.1; MS.1.2.15: 24.8; 3.9.6: 123.16; KS.3.4; 26.7; śB.3.7.3.13. |
 |
bṛhaspate | na paraḥ sāmno viduḥ RV.2.23.16d; ā.3.1.5.8. |
 |
bṛhaspate | nir apām aubjo arṇavam RV.2.23.18d; KS.40.11d; Apś.17.21.7d. |
 |
bṛhaspate | 'numatyoṃ bhūr janad indravantaḥ Vait.17.4. |
 |
bṛhaspate | papriṇā sasninā yujā RV.2.23.10b. |
 |
bṛhaspate | pari gṛhāṇa vedim Kś.2.2.12a; Apś.3.19.3a; Kauś.137.11a,15. P: bṛhaspate pari gṛhāṇa Vait.2.5. |
 |
bṛhaspate | pari dīyā (TS. dīya) rathena RV.10.103.4a; AVś.19.13.8a; AVP.7.4.8a; SV.2.1202a; VS.17.36a; TS.4.6.4.1a; MS.2.10.4a: 135.15; KS.18.5a. P: bṛhaspate TB.2.8.2.8. |
 |
bṛhaspate | puraetā AVP.1.71.2a. |
 |
bṛhaspate | pra cikitsā gaviṣṭau RV.6.47.20c. |
 |
bṛhaspate | pratarītāsy āyuṣaḥ RV.10.100.5b. |
 |
bṛhaspate | prati me devatām ihi RV.10.98.1a. P: bṛhaspate prati Rvidh.4.1.5. Cf. BṛhD.8.7. |
 |
bṛhaspate | prathamaṃ vāco agram RV.10.71.1a; ā.1.3.3.4; Aś.4.11.6. Ps: bṛhaspate prathamaṃ vācaḥ śś.9.26.3 (comm.); Rvidh.3.14.1; VHDh.8.24. |
 |
bṛhaspate | brahmaṇas pate TB.3.11.4.2. |
 |
bṛhaspate | brahmaṇā yāhy (AVP. brahmaṇehy) arvāṅ AVś.5.26.12c; AVP.9.2.10a. |
 |
bṛhaspate | bhīmam amitradambhanam RV.2.23.3c; KS.26.11c. |
 |
bṛhaspate | maghavānaḥ suvīrāḥ RV.5.42.8b. |
 |
bṛhaspate | mahi tat te mahitvanam RV.2.23.4d. |
 |
bṛhaspate | mahiṣa dyuman namaḥ Mś.2.3.7.4c. See under bṛhaspataye etc. |
 |
bṛhaspate | mā praṇak tasya no vadhaḥ RV.2.23.12c; KS.4.16c. |
 |
bṛhaspate | yajñaṃ gopāya TB.3.7.6.3; Aś.1.12.9; Apś.3.18.4; Mś.5.2.15.2; Kauś.3.8; 137.40. |
 |
bṛhaspate | yajñam ajūgupaḥ Aś.1.13.6. |
 |
bṛhaspate | yajñiyaṃ bhāgam ānaśuḥ RV.2.23.2b. |
 |
bṛhaspate | yā paramā parāvat RV.4.50.3a; AVś.20.88.3a; Aś.3.7.9. |
 |
bṛhaspate | yāmyāṃ (KS. ms. yāmyā, emend. -yāṃ) yuṅgdhi (AVP.Aś. yuṅdhi) vācam AVP.15.1.10d; TS.4.4.12.4d; MS.3.16.4d: 189.3; KS.22.14d; Aś.4.12.2d. |
 |
bṛhaspate | yuvam indraś ca vasvaḥ RV.7.97.10a; 98.7a; AVś.20.17.12a; 87.7a; GB.2.4.16; TB.2.5.6.3a; Aś.6.1.2; 9.9.14; Apś.22.7.11a. P: bṛhaspate yuvam indraś ca śś.9.3.4. |
 |
bṛhaspate | yo no abhi hvaro dadhe RV.2.23.6c. |
 |
bṛhaspate | rakṣatād asya yonim RV.4.50.2d; AVś.20.88.2d. |
 |
bṛhaspate | ravathenā vi didyute RV.9.80.1c. |
 |
bṛhaspate | vaśe labdhvā (AVP. kṛthā) AVś.1.8.2c; AVP.4.4.10c. |
 |
bṛhaspate | vājaṃ jaya VS.9.11; śB.5.1.5.8. P: bṛhaspate vājam Kś.14.3.15. |
 |
bṛhaspate | vājayāśūṃr ivājau RV.10.68.2d; AVś.20.16.2d. |
 |
bṛhaspate | vi parirāpo ardaya RV.2.23.14d. |
 |
bṛhaspate | sadam in naḥ sugaṃ kṛdhi RV.1.106.5a; AVP.4.28.5a. |
 |
bṛhaspate | saṃ nahyasva AVP.10.14.7. |
 |
bṛhaspate | savitar bodhayainam (AVś. vardhayainam) AVś.7.16.1a; VS.27.8a; TS.4.1.7.3a; MS.2.12.5a: 149.8; KS.18.16a; Apś.16.7.6. P: bṛhaspate savitaḥ Kauś.59.18; Vait.5.9. |
 |
bṛhaspate | sākam indraś ca dattam AVś.14.2.42d. |
 |
bṛhaspate | sīṣadhaḥ sota no matim RV.2.24.1d. |
 |
bṛhaspate | suprajā vīravantaḥ RV.4.50.6c; AVś.20.88.6c; TS.1.8.22.2c; MS.4.11.2c: 166.10; KS.17.18c; AB.4.11.3. |
 |
bṛhaspateḥ | praśiṣā kavīnām AVś.14.1.53b. |
 |
bṛhaspateḥ | prāṇas sa te prāṇaṃ dadātu tena jīva KS.11.7. P: bṛhaspateḥ KS.11.8. See next. |
 |
bṛhaspateḥ | prāṇo 'si MS.2.3.4 (bis): 30.21; 31.17. See prec. |
 |
bṛhaspateḥ | suvidatrāṇi rādhyā RV.2.24.10b. |
 |
bṛhaspater | anumatyā u śarmaṇi RV.10.167.3b; N.11.12b. |
 |
bṛhaspater | aṣṭamī VS.25.4; TS.5.7.21.1; MS.3.15.4: 179.1; KSA.13.11. |
 |
bṛhaspater | ahimāyāṃ abhi dyūn RV.1.190.4d. |
 |
bṛhaspater | āṅgirasasya jiṣṇoḥ RV.4.40.1d. |
 |
bṛhaspater | ādhipatyam VS.14.25; TS.4.3.9.2; MS.2.8.5: 110.1; KS.17.4; 21.1; śB.8.4.2.10. |
 |
bṛhaspater | uta somasya rājñaḥ AVP.13.7.1c. |
 |
bṛhaspater | bṛhatī vācam āvat RV.10.130.4d. |
 |
bṛhaspater | (KS. bṛhaspates tvā) mūrdhnāharāmi TS.1.1.2.2; MS.1.1.2: 2.3; 4.1.2: 4.2; KS.1.2; 31.1; TB.3.2.2.8; Apś.1.4.15; Mś.1.1.1.48. |
 |
bṛhaspater | medine jātavedāḥ AVP.5.3.8c. |
 |
bṛhaspater | vo balavato balena manyuṃ vi nayāmasi AVP.2.68.4. |
 |
bṛhaspater | vo brahmaṇā devatābhir gṛhṇāmi KS.39.1; Apś.16.33.1. |
 |
bṛhaspateś | caturthī MS.3.15.5: 179.3. |
 |
bṛhaspateś | chadir asi pāpmano mām antar dhehi tejaso yaśaso māntar dhehi PG.2.6.29. |
 |
bṛhaspateṣ | ṭvā (TSṭB. -tes tvā) sāmrājyenābhi ṣiñcāmy asau (VSKṭSṭB. -bhi ṣiñcāmi) VS.9.30; VSK.10.5.8; TS.5.6.3.3; śB.5.2.2.14; TB.1.3.8.4. P: bṛhaspateḥ Apś.17.19.8. Cf. indrasya bṛhaspates. |
 |
bṛhaspates | tvā mūrdhnā see bṛhaspater mūrdhnā-. |
 |
bṛhaspates | tvā sām see bṛhaspateṣ ṭvā sām-. |
 |
bṛhaspati | stotram VS.28.19; TB.3.6.13.1. See bṛhaspatiḥ etc. |
 |
bṛhaspatī | (text vṛhaspatī) rakṣitā AVP.10.16.8. |
 |
bṛhaspatī | rakṣohā tigmas tigmaśṛṅgaḥ AVP.4.8.11a. |
 |
bṛhaspatiḥ | śarma pūṣota no yamat RV.5.46.5c. |
 |
bṛhaspatiḥ | sanyāstu naḥ sakhā AVP.1.51.2b. |
 |
bṛhaspatiḥ | samajayad vasūni RV.6.73.3a; AVś.20.90.3a; KS.4.16a; 40.11a; TB.2.8.2.8a; Aś.9.9.7; Apś.17.21.7a. P: bṛhaspatiḥ samajayat śś.6.10.5. |
 |
bṛhaspatiḥ | savitā tad indraḥ (TS. tan ma āha) AVś.8.5.5b; 19.24.8d; AVP.2.24.5d; 15.6.5d; TS.4.2.8.1c. See bṛhaspatiḥ savitendras. |
 |
bṛhaspatiḥ | savitā te vayo dadhau AVś.9.4.10a. |
 |
bṛhaspatiḥ | savitā me ni yachāt AVś.19.31.5d; AVP.10.5.5d. |
 |
bṛhaspatiḥ | savitā yaḥ sahasrī śB.11.4.3.6b; TB.2.5.3.3b; Aś.2.11.3b; śś.3.7.4b; Kś.5.12.20b. |
 |
bṛhaspatiḥ | savitā viṣṇur agniḥ (VārG. viṣṇur indraḥ) MG.1.21.10b; VārG.4.21b. See next but one. |
 |
bṛhaspatiḥ | savitā śarma yachatu MG.2.8.6c. |
 |
bṛhaspatiḥ | savitā somo agniḥ ApMB.2.1.8b. See prec. but one. |
 |
bṛhaspatiḥ | savitendras tad āha MS.1.5.3c: 69.14; 1.6.2c: 87.2; KS.39.1c. See bṛhaspatiḥ savitā tad. |
 |
bṛhaspatiḥ | sa svāveśa ṛṣvaḥ RV.7.97.7c; MS.4.14.4c: 220.1; KS.17.18c; TB.2.5.5.5c. |
 |
bṛhaspatiḥ | sa hi gobhiḥ so aśvaiḥ RV.10.68.12c; AVś.20.16.12c. |
 |
bṛhaspatiḥ | sa hy añjo varāṃsi RV.1.190.2c. |
 |
bṛhaspatiḥ | sāmabhir ṛkvo arcatu RV.10.36.5b. |
 |
bṛhaspatiḥ | stotram MS.4.13.8: 210.14; KS.19.13; TB.2.6.10.5. See bṛhaspati etc. |
 |
bṛhaspatiḥ | parvatebhyo vitūrya RV.10.68.3c; AVś.20.16.3c. |
 |
bṛhaspatiḥ | puraetā TB.2.5.7.3. |
 |
bṛhaspatiḥ | puraetā te astu AVś.7.8.1b; AVP.4.10.1b; TS.1.2.3.3b; 3.1.1.4; KB.7.10; Aś.4.4.2b; śś.5.6.2b; Mś.2.1.3.15b. |
 |
bṛhaspatiḥ | purodhayā TA.3.8.2. See bṛhaspatiṃ purodhayā. |
 |
bṛhaspatiḥ | pratigṛhṇātu naḥ Vait.4.3. See under bṛhaspatir yajñam imaṃ. |
 |
bṛhaspatiḥ | praty etu prajānan AVP.5.28.7b. |
 |
bṛhaspatiḥ | prathamaṃ jāyamānaḥ RV.4.50.4a; AVś.20.88.4; MS.4.12.1a: 177.14; KS.11.13a; 17.18; TB.2.8.2.7a; 3.1.1.5a; Aś.9.9.7; Mś.5.1.9.20; 7.2.6.7. P: bṛhaspatiḥ MS.4.14.4: 220.2. |
 |
bṛhaspatiḥ | prathamaḥ sūryāyāḥ AVś.14.1.55a. P: bṛhaspatiḥ Kauś.79.14. |
 |
bṛhaspatiḥ | prathamo devo agniḥ AVP.1.101.3b. |
 |
bṛhaspatiḥ | prasūtaḥ Mś.5.2.15.10; 5.2.16.14. |
 |
bṛhaspatiḥ | prāyachad vāsa etat AVś.2.13.2c; 19.24.4c; AVP.15.6.1c; ApMB.2.2.6c; HG.1.4.2c. |
 |
bṛhaspatim | anarvāṇaṃ huvema RV.7.97.5d; KS.17.18d. |
 |
bṛhaspatim | abhy arkā anāvan RV.10.68.1d; AVś.20.16.1d; TS.3.4.11.3d; MS.4.12.6d: 197.1; KS.23.12d. |
 |
bṛhaspatim | aham iha huve AVP.3.9.5a. |
 |
bṛhaspatim | ā vivāsanti devāḥ AVP.5.2.8b; TS.2.3.14.6b. |
 |
bṛhaspatim | ṛkvabhir viśvavāram RV.7.10.4d. |
 |
bṛhaspatiṃ | purodhayā Mś.9.3.3.25. See bṛhaspatiḥ purodhayā. |
 |
bṛhaspatiṃ | pūṣaṇam aśvinā bhagam RV.10.35.11c. |
 |
bṛhaspatiṃ | matir achā jigāti RV.10.47.6b. |
 |
bṛhaspatiṃ | manuṣo devatātaye RV.3.26.2c. |
 |
bṛhaspatiṃ | yaja Mś.7.1.2.9. |
 |
bṛhaspatiṃ | yajñam akṛṇvata ṛṣim RV.10.13.4c. See bṛhaspatir yajñam atanuta. |
 |
bṛhaspatiṃ | yaḥ subhṛtaṃ bibharti RV.4.50.7c; AB.8.26.4. |
 |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
 |
bṛhaspatiṃ | vayaṃ trātāraṃ yajāmahe menihanaṃ valagahanam AVP.2.51.5. See next. |
 |
bṛhaspatiṃ | vayaṃ trātāraṃ havāmahe AVP.2.50.5. See prec. |
 |
bṛhaspatiṃ | varuṇaṃ mitram agnim AVś.3.21.8b; AVP.3.12.8a. |
 |
bṛhaspatiṃ | vareṇyam RV.3.62.6c; KS.4.16c; Mś.3.1.29c. |
 |
bṛhaspatiṃ | vardhayā navyam arkaiḥ RV.1.190.1b; N.6.23. |
 |
bṛhaspatiṃ | vājaṃ jāpayata VS.9.11; śB.5.1.5.8. |
 |
bṛhaspatiṃ | vāvṛdhatur mahitvā RV.7.97.8b. |
 |
bṛhaspatiṃ | viśvān devāṃ ahaṃ huve RV.8.10.2c. Cf. bṛhaspatiṃ vaḥ pra-. |
 |
bṛhaspatiṃ | vṛtrakhādaṃ sumedhasam RV.10.65.10c. |
 |
bṛhaspatiṃ | vṛṣaṇaṃ vardhayantaḥ RV.10.67.10c; AVś.20.91.10c; MS.4.12.1c: 178.2. |
 |
bṛhaspatiṃ | vṛṣaṇaṃ śūrasātau RV.10.67.9c; AVś.20.91.9c. |
 |
bṛhaspatiṃ | śakunisādena VS.25.3; TS.5.7.14.1; MS.3.15.3: 178.8; KSA.13.4. |
 |
bṛhaspatiṃ | sa ṛchatu etc. see next but one. |
 |
bṛhaspatiṃ | sadane sādayadhvam RV.5.43.12b; MS.4.14.4b: 219.11; TB.2.5.5.4b. |
 |
bṛhaspatiṃ | sa diśāṃ devaṃ devatānām (KS.Apś. bṛhaspatiṃ sa) ṛchatu yo maitasyai diśo 'bhidāsati KS.7.2; TB.3.11.5.3; Apś.6.18.3. |
 |
bṛhaspatiṃ | sanitāraṃ dhanānām RV.5.42.7b. |
 |
bṛhaspatiṃ | saṃbhṛtam etam āhuḥ AVś.9.4.8c. |
 |
bṛhaspatiṃ | sarvagaṇaṃ svastaye RV.5.51.12c; MG.2.15.6c. |
 |
bṛhaspatiṃ | savitāraṃ ca devam RV.3.20.5b. |
 |
bṛhaspatiṃ | sahavāho vahanti RV.7.97.6b; KS.17.18b. |
 |
bṛhaspatiṃ | havāmahe MS.4.12.1a: 178.3. |
 |
bṛhaspatiṃ | tarpayāmi BDh.2.5.9.9. |
 |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān AVś.19.18.10; AVP.7.17.10. |
 |
bṛhaspatiṃ | namasāva ca gachāt AVś.4.1.7b. See bṛhaspatir namasā-. |
 |
bṛhaspatinā | dattāḥ MG.2.14.26. |
 |
bṛhaspatinā | devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi MS.2.8.11: 115.17. |
 |
bṛhaspatinā | yujendraḥ sasāhe RV.8.96.15d; AVś.20.137.9d; AB.6.36.13. |
 |
bṛhaspatinā | rāyā svagākṛtaḥ TS.3.5.5.3c. See svagākārakṛto. |
 |
bṛhaspatinā | sakhyaṃ juṣāṇaḥ AVś.7.104.1c. |
 |
bṛhaspatinākṛpayad | valo gāḥ RV.10.68.10b; AVś.20.16.10b. |
 |
bṛhaspatināvasṛṣṭām | AVś.14.2.53a--58a. P: bṛhaspatinā Kauś.76.31. |
 |
bṛhaspatipraṇuttānām | AVś.8.8.19c. |
 |
bṛhaspatiprasūtā | MS.4.9.2: 123.5. |
 |
bṛhaspatiprasūtāḥ | RV.10.97.15c,19c; AVś.6.96.1c; AVP.11.7.5c,6c; VS.12.89c,93c; TS.4.2.6.4c; MS.2.7.13c: 94.12; KS.16.13c (bis); 38.4c; PrāṇāgU.1c. |
 |
bṛhaspatiprasūto | yajamāna iha mā riṣat TS.1.6.1.1. |
 |
bṛhaspatipurohitā | devā devānāṃ devā devāḥ prathamajāḥ KS.38.12; Apś.16.1.3. |
 |
bṛhaspatipurohitāḥ | VS.20.11c; MS.3.11.8c: 151.8; śB.12.8.3.29; TB.2.6.5.7c; HG.2.17.4c. |
 |
bṛhaspatir | agnitapobhir arkaiḥ RV.10.68.6b; AVś.20.16.6b. |
 |
bṛhaspatir | adhipatiḥ AVś.3.27.6; AVP.3.24.6. |
 |
bṛhaspatir | adhipatir āsīt VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.11. |
 |
bṛhaspatir | anumṛśyā valasya RV.10.68.5c; AVś.20.16.5c. |
 |
bṛhaspatir | abhikanikradad gāḥ RV.10.67.3c; AVś.20.91.3c; TS.3.4.11.3c; MS.4.12.6c: 197.3; KS.23.12c. |
 |
bṛhaspatir | amata hi tyad āsām RV.10.68.7a; AVś.20.16.7a. |
 |
bṛhaspatir | aramatiḥ panīyasī RV.10.64.15b. |
 |
bṛhaspatir | aṣṭame VS.39.6. |
 |
bṛhaspatir | aṣṭākṣarayānuṣṭubham udajayat MS.1.11.10: 172.14; KS.14.4. Cf. next but two. |
 |
bṛhaspatir | aṣṭākṣarayāṣṭau diśā (KS. diśa) udajayat MS.1.11.10: 172.3; KS.14.4. |
 |
bṛhaspatir | aṣṭākṣarām MS.1.11.10: 171.15; KS.14.4. |
 |
bṛhaspatir | aṣṭākṣareṇa gāyatrīm ud ajayat (VS. ajayat tām ujjeṣam) VS.9.32; TS.1.7.11.1. Cf. prec. but two. |
 |
bṛhaspatir | āgnīdhrāt praṇīyamānaḥ TS.4.4.9.1. |
 |
bṛhaspatir | āṅgirasaḥ AVś.11.10.10a,12c,13a. |
 |
bṛhaspatir | āṅgiraso brahmaṇaḥ putraḥ Kauś.135.9a. |
 |
bṛhaspatir | āṅgiraso haviṣmān RV.6.73.1b; AVś.20.90.1b. |
 |
bṛhaspatir | ā nayatu prajānan AVś.2.26.2b; AVP.2.12.2b. |
 |
bṛhaspatir | indrāgnī aśvinobhā AVP.5.4.8c. See under imaṃ yajñam aśvinobhā. |
 |
bṛhaspatir | iva buddhyā SMB.2.4.14. |
 |
bṛhaspatir | ivāhaṃ balam AVś.9.3.2c. |
 |
bṛhaspatir | ukthāmadāni śaṃsiṣat TS.3.3.2.1; 5.6.8.6; KS.40.6; AB.2.38.9; Aś.5.9.1; śś.7.9.1. |
 |
bṛhaspatir | utthitaḥ KS.34.14. |
 |
bṛhaspatir | udgātā (Lś. -gātāhaṃ mānuṣaḥ) TS.3.3.2.1; Lś.1.10.25. |
 |
bṛhaspatir | uddharann aśmano gāḥ RV.10.68.4c; AVś.20.16.4c. |
 |
bṛhaspatir | upavaktā MS.1.9.1: 131.7; TA.3.2.1; śś.10.16.4. |
 |
bṛhaspatir | uṣasaṃ sūryaṃ gām RV.10.67.5c; AVś.20.91.5c; MS.4.12.5c: 193.6; KS.9.19c. |
 |
bṛhaspatir | usriyā havyasūdaḥ RV.4.50.5c; AVś.20.88.5c; TS.2.3.14.4c; MS.4.12.1c: 178.6; KS.10.13c. |
 |
bṛhaspatir | ṛkvabhir vāvṛdhānaḥ RV.10.14.3b; AVś.18.1.47b; TS.2.6.12.5b; MS.4.14.16b: 243.4. |
 |
bṛhaspatir | govapuṣo valasya RV.10.68.9c; AVś.20.16.9c. |
 |
bṛhaspatir | dadad indraḥ sahasram (śB.śś.Kś. indro balaṃ me) śB.11.4.3.7c; TB.2.5.3.3c; Aś.2.11.4c; śś.3.7.4c; Kś.5.12.21c. |
 |
bṛhaspatir | devatā VS.14.20; TS.1.8.13.2; 3.1.6.2; 4.3.3.2; 7.2; 4.10.1; MS.2.6.10: 70.3; 2.7.20: 105.17; 2.8.3: 108.18; 2.13.14: 163.10; 2.13.20: 165.16; KS.7.2; 15.7; 17.3; 39.4,13; TB.3.11.5.3; Apś.6.18.3; 12.1.11; 16.28.1. |
 |
bṛhaspatir | devatā tasya (TS. yasya) samrāṭ AVś.4.1.5b; AVP.5.2.4d; TS.2.3.14.6d; KS.10.13d; Aś.4.6.3d. |
 |
bṛhaspatir | devahūtau cakāra RV.6.73.2b; AVś.20.90.2b; KS.4.16b. |
 |
bṛhaspatir | devānām adhyakṣaḥ AVP.15.9.1. |
 |
bṛhaspatir | devānāṃ (śś. daivo) brahmāhaṃ manuṣyāṇām (śś. mānuṣaḥ) VSK.2.3.3; TB.3.7.6.3; śś.4.6.9; Kś.2.1.19; Apś.3.18.4; Mś.5.2.15.2. See bṛhaspatir brahmāhaṃ. |
 |
bṛhaspatir | naḥ pari pātu paścāt RV.10.42.11a; 43.11a; 44.11a; AVś.7.51.1a; 20.17.11a; 89.11a; 94.11a; AVP.15.11.1a; TS.3.3.11.1a; KS.10.13a; AB.6.15.6; GB.2.4.16; TB.3.1.1.5b. P: bṛhaspatir naḥ Vait.25.2; Kauś.59.19. |
 |
bṛhaspatir | namasāvocad acha AVP.5.2.7b. See bṛhaspatiṃ namasāva. |
 |
bṛhaspatir | nayatu durgahā tiraḥ RV.10.182.1a. Cf. BṛhD.8.79. |
 |
bṛhaspatir | ni minotu prajānan AVś.3.12.4b; AVP.7.6.6b. See tvaṣṭā hotā ni etc. |
 |
bṛhaspatir | no maha ā sakhāyaḥ RV.7.97.2b. |
 |
bṛhaspatir | no haviṣā ghṛtena MS.1.7.1a: 109.8. |
 |
bṛhaspatir | no haviṣā vṛdhātu TS.1.2.2.1c; 6.1.2.3; MS.1.2.2c: 10.14; 3.6.4: 64.5. |
 |
bṛhaspatir | brahmaṇaḥ TS.3.4.5.1; PG.1.5.10. Cf. bṛhaspatir vācām. |
 |
bṛhaspatir | brahmaṇe brahma TB.3.7.6.3; Apś.3.18.4. |
 |
bṛhaspatir | brahma brahmapatir brahmavarcasam asmin yajñe mayi dadhātu (TB. brahmapatir brahmāsmin yajñe yajamānāya dadātu) svāhā śB.11.4.3.13; TB.2.5.7.4; Kś.5.13.1. |
 |
bṛhaspatir | brahmā TS.2.6.9.3; 3.2.7.1; KB.6.13; GB.2.1.1,4; śś.4.6.9; Vait.4.16; Apś.3.20.8. |
 |
bṛhaspatir | brahmā brahmasadana āsiṣṭa Aś.1.13.6. |
 |
bṛhaspatir | brahmā brahmasadana āsiṣyate Aś.1.12.9; Kauś.3.8; 137.40. Designated as brahmajapa Aś.1.12.10,29. |
 |
bṛhaspatir | brahmāhaṃ mānuṣaḥ (and mānuṣa om) Lś.2.4.6; 4.9.16; 10.29; 5.11.6. See bṛhaspatir devānāṃ. |
 |
bṛhaspatir | bhinad adriṃ vidad gāḥ RV.1.62.3c; 10.68.11d; AVś.20.16.11d. |
 |
bṛhaspatir | ma ākūtim AVś.19.4.4a. |
 |
bṛhaspatir | ma ātmā nṛmaṇā nāma hṛdyaḥ AVś.16.3.5. |
 |
bṛhaspatir | maruto brahma somaḥ AVś.14.1.54c. |
 |
bṛhaspatir | maruto vāyur aśvinā RV.9.81.4c. |
 |
bṛhaspatir | mātariśvota vāyuḥ AVP.15.2.4c; TS.4.4.12.5c; MS.3.16.4c: 189.16; KS.22.14c; Aś.4.12.2c. |
 |
bṛhaspatir | māvatv ojase balāya AVP.2.86.6. Vikāra of agnir māvatv etc. |
 |
bṛhaspatir | mā viśvair devair ūrdhvāyā diśaḥ pātu AVś.19.17.10; AVP.7.16.10. |
 |
bṛhaspatir | mithoavadyapebhiḥ RV.10.67.8c; AVś.20.91.8c. |
 |
bṛhaspatir | me tad dadhātu VS.36.2c. |
 |
bṛhaspatir | maitasyā diśo gopāyatu KS.37.15. |
 |
bṛhaspatir | yajati vena ukṣabhiḥ RV.1.139.10b. |
 |
bṛhaspatir | yajñam atanuta ṛṣiḥ AVś.18.3.41c. See bṛhaspatiṃ yajñam. |
 |
bṛhaspatir | yajñam imaṃ tanotu VS.2.13c; śB.1.7.4.22; Lś.4.12.1. See bṛhaspatiḥ prati-, and bṛhaspatis tanutām. |
 |
bṛhaspatir | yā avindan nigūḍhāḥ RV.10.108.11c. |
 |
bṛhaspatir | va ubhayā na mṛḍāt RV.10.108.6d. |
 |
bṛhaspatir | vaḥ praṇayatu Mś.1.2.1.14. |
 |
bṛhaspatir | vasubhir eha yātu AVś.6.73.1b. |
 |
bṛhaspatir | vācam asmā ayachat RV.10.98.7d; N.2.12d. |
 |
bṛhaspatir | vācām (VS.śB. -ce) VS.9.39; TS.1.8.10.2; MS.2.6.6: 67.11; KS.15.5; śB.5.3.3.11. Cf. bṛhaspatir brahmaṇaḥ. |
 |
bṛhaspatir | vāco asyāḥ sa yoniḥ Apś.6.23.1b. |
 |
bṛhaspatir | vāvṛdhate suvṛktibhiḥ RV.10.64.4b. |
 |
bṛhaspatir | viraveṇā vikṛtya RV.10.68.8d; AVś.20.16.8d; N.10.12d. |
 |
bṛhaspatir | vi vavarhā rathāṃ iva RV.2.23.13d. |
 |
bṛhaspatir | viśvakarmendro gandharvaḥ MS.2.12.2: 145.7. P: bṛhaspatir viśvakarmā Mś.6.2.5.32. |
 |
bṛhaspatir | viśvarūpam upājata RV.1.161.6b. |
 |
bṛhaspatir | viśvavāro yo asti RV.7.97.4b; KS.17.18b. |
 |
bṛhaspatir | vṛṣabhaḥ somajāmayaḥ RV.10.92.10b. |
 |
bṛhaspatir | vṛṣabho dhāyi devaḥ RV.1.190.8b. |
 |
bṛhaspatir | vo gopālaḥ HG.1.18.1c. |
 |
bṛhaspatir | vo yunaktu MS.2.7.12b: 91.11; Mś.1.2.1.15. See bṛhaspatis savitā devo. |
 |
bṛhaspatir | hanty amitram arkaiḥ RV.6.73.3d; AVś.20.90.3d; KS.4.16d; 40.11d; TB.2.8.2.8d; Apś.17.21.7d. |
 |
bṛhaspatir | haviṣo no vidhartā AVP.5.28.6c. |
 |
bṛhaspatir | hetīnāṃ pratidhartā VS.15.14; TS.4.4.2.3; MS.2.8.9: 114.7; KS.17.8; śB.8.6.1.9. |
 |
bṛhaspatiś | ca ma (MS. mā) indraś ca me (VS. me yajñena kalpantām) VS.18.16; TS.4.7.6.1; MS.2.11.5: 142.15; KS.18.10. |
 |
bṛhaspatiś | ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām MG.2.15.1. |
 |
bṛhaspatiś | ca savitā TA.1.12.5a. |
 |
bṛhaspatiś | chandobhiḥ MS.1.9.2: 132.1; 1.9.8: 139.7; KS.9.10. |
 |
bṛhaspatiṣ | ṭvā dhūpayatv aṅgirasvat MS.2.7.6: 81.9. |
 |
bṛhaspatiṣ | ṭvā (SMBḥG.JG. -tis tvā) niyunaktu mahyam (JG. mayi) AG.1.21.7d; śG.2.4.1d; SMB.1.2.21d; HG.1.5.11d; MG.1.22.10d; JG.1.12d. See prajāpatiṣ ṭvā etc. |
 |
bṛhaspatiṣ | ṭvā (TA. -tis tvā) viśvair devair upariṣṭād rocayatu (TA. rocayatu pāṅktena chandasā) MS.4.9.5: 125.8; TA.4.6.2; 5.5.2. Cf. bṛhaspatis tvopariṣṭād. |
 |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
bṛhaspatiṣ | ṭvā (TS.KS.Apś. -tis tvā) sumne ramṇātu (TS.Apś. raṇvatu) VS.4.21; TS.1.2.5.1; 6.1.8.2; MS.1.2.4: 13.8; 3.7.6: 83.6; KS.2.5; 24.4; śB.3.3.1.2; Apś.10.23.2; Mś.2.1.3.39. |
 |
bṛhaspatiṣ | ṭvopasīdatu (TA.Apś. -tis tvo-) MS.4.9.7: 127.9; TA.4.8.3; 5.7.3; Apś.15.9.7; Mś.4.3.10. |
 |
bṛhaspatis | tanutām imaṃ naḥ TS.1.5.3.2c; 6.3.3c; 7.1.5; TB.3.7.6.16c. See under bṛhaspatir yajñam imaṃ. |
 |
bṛhaspatis | tam akṛṇot AVP.7.5.2a. |
 |
bṛhaspatis | tam ava jaṅghanītu AVP.2.65.3c. |
 |
bṛhaspatis | tamasi jyotir ichan RV.10.67.4c; AVś.20.91.4c. |
 |
bṛhaspatis | tara āpaś ca gṛdhraḥ RV.1.190.7d. |
 |
bṛhaspatis | te hastam agrabhīt HG.1.5.9. |
 |
bṛhaspatis | triṣadhastho raveṇa RV.4.50.1b; AVś.20.88.1b; MS.4.12.3b: 193.3; KS.9.19b. |
 |
bṛhaspatis | tvā niyunaktu etc. see bṛhaspatiṣ ṭvā etc. |
 |
bṛhaspatis | tvā prajāpataye jyotiṣmatīṃ (KS. jyotiṣmate jyotiṣmatīṃ) juhotu (KS. adds svāhā) TS.3.3.10.1; KS.13.11,12. |
 |
bṛhaspatis | tvā viśvair etc. see bṛhaspatiṣ ṭvā etc. |
 |
bṛhaspatis | tvā sādayatu etc. see bṛhaspatiṣ ṭvā etc. |
 |
bṛhaspatis | tvā sumne etc. see bṛhaspatiṣ ṭvā etc. |
 |
bṛhaspatis | tvopariṣṭād abhiṣiñcatu pāṅktena chandasā TB.2.7.15.8. Cf. bṛhaspatiṣ ṭvā viśvair. |
 |
bṛhaspatis | tvopasīdatu see bṛhaspatiṣ ṭvo-. |
 |
bṛhaspatis | savitā devo agniḥ KS.16.12b. See bṛhaspatir vo yunaktu. |
 |
bṛhaspatisutasya | ta (MS. tā; omitted in KS., with hiatus between -sutasya and inda) indo (KSṃS. inda) indriyāvataḥ patnīvantaṃ (KS. -vato) grahaṃ gṛhṇāmi (KS. graham ṛdhyāsam; MS. grahaṃ rādhyāsam) TS.1.4.27.1; MS.1.3.29: 40.3; KS.4.11. Ps: bṛhaspatisutasya tā inda indriyāvataḥ MS.4.7.4: 97.10; bṛhaspatisutasya ta indriyāva (iti !) TS.6.5.8.3; KS.28.8; bṛhaspatiprasutasya te Apś.13.14.7; bṛhaspatisutasya te Mś.2.5.2.10. See next. |
 |
bṛhaspatisutasya | deva soma ta indor (VSK. inda) indriyāvataḥ patnīvato grahāṃ ṛdhyāsam VS.8.9; VSK.8.6.1; śB.4.4.2.12. P: bṛhaspatisutasya Kś.10.6.16. See prec. |
 |
indrābṛhaspatibhyāṃ | tvā # MS.4.6.5: 86.15; KS.4.6 (bis); Apś.14.1.9; Mś.2.5.3.1. |
 |
indrābṛhaspatibhyāṃ | tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi (VSK. devāyuvaṃ gṛhṇāmi yajñasyāyuṣe) # VS.7.23; VSK.7.9.2. P: indrābṛhaspatibhyām Kś.10.7.11. |
 |
indrābṛhaspatī | ūrubhyām # VS.25.6; TS.5.7.15.1; KSA.13.5. Cf. mitrāvaruṇā ūru-. |
 |
indrābṛhaspatī | vayam # RV.4.49.5a. |
 |
mamobhendrābṛhaspatī | # AVP.1.40.1b; Kauś.133.3b. |
 |
mitrābṛhaspatibhyām | anubrūhi # śB.5.3.2.8. |
 |
mitrābṛhaspatī | yaja # śB.5.3.2.8. |
 |
yaśasendrābṛhaspatī | # PG.2.6.21b; MG.1.9.27b. See yaśo mendrā-. |