ambhaḥ
īśvaraḥ, parameśvaraḥ, pareśvaraḥ, paramātmā, devaḥ, amaraḥ, vibudhaḥ, animiṣaḥ, ajaraḥ, cirāyuḥ, sucirāyuḥ, bhagavān, sarvasraṣṭā, dhātā, vidhātā, jagatkartā, viśvasṛk, bhūtādiḥ, parabrahma, brahma, jagadātmā, ham, skambhaḥ , sūkṣmaḥ, sarveśaḥ, sarvasākṣī, sarvavid, śvaḥśreyasam, śabdātītaḥ
dharmagranthaiḥ akhilasṛṣṭeḥ nirmātṛrūpeṇa svāmirūpeṇa vā svīkṛtā mahāsattā।
īśvaraḥ sarvavyāpī asti।
ambhaḥ
ārambhaḥ , prakramaḥ, upakramaḥ, abhyādānam, udāttaḥ
kāryādiṣu prathamakṛtiḥ।
āgaccha asya kāryasya ārambhaṃ karavāma।
ambhaḥ
jñānam, parijñānam, abhijñānam, vijñānam, bodhaḥ, bodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedaḥ, saṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ , jñaptiḥ, pratītiḥ, jñātṛtvam
manasā vastvādīnāṃ pratītiḥ।
tasmai saṃskṛtasya samyak jñānam asti।
ambhaḥ
virodhaḥ, pratirodhaḥ, pratikāraḥ, pratīkāraḥ, vipratikāraḥ, pratikriyā, pratikūlatā, prātikūlyam, pratiyogaḥ, pratiyogitā, paryavasthānam, paryavasthā, paryavasthitiḥ, pratyavasthatiḥ, praticchedaḥ, nikāraḥ, pratibandhaḥ, pratibandhakatā, pratiṣṭambhaḥ , nivāraṇam
kāryapratibandhakakriyā।
rāmasya virodhe satyapi mayā nirvācanārthaṃ yatitam।
ambhaḥ
kāryārambhaḥ
kasyāpi kāryasya ārambhaḥ।
mama pitāmahaḥ kāryārambhaṃ kṛtvā pūrṇatāṃ nayati।
ambhaḥ
ārambhaḥ , prārambhaḥ , ādiḥ, samārambhaḥ , prārabdhiḥ, upakramaḥ, prakramaḥ, udghātaḥ, upodghātaḥ, abhyādānam
kāryādiṣu prathamakṛtiḥ।
yasya ārambhaḥ samīcīnaṃ jātaṃ tasya antamapi samīcīnaṃ bhavati।
ambhaḥ
dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ , hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ
prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti।
durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
ambhaḥ
pūpaḥ, apūpaḥ, piṣṭakaḥ, karambhaḥ
piṣṭaśarkarādiyuktaḥ prasnigdhaḥ videśī khādyapadārthaḥ।
śyāmaḥ janmadine pūpaṃ khaṇḍayati।
ambhaḥ
nālaḥ, daṇḍaḥ, voṇṭaḥ, stambhaḥ , vṛntam, kāṇḍaḥ, kāṇḍam
vṛkṣasya tadbhāgaḥ yasyopari śākhāḥ vilasanti।
asya vṛkṣasya nālaḥ kṛśaḥ asti।
ambhaḥ
makṣikā, bhambhaḥ , nācikā, gandhatotupā, pataṅgikā, pattikā, vamanīyā, palaṅkaṣā
kīṭaviśeṣaḥ pṛṣodaraḥ śabdāyamānaḥ kīṭaḥ।
gomaye makṣikāḥ maśanti। /ārṣabhasya rājarṣermanasāpi mahātmanaḥ nānuvartmārhati nṛpo makṣikevagarutvataḥ।
ambhaḥ
jñānam, parijñānam, vijñānam, abhijñānam, bodhaḥ, dodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedanaḥsaṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ , jñaptiḥ, pratītiḥ, jñātṛtvam, vettṛtvam, vipaśyam
vastūnām antaḥkaraṇe bhāsaḥ।
kanyākumārīnagare ātmacintanamagnena vivekānandena svāminā ātmanaḥ jñānaṃ prāptam।
ambhaḥ
jalam, vāri, ambu, ambhaḥ , payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
ambhaḥ
niṣedhaḥ, pratiṣedhaḥ, vāraṇaḥ, prativāritama, sedhaḥ, aparodhaḥ, upālambhaḥ
kimapi kāryaṃ kṛtiḥ vā niṣidhyate।
nyāyālayasya ādeśaḥ yat sārvajanikasthalādiṣu dhūmrapānārthe niṣedhaḥ kṛtaṃ vartate।
ambhaḥ
dambhaḥ
prayojanasidhyarthe kṛtaṃ mithyā pradarśanam।
saḥ svasya dhanasya dambhaṃ pradarśayati।
ambhaḥ
āliṅganam, aṅgapāliḥ, śliṣā, parirambhaḥ , parīrambhaḥ , pariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
prītipūrvakaṃ parasparāśleṣaḥ।
rūpakasya ante pitāputrayoḥ āliṅganaṃ hradayasparśi āsīt।
ambhaḥ
śiśnaḥ, puliṅgam, puṃścihnam, upasthaḥ, jaghanyam, naraṅgam, puruṣāṅgam, carmadaṇḍaḥ, svarastambhaḥ , upasthaḥ, madanāṅkuśaḥ, kandarpamuṣalaḥ, śephaḥ, mehanam, meḍhraḥ, lāṅguḥ, dhvajaḥ, rāgalatā, lāṅgūlam, sādhanam, sephaḥ, kāmāṅkuśaḥ, vyaṅgaḥ
avayavaviśeṣaḥ, puruṣasya jananendriyam।
yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ
ambhaḥ
stambhaḥ , sthūṇā, yūpaḥ, yūpam, yaṣṭiḥ
śilākāṣṭhādibhiḥ vinirmitā vartulākārā catuṣkoṇayuktā vā unnatākṛtiḥ।
stambhāt narasiṃhaḥ āgataḥ।
ambhaḥ
anupradānam, aṃhitiḥ, apavargaḥ, apasarjanam, ijyaḥ, utsargaḥ, utsarjanam, udāttaḥ, upasattiḥ, upasadaḥ, dattam, dādaḥ, dānīyam, dāyaḥ, namas, niryātanam, nirvapaṇam, pradānam, vilambhaḥ , viśraṇanam, vihāpitam, sparśanam, apavarjanam
kasyāpi sāmājike dhārmikādeḥ kāryārthe dānarūpeṇa vibhinnajanāt saṅkalitaṃ dhanādiḥ।
tena mandirārthe saṅkalitena anupradānena svasya gṛhaṃ vinirmitam।
ambhaḥ
kāṇḍaḥ, kāṇḍam, prakāṇḍaḥ, prakāṇḍam, stambhaḥ , nālaḥ, daṇḍaḥ, voṇṭaḥ, vṛntam
kṣupasya śākhā।
bālakaḥ kṣupasya kāṇḍam udbhinatti।
ambhaḥ
upadhānam, stambhaḥ , kandukam
śayanasamaye śirodhāraṇārthe upayujyamānaṃ karpāsādipūritam syutam।
saḥ mañce dve upadhāne gṛhītvā svapīti।
ambhaḥ
tvarā, rabhasaḥ, tvariḥ, tvaritam, tvaraṇaḥ, tvaraṇam, tvaraṇā, īṣaṇā, ārambhaḥ , āvegaḥ, upatāpaḥ, parīpsā, prajavaḥ, tūrṇiḥ, saṃvegaḥ
kārye atiśayitaḥ vegaḥ yaḥ anucitaṃ manyate।
tvarā kāryaghātinī asti।
ambhaḥ
vicchedanam, bādhaḥ, bādhanaḥ, pratyārambhaḥ , vipratiṣedhaḥ, apakarṣaḥ
nirasanasya kriyā।
yuddhe dvayoḥ pakṣayoḥ sainikāḥ parasparāṇāṃ śastrāṇāṃ vicchedanāya prayatante।
ambhaḥ
vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ , bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ
indrasya pradhānaṃ śastram।
ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
ambhaḥ
vadhaḥ, hatyā, hananam, ghātaḥ, māraṇam, nāśaḥ, niṣūdanam, hiṃsā, hiṃsanam, ālambhaḥ , viśasanam, vyāpādanam, pramāpaṇam, nibarhaṇam, nikāraṇam, viśāraṇam, pravāsanam, parāsanam, saṃjñapanam, nirgranthanam, nistarhaṇam, kṣaṇanam, parivarjanam, nirvāpaṇam, pramathanam, krathanam, ujjāsanam, piñjaḥ, viśaraḥ, unmāthaḥ
saṃharaṇam yasmin prāṇaiḥ viyujyate।
duṣṭānāṃ vadhaṃ kartuṃ īśvaraḥ avatarati।
ambhaḥ
vyāsaḥ, viṣkambhaḥ , karṇaḥ, vistṛtiḥ
golasya madhyarekhā।
asya vartulasya vyāsaṃ jānātu।
ambhaḥ
malāvarodhaḥ, baddhakoṣṭham, āmavātaḥ, viṣṭambhaḥ , gudgrahaḥ, malaviṣṭambhaḥ , nāhaḥ, ānāhaḥ, viḍgrahaḥ, vidsaṅgaḥ, nibandhaḥ, vibandhaḥ, koṣṭhanibandhaḥ, vegarodhaḥ, vegavidhāraṇam
rogaviśeṣaḥ yasmin udare malasya avarodhanaṃ bhavati।
saḥ malāvarodhena pīḍitaḥ।
ambhaḥ
yūpaḥ, jayastambhaḥ , yāgastambhaḥ
stambhaviśeṣaḥ, yuddha-vijaya-smṛtyarthaṃ sampannayāga-smṛtyarthaṃ vā uddhṛtaḥ stambhaḥ।
saṃgrāma-nirviṣṭa-samasrabāhuḥ kārtavīryaḥ aṣṭādaśadvīpeṣu yūpān nikhātavān।
ambhaḥ
mallastambhaḥ
mallārthe stambhaḥ।
devadattaḥ mallastambhe nekaiḥ prakāraiḥ krīḍati।
ambhaḥ
garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ , rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam
abhiṣṭanakriyā।
meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
ambhaḥ
sammardaḥ, saṃrambhaḥ
janasamūhasya vegena agre gamanasya kriyā।
sīmni sainikānāṃ sammardaḥ dṛśyate।
ambhaḥ
dhūmaḥ, dhūmikā, dhūpaḥ, dhūpikā, dahanaketanaḥ, marudvāhaḥ, karamālaḥ, khatamālaḥ, vyāmaḥ, agnibāhuḥ, agnivāhaḥ, ambhaḥ sūḥ, ṛjīkaḥ, kacamālaḥ, jīmūtavāhī, khatamālaḥ, bhambhaḥ , marudvāhaḥ, mecakaḥ, starī, suparvā, śikhidhvajaḥ
kasyāpi vastoḥ jvalanād vidhūpyamānaṃ kṛṣṇabāṣpam।
ārdraidhāgneḥ adhiko dhūmaḥ jāyate।
ambhaḥ
stambhaḥ
samācārapatrāṇāṃ pṛṣṭheṣu lambarūpaḥ lekhasya vibhāgaḥ yatra viśiṣṭāḥ vārtāḥ likhyante।
bhavān kaṃ stambhaṃ paṭhati।
ambhaḥ
adhobhāgaḥ, mūlam, talam, upaṣṭambhaḥ , upāntaḥ
kasyacit vastunaḥ kāryasya vā ārambhikaḥ bhāgaḥ।
asya mūle kim asti ityasya pariśodhanaṃ kartavyam।
ambhaḥ
dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ , hāluḥ, mallakaḥ, phaṭaḥ
kasyāpi vastunaḥ dantākāro avayavaḥ।
asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
ambhaḥ
aśraddhā, anāsthā, aviśvāsaḥ, apratyayaḥ, aviśrambhaḥ
āsthāyāḥ śraddhāyāḥ vā abhāvaḥ।
aśraddhayā kṛtā pūjā saphalā na bhavati।
ambhaḥ
rambhaḥ , rambhāsuraḥ
ekaḥ daityaḥ।
purāṇānām anusāraṃ rambhaḥ mahiṣāsurasya pitā āsīt।
ambhaḥ
vipralambhaḥ
śruṅgārarasasya bhedaviśeṣaḥ।
vipralambhe nāyikānāyikayoḥ viyogasya kāraṇāt jāyamānānāṃ kaṣṭānāṃ varṇanaṃ bhavati।
ambhaḥ
mahājambhaḥ
śivasya gaṇaḥ।
mahājambhasya varṇanaṃ śivapurāṇe vartate।
ambhaḥ
manyāstambhaḥ
grīvāyāḥ rogaviśeṣaḥ।
manyāstambhaḥ grīvāyāḥ ekasyāḥ śirāyāḥ kaṭhoratāyāḥ kāraṇāt bhavati।
ambhaḥ
prakopaḥ, tveṣathaḥ, abhisaṃrambhaḥ
atyadhikaḥ kopaḥ।
māntrikeṇa kathitam yad devyāḥ prakopāt trātuṃ pūjā āvaśyakī।
ambhaḥ
jālam, jālakam, korakaḥ, kṣārakaḥ, dambhaḥ , kulamyaḥ, ānāyāḥ
vaṃśalauhādīnāṃ śākhāpraśākhādibhiḥ vinirmitaṃ bandhanārthe upayujyamāṇam sādhanam;
mūṣakaḥ siṃham jālāt mumoca
ambhaḥ
ārambhaḥ
caturaṅgakrīḍāyāṃ krīḍāyāḥ prārambhe śārīṇāṃ pariṇāyasya svīkṛtaḥ kramaḥ।
ārambhasya anantaraṃ caturaṅgakrīḍākrīḍakaḥ savicāraṃ krīḍati।
ambhaḥ
ārambhaḥ , prārambhaḥ
prastāvanāparicayādīnāṃ kasyāpi viṣayasya vā ādimaḥ bhāgaḥ।
ārambhe mūlabhūtasya viṣayasya varṇanam asti।
ambhaḥ
maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ , ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ
saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।
bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
ambhaḥ
viśvāsaḥ, śraddhā, āśābandhaḥ, pratyayaḥ, viśrambhaḥ , āśvāsaḥ, nyāsaḥ
anyasya kṛte anyena saha vā kimapi kāryaṃ sahajatayā kartuṃ śaknomi iti manasi vartamānaḥ bhāvaḥ।
bādaśāhasya viśvāsasya saḥ durupayogam akarot।
ambhaḥ
jambhaḥ
asuraviśeṣaḥ mahiṣāsurasya pitā ca।
indraḥ jambhaṃ jaghāna।
ambhaḥ
argalā, apihiti, bāhuḥ, viṣkambhaḥ , viṣkambhī, śalākā, huḍukkaḥ
dvārabandhakalohādibhiḥ vinirmitam upakaraṇam।
asmin dvāre argalā nāsti।
ambhaḥ
śraddhā, viśvāsaḥ, pratyayaḥ, viśrambhaḥ , āśvāsaḥ
kasminnapi kriyamāṇaṃ saṃpratyayanam।
rāmanāmni śraddhā eva manuṣyam asmāt jagataḥ mocayati।
ambhaḥ
kujambhaḥ
pralhādasya putraviśeṣaḥ।
kujambhasya varṇanaṃ purāṇeṣu prāpyate।
ambhaḥ
skambhaḥ , stambhaḥ , avaṣṭambhaḥ , yaṣṭiḥ, dhārikā
ādhārārthaṃ kasyāpi vastunaḥ adhaḥ sthāpyamānā kācit racanā।
ayaṃ setuḥ saptasu stambheṣu ādhāritaḥ asti।
ambhaḥ
bhujastambhaḥ
rogaviśeṣaḥ yasmin hastaḥ akāryaśīlaḥ bhavati।
bhujastambhasya kāraṇāt pitāmahī hastaḥ upari kartuṃ na śaknoti।
ambhaḥ
avakīlakaḥ, rodhaḥ, avaṣṭambhaḥ
vastunaḥ chidraṃ randhraṃ vā ācchādayituṃ tasmin sthāpyamānaṃ vastu।
asyāḥ kūpyāḥ avakīlakaḥ śithilaḥ asti।
ambhaḥ
dīpastambhaḥ
dīpayuktaḥ stambhaḥ।
mārgasya ekasmin bhāge sthitasya dvīpastambhasya adhaḥ tau vārtālāpaṃ kurutaḥ।
ambhaḥ
aśokastambhaḥ
mauryavaṃśīyena cakravartisamrājāśokena khristābdapūrve tṛtīye saṃvatsare sthāpitaḥ stambhaḥ।
ekaḥ aśoka-stambhaḥ dillīnagare maharaulīkṣetre kutubaminārasya samīpe sthitaḥ asti।
ambhaḥ
vairambhaḥ
ekaḥ sāgaraḥ ।
vairambhasya ullekhaḥ koṣe asti
ambhaḥ
gorambhaḥ
ekaḥ puruṣaḥ ।
gorambhasya varṇanaṃ pañcatantre vartate
ambhaḥ
skambhaḥ
ekaḥ puruṣaḥ ।
skambhasya ullekhaḥ kuñjādigaṇe asti
ambhaḥ
karambhaḥ
ekaḥ viṣayuktaḥ kṣupaḥ ।
karambhasya ullekhaḥ suśrutena kṛtaḥ
ambhaḥ
karambhaḥ
śakuneḥ putraḥ ।
karambhasya ullekhaḥ harivaṃśe asti
ambhaḥ
karambhaḥ
asurasya mahiṣasya pitā ।
karambhasya ullekhaḥ koṣe asti
ambhaḥ
karambhaḥ
ekaḥ vānaraḥ ।
karambhasya ullekhaḥ rāmāyaṇe asti
ambhaḥ
karambhaḥ
rambhasya bhrātā ।
karambhasya ullekhaḥ koṣe asti
ambhaḥ
vṛkajambhaḥ
ekaḥ puruṣaḥ ।
vṛkajambhasya ullekhaḥ koṣe asti
ambhaḥ
ḍambhaḥ
ekaḥ puruṣaḥ ।
ḍambhasya ullekhaḥ rājataraṅgiṇyām asti
ambhaḥ
ḍambhaḥ
ekaṃ śastram ।
ḍambhāyāḥ ullekhaḥ bauddhasāhitye asti
ambhaḥ
dambhaḥ
ekaḥ rājaputraḥ ।
dambhasya ullekhaḥ padmapurāṇe vartate
ambhaḥ
daśarathayajñārambhaḥ , daśarathavijayaḥ
ekaḥ granthasya bhāgaḥ ।
daśarathayajñārambhaḥ padmapurāṇasya vibhāgaḥ asti