aśubham | amaṅgalam, ahitam, akalyāṇam, aniṣṭam, aśubham, ariṣṭam  yasmin kalyāṇaṃ maṅgalaṃ vā nāsti। etena kāryeṇa sarveṣām amaṅgalam eva bhavati।
|
aśubham | pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam  tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati। kabīrasya mate asatyavadanaṃ pāpam asti।
|