Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular prakarṣ aḥ , lagnaḥ abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣ ma , yatnaḥ abhīpsitam 3.1.53 Masculine Singular priyam , abhīṣ ṭam , hṛdyam , dayitam , vallabham abhīṣ uḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣ am abhriḥ Feminine Singular kāṣ ṭhakudālaḥ a scraper or shovel āḍambaraḥ 3.3.176 Masculine Singular piṅgalaḥ , vipulaḥ , nakulaḥ , viṣ ṇuḥ āḍhakī Feminine Singular kākṣ ī , mṛtsnā , tuvarikā , mṛttālakam , surāṣ ṭrajam adhamaḥ 3.3.152 Masculine Singular bhrātṛjaḥ , dviṣ adhikṣ iptaḥ 3.1.40 Masculine Singular pratikṣ iptaḥ āgaḥ 3.3.238 Neuter Singular guṇaḥ , strīpuṣ pam agham 3.3.32 Neuter Singular abhiṣ vaṅgaḥ , spṛhā , gabhastiḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣ keśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣ mā , uṣ arbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣ aṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣ ṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subhikṣ ā , dhātakī , dhātṛpuṣ pikā agresaraḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣ ṭhaḥ , agrataḥsaraḥ , puraḥsaraḥ āhatam Masculine Singular mṛṣ ārthakam an impossibility ajaśṛṅgī Feminine Singular viṣ āṇī ajitaḥ 3.3.68 Masculine Singular dvāḥsthaḥ , kṣ attriyāyāṃśūdrajaḥ , sārathiḥ ākrandaḥ 3.3.97 Masculine Singular vṛṣ āṅgam , prādhānyam , rājaliṅgam ākrośanam 03.04.2006 Neuter Singular abhīṣ aṅgaḥ akṣ āntiḥ Feminine Singular īrṣ yā detraction ākṣ āritaḥ 3.1.41 Masculine Singular kṣ āritaḥ , abhiśastaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣ kāraḥ , vibhūṣ aṇam , maṇḍanam alaṅkartā 2.6.101 Masculine Singular alaṅkariṣ ṇuḥ ālokanam 2.4.31 Neuter Singular nidhyānam , darśanam , īkṣ aṇam , nirvarṇanam alpam 3.1.61 Masculine Singular tanuḥ , sūkṣ mam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣ aṇam , leśaḥ , mātrā , dabhram , kṣ ullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣ ad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal ambarīṣ am 2.9.31 Masculine Singular bhrāṣ ṭraḥ ambūkṛtam Masculine Singular saniṣ ṭhevam meaningless āmiṣ āśī 3.1.18 Masculine Singular śauṣ kalaḥ āṅ 3.3.247 Masculine Singular āśīḥ , kṣ ema , puṇyam anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣ aṇam , tiraskriyā , rīḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect anadhīnakaḥ 2.10.9 Masculine Singular kauṭatakṣ aḥ anāhatam 2.6.113 Masculine Singular tantrakam , navāmbaram , niṣ pravāṇi anantaḥ 3.3.88 Masculine Singular amlaḥ , paruṣ aḥ aṅgahāraḥ Masculine Singular aṅgavikṣ epaḥ a appropriate vocative for female friend aniruddhaḥ Masculine Singular uṣ āpatiḥ the son of pradumnya, and husband of usha antikam 3.1.67 Masculine Singular nediṣ ṭam anujaḥ 2.6.43 Masculine Singular jaghanyajaḥ , kaniṣ ṭhaḥ , yavīyān , avarajaḥ anulāpaḥ Masculine Singular muhurbhāṣ ā tatulogy anupadam 3.1.77 Masculine Singular anvak , anvakṣ am , anugam anveṣ itam 3.1.105 Masculine Singular mṛgitam , gaveṣ itam , anviṣ ṭam , mārgitam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣ karam , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvatomukham , toyaḥ , kṣ īram , meghapuṣ pam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasaḥ water āpakvam 2.9.47 Neuter Singular pauliḥ , abhyūṣ aḥ āpaṇaḥ Feminine Singular niṣ adyā āpānam 2.10.43 Masculine Singular pānagoṣ ṭhikā āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bhakṣ yakāraḥ āpūpikam 2.4.40 Neuter Singular śāṣ kulikam āragvadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣ aḥ , suvarṇakaḥ āranālaḥ 2.9.38 Neuter Singular abhiṣ utam , avantisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣ am ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣ aḥ , vismayaḥ , āmantraṇam arciḥ 3.3.238 Masculine Singular tejaḥ , purīṣ aḥ argalam 2.2.17 Masculine Singular viṣ kambham ārohaḥ 3.3.246 Masculine Singular īṣ at , abhivyāptiḥ , sīmā , dhātuyogajaḥ aruṇaḥ 3.3.54 Masculine Singular meṣ ādiloma , bhruvauantarāāvartaḥ aruṣ karaḥ 3.3.197 Masculine Singular upari , udīcī , aśreṣ ṭhaḥ āśīḥ Feminine Singular ahidaṃṣ ṭrikā jawas āsphoṭā Feminine Singular viṣ ṇukrāntā , aparājitā , girikarṇī astaḥ Masculine Singular caramakṣ mābhṛt asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , suradviṣ , śukraśiṣ yaḥ , danujaḥ , pūrvadevaḥ , dānavaḥ , daiteyaḥ giant āśvinaḥ Masculine Singular āśvayujaḥ , iṣ aḥ aashvinah atasī 2.9.20 Feminine Singular umā , kṣ umā ātmaguptā Feminine Singular ṛṣ yaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣ āyaṇī aṭṭaḥ Masculine Singular kṣ omam atyalpam 3.1.62 Masculine Singular aṇīyaḥ , alpiṣ ṭham , alpīyaḥ , kanīyaḥ avadātaḥ 3.3.87 Masculine Singular khyātaḥ , hṛṣ ṭaḥ avadhiḥ 3.3.106 Masculine Singular nadaviśeṣ aḥ , abdhiḥ , sarit āvakaḥ 2.9.19 Masculine Singular kulmāṣ aḥ avalgujaḥ Masculine Singular vākucī , somarājī , pūtaphalī , suvalliḥ , somavallikā , kālameśī , kṛṣ ṇaphalā avarṇaḥ Masculine Singular ākṣ epaḥ , garhaṇam , jugupsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt avaśyāyaḥ Masculine Singular tuṣ āraḥ , tuhinam , himam , prāleyam , mahikā , nīhāraḥ frost avi: 3.3.215 Masculine Singular utsekaḥ , amarṣ aḥ , icchāprasavaḥ , mahaḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣ ṭhaḥ , dāyādaḥ , viṭaḥ , manākpriyam badhyaḥ 3.1.44 Masculine Singular śīrṣ acchedyaḥ bahulaḥ 3.3.207 Masculine Singular kṣ ārakaḥ , samūhaḥ , ānāyaḥ , gavākṣ aḥ bāhumūlaḥ 2.6.80 Neuter Singular kakṣ aḥ bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , sthūlalakṣ yaḥ , dānaśauṇḍaḥ bahusūtiḥ 2.9.71 Feminine Singular vaṣ kayiṇī balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣ aṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālam Feminine Singular barhiṣ ṭham , udīcyam , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣ mam , sahaḥ balavat 2.4.2 Masculine Singular atīva , nirbharam , suṣ ṭhu , kimuta , svasti bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣ atkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣ uḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāṇaḥ 3.3.51 Masculine Singular nirvyāpārasthitiḥ , kālaviśeṣ aḥ , utsavaḥ bhagam 3.3.31 Neuter Singular iṣ ṭam , alpam bhāgyam 3.3.163 Neuter Singular niṣ kṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣ ā , ceṣ ṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣ aṇam , pratibhayam , bhīṣ mam , ghoram , bhīmam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sattā , svabhāvaḥ , abhiprāyaḥ , ceṣ ṭā bhekaḥ Masculine Singular maṇḍūkaḥ , varṣ ābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bhekī Feminine Singular varṣ ābhvī a female frog bheṣ ajam 2.6.50 Neuter Singular jāyuḥ , auṣ adham , bhaiṣ ajyam , agadaḥ bhṛtyaḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopyakaḥ , dāseyaḥ , bhujiṣ yaḥ , niyojyaḥ , dāsaḥ , praiṣ yaḥ , ceṭakaḥ , dāseraḥ bhūbhṛt 3.3.67 Masculine Singular sārathiḥ , tvaṣ ṭā bhūḥ 2.1.2-3 Feminine Singular kṣ mā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣ oṇī , kṣ itiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣ amā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhujaḥ 2.6.80 Ubhaya-linga Singular bāhuḥ , praveṣ ṭaḥ , doḥ bhūṣ ṇuḥ 3.1.28 Masculine Singular bhaviṣ ṇuḥ , bhavitā bhūtiḥ 1.1.59-60 Ubhaya-linga Singular bhasma , kṣ āraḥ , rakṣ ā , bhasitam ash bhūtiḥ 3.3.76 Feminine Singular jagat , chandoviśeṣ aḥ , kṣ itiḥ bījākṛtam 2.9.8 Masculine Singular uptakṛṣ ṭam bilvaḥ Masculine Singular śailūṣ aḥ , mālūraḥ , śrīphalaḥ , śāṇḍilyaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣ ṭhaḥ , hiraṇyagarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣ ṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣ ṭhī , lokeśaḥ , dhātā , virañciḥ bramha brāhmī Feminine Singular vāṇī , sarasvatī , bhāratī , bhāṣ ā , gīḥ , vāk the goddess of spech brāhmī Feminine Singular somavallarī , matsyākṣ ī , vayasthā bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣ aṇaḥ , guruḥ , jīvaḥ the janet bubhukṣ ā 2.9.55 Feminine Singular aśanāyā , kṣ ut bubhukṣ itaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣ udhitaḥ , jighatsuḥ buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣ ī , dhiṣ aṇā , cetanā , saṃvit , prekṣ ā , prajñā , manīṣ ā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect cakṣ uṣ yā 2.9.103 Feminine Singular puṣ pakam , kusumāñjanam , puṣ paketu cāmpeyaḥ 2.2.63 Masculine Singular campakaḥ , hemapuṣ pakaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣ ādaḥ , mātaṅgaḥ cāṅgerī Feminine Singular cukrikā , dantaśaṭhā , ambaṣ ṭhā , amlaloṇikā cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣ aḥ , yathārhavarṇaḥ caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣ akaḥ , stenaḥ chandaḥ 3.3.240 Neuter Singular ambu , kṣ īram chātraḥ 2.7.13 Masculine Singular antevāsī , śiṣ yaḥ citrā Feminine Singular gavākṣ ī , goḍumbā citrā Feminine Singular mūṣ ikaparṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣ ā , nyagrodhī , sutaśreṇī , śambarī , upacitrā citrabhānuḥ 3.3.112 Masculine Singular pakṣ ī , śaraḥ citram 1.5.17 Masculine Singular karburaḥ , kirmīraḥ , kalmāṣ aḥ , śabalaḥ , etaḥ variegated citraśikhaṇḍinaḥ Masculine Plural saptarṣ ayaḥ ursa major cūrṇaḥ 2.8.101 Masculine Singular kṣ odaḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣ ikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ daivam 1.4.28 Neuter Singular niyatiḥ , vidhiḥ , diṣ ṭam , bhāgadheyam , bhāgyam destiny or luck dakṣ aṇīyaḥ 3.1.3 Masculine Singular dakṣ iṇyaḥ , dakṣ iṇārhaḥ darpaḥ Masculine Singular avaṣ ṭambhaḥ , cittodrekaḥ , smayaḥ , madaḥ , avalepaḥ arrogance deśaḥ 2.1.8 Masculine Singular viṣ ayaḥ , upavartanam devanam 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣ aḥ , krodhajaḥdoṣ aḥ dhāmārgavaḥ Masculine Singular ghoṣ akaḥ dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣ vāsaḥ , cāpaḥ , dhanva , śarāsanam , kodaṇḍam dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣ mān , dhānuṣ kaḥ , niṣ aṅgī , atrī , dhanvī dharmaḥ 1.4.25 Masculine Singular puṇyam , śreyaḥ , sukṛtam , vṛṣ aḥ virtue or moral merit dhīḥ 2.4.25 Feminine Singular niṣ kramaḥ dhṛṣ ṭaḥ 3.1.24 Masculine Singular dhṛṣ ṇak , vayātaḥ dhūmaketuḥ 3.3.65 Masculine Singular dhātā , poṣ ṭā dhūmraḥ Masculine Singular dhūmilaḥ , kṛṣ ṇalohitaḥ purple dhūrtaḥ 2.10.44 Masculine Singular akṣ adhūrttaḥ , dyūtakṛt , akṣ adevī , kitavaḥ dhvāṅkṣ aḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣ abhaḥ , śukralaḥ , mūṣ ikaḥ , śreṣ ṭhaḥ digdhaḥ 2.8.90 Masculine Singular viṣ āktaḥ , liptakaḥ ḍimbhaḥ 3.3.142 Masculine Singular bherī , akṣ edundubhiḥ diś Feminine Singular kakup , kāṣ ṭhā , āśā , harit quarter or region pointed at/ direction diṣ ṭam 3.3.41 Neuter Singular sūkṣ mailā , kālaḥ , alpaḥ , saṃśayaḥ diṣ ṭyā 2.4.10 Masculine Singular samupajoṣ am divaukasaḥ 3.3.234 Masculine Singular hitāśaṃsā , ahidaṃṣ ṭraḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣ ṭam , gorasaḥ , kālaśeyam dohadam 1.7.27 Neuter Singular abhilāṣ aḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣ ā desire or longing draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣ etram , gātram , indriyam droṇī 1.10.11 Feminine Singular kāṣ ṭhāmbuvāhinī an oval vessel of wood used for holding or pouring out of water dṛṣ ṭāntaḥ 3.3.69 Masculine Singular śleṣ mādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi dugdham 2.9.52 Neuter Singular payaḥ , kṣ īram dūram 3.1.67 Masculine Singular viprakṛṣ ṭam dūṣ yā 2.8.42 Feminine Singular kakṣ yā , varatrā dvandvaḥ 3.3.220 Neuter Singular puñjaḥ , meṣ ādyāḥ dvijaḥ 3.3.36 Masculine Singular pūrdvāraḥ , kṣ etram dvīyaḥ 3.1.67 Masculine Singular sudūram , daviṣ ṭham dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣ karam , antarīkṣ am , suravartma , viṣ ṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣ am sky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣ avatī , kaitavam evam 3.3.258 Masculine Singular bhūṣ aṇam , paryāptiḥ , śaktiḥ , vāraṇam gairikam 3,.3.12 Neuter Singular sāṣ ṭaṃśataṃsuvarṇam , hema , urobhūṣ aṇam , palam , dīnāraḥ gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣ ṇupadī , bhīṣ masūḥ , jahnutanayā , suranimnagā ganges(river) gandhiparṇam Neuter Singular śukam , barhipuṣ pam , sthauṇeyam , kukkuram gaṇḍīraḥ Masculine Singular samaṣ ṭhilā gāṅgerukī Feminine Singular nāgabālā , jhaṣ ā , hrasvagavedhukā gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣ aḥ , kandarālaḥ , kapītanaḥ , supārśvakaḥ garut 2.5.38 Neuter Singular pakṣ aḥ , chadaḥ , pattram , patattram , tanūruham garutmān Masculine Singular nāgāntakaḥ , viṣ ṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣ yaḥ , pannagāśanaḥ , vainateyaḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣ īrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣ kayiṇī , dvivarṣ ā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣ ṭhauhī , naicikī , pareṣ ṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣ ṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣ yā , sravadgarbhā , mātā(49) cow ghaṇṭāravā Feminine Singular śaṇapuṣ pikā ghṛṇā 3.3.57 Feminine Singular gṛham , rakṣ itā ghṛtāmṛtam 3.3.82 Masculine Singular mahābhītiḥ , jīvanāpekṣ ikarma girikā 2.2.13 Feminine Singular bālamūṣ ikā golīḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣ aḥ , muṣ kakaḥ golomī Feminine Singular gaṇḍālī , śakulākṣ akaḥ , śatavīryā graiveyakam 2.6.105 Neuter Singular kaṇṭhabhūṣ ā gṛdhnuḥ 3.1.21 Masculine Singular gardhanaḥ , lubdhaḥ , abhilāṣ ukaḥ , tṛṣ ṇakaḥ gṛhārāmaḥ 2.4.1 Masculine Singular niṣ kuṭaḥ grīṣ maḥ 1.4.19 Masculine Singular tapaḥ , ūṣ makaḥ , nidāghaḥ , uṣ ṇopagamaḥ , uṣ ṇaḥ , ūṣ māgamaḥ summer guḍaḥ 3.3.48 Masculine Singular ṣ aṭkṣ aṇaḥkālaḥ guṇṭhitaḥ 3.1.88 Masculine Singular rūṣ itaḥ hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣ ṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā harṣ amāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣ ṭamānasaḥ hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣ ādī hāyanaḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣ ukābdaḥ hayapucchī Feminine Singular māṣ aparṇī , mahāsahā , kāmbojī hetiḥ 3.3.77 Feminine Singular pakṣ amūlam hetuśūnyā 3.2.2 Feminine Singular vilakṣ aṇam himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣ atreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣ apākaraḥ , candraḥ , vidhuḥ , oṣ adhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hīnam 3.3.135 Masculine Singular gauṣ ṭhapatiḥ , godhuk hiṅgulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣ pradharṣ iṇī hreṣ ā 2.8.48 Feminine Singular heṣ ā hṛṣ īkam Neuter Singular viṣ ayi , indriyam organ of sense ikṣ ugandhā Feminine Singular kāṇḍekṣ uḥ , kokilākṣ aḥ , ikṣ uraḥ , kṣ uraḥ īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣ ṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣ abhaḥ , divaspatiḥ , vajrī , vṛṣ ā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣ āḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣ patiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣ ṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣ āṭ , sahasrākṣ aḥ indra, the king of the gods īṣ ikā 2.8.38 Feminine Singular akṣ ikūṭakam jagat 3.3.86 Masculine Singular kṛtrimam , lakṣ aṇopetam jagatī Feminine Singular lokaḥ , viṣ ṭapam , bhuvanam , jagat jaivātṛkaḥ 3.1.4 Masculine Singular āyuṣ mān jālam 3.3.208 Neuter Singular āmiṣ am jālmaḥ 3.1.16 Masculine Singular asamīkṣ yakārī jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabhūṣ ā , prādhānyam , ketuḥ jānūḥ 2.6.73 Masculine Singular urupūrvam , aṣ ṭhīvat jaṭharaḥ 3.3.197 Masculine Singular śreṣ ṭhaḥ , adhaḥ jetā 2.8.79 Masculine Singular jiṣ ṇuḥ , jitvaraḥ jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣ u , sapadi , srāk , añjasā , āhnāya kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣ ṭhilā , vāraṇavusā kaidārakam 2.9.12 Neuter Singular kaidāryam , kṣ aitram , kaidārikam kākaciñcā Feminine Singular guñjā , kṛṣ ṇalā kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣ aḥ , balipuṣ ṭaḥ , ekadṛṣ ṭiḥ , balibhuk , dhvāṅkṣ aḥ , ariṣ ṭaḥ kaladhautam 3.3.83 Neuter Singular yuktam , kṣ mādiḥ , ṛtam , prāṇī , atītaḥ kālaḥ 1.4.1 Masculine Singular samayaḥ , diṣ ṭaḥ , anehā time kalaṃkaḥ Masculine Singular lakṣ ma , lakṣ aṇam , aṅkaḥ , lāñchanam , cihnam a spot or mark kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , saṅkṣ epaḥ , bhaktam , sikthakam kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣ pam , śītaśivam kalikā 3.3.15 Feminine Singular dāmbhikaḥ , adūreritākṣ aḥ kalkaḥ 3.3.14 Masculine Singular karṇabhūṣ aṇam , karihastaḥ , aṅguliḥ , padmabījakośī kāmam 2.9.58 Masculine Singular iṣ ṭam , yathepsitam , prakāmam , paryāptam , nikāmam kāmukī 2.6.9 Feminine Singular vṛṣ asyantī kaṇā 2.9.37 Feminine Singular upakuñcikā , suṣ avī , kāravī , pṛthvī , pṛthuḥ , kālā kaṇaḥ 3.3.52 Masculine Singular stutiḥ , akṣ araḥ , dvijādiḥ , śuklādiḥ kaṅkaṇam 2.6.109 Neuter Singular karabhūṣ aṇam kāntāram 3.3.179 Masculine Singular viṣ ṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , candraḥ , yamaḥ , kapiḥ , vājī kaphaḥ 2.6.63 Masculine Singular śleṣ mā kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , manmathaḥ , dadhiphalaḥ , puṣ paphalaḥ karaṭaḥ 3.3.40 Masculine Singular akāryam , matsaraḥ , tīkṣ ṇaḥ , rasaḥ kāravellaḥ Masculine Singular kaṭillakaḥ , suṣ avī kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāryākṣ amaḥ karkaśaḥ 3.1.75 Masculine Singular mūrtimat , krūram , mūrttam , kaṭhoram , niṣ ṭhuram , dṛḍham , jaraṭham , kakkhaṭam karparī 2.9.102 Feminine Singular rasagarbham , tākṣ ryaśailam karṣ akaḥ 2.9.6 Masculine Singular kṛṣ ikaḥ , kṛṣ īvalaḥ , kṣ etrājīvaḥ karṣ ūḥ 3.3.230 Masculine Singular lokaḥ , dhātvaṃśaḥ , vṛṣ ṭiḥ kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣ aḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣ āṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kāsaḥ 2.6.52 Masculine Singular kṣ avathuḥ kāśam Masculine Singular ikṣ ugandhā , poṭagalaḥ kaṣ ṭam 3.3.45 Masculine Singular utkarṣ aḥ , sthitiḥ , diśā kaṭaḥ 3.3.40 Feminine Singular kṣ emam , aśubhābhāvaḥ kattṛṇam Neuter Singular pauram , saugandhikam , dhyāmam , devajagdhakam , rauhiṣ am kaṭu 3.3.41 Masculine Singular atyutkarṣ aḥ , āśrayaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣ ṇabhedī ketanam 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣ iṇāṃyuddham kevalam 3.3.211 Masculine Singular dakṣ aḥ , cāruḥ khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣ ṭiḥ , kaukṣ ethakaḥ , maṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , candrahāsaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣ ī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣ kiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgamaḥ khalu 3.3.263 Masculine Singular viṣ ādaḥ , śuk , artiḥ kilmiṣ am 3.3.231 Neuter Singular kārtsnyam , nikṛṣ ṭaḥ kiñcit 2.4.8 Masculine Singular īṣ at , manāk kiṅkiṇī 2.6.111 Masculine Singular kṣ udraghaṇṭikā kiraṇaḥ 1.3.33 Masculine Singular dhṛṣ ṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray klīvaḥ 2.6.39 Masculine Singular ṣ aṇḍaḥ , napuṃsakam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kopaḥ Masculine Singular pratighaḥ , ruṭ , krudh , krodhaḥ , amarṣ aḥ , roṣ aḥ wrath or anger kośaḥ 3.3.226 Masculine Singular preṣ aṇam , mardanam koṣ ṇam Neuter Singular kavoṣ ṇam , mandoṣ ṇam , kaduṣ ṇam warmth koṭiśaḥ 2.9.12 Masculine Singular loṣ ṭabhedenaḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣ āprasādanaḥ kranditam Neuter Singular ruditam , kruṣ ṭam weeping kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣ udraḥ , kiṃpacānaḥ , mitaṃpacaḥ kṛṣ ṇā Feminine Singular kolā , uṣ aṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛṣ ṇapākaphalaḥ 2.2.67 Masculine Singular avignaḥ , suṣ eṇaḥ , karamardakaḥ kṣ aṇaḥ 1.7.38 Masculine Singular utsavaḥ , uddharṣ aḥ , mahaḥ , uddhavaḥ a festival kṣ āntiḥ Feminine Singular titikṣ ā patience,forbearance kṣ atriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣ iktaḥ , rājanyaḥ , bāhujaḥ kṣ attā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣ āntaraḥ , nṛpasya(śuddhāntaḥ) kṣ attriyā 2.6.14 Feminine Singular kṣ atriyāṇī kṣ avaḥ 2.6.52 Masculine Singular kṣ utam , kṣ ut kṣ avaḥ 2.9.20 Masculine Singular kṣ udhābhijananaḥ , rājikā , kṛṣ ṇikā , āsurī kṣ ayaḥ 03.04.2007 Feminine Singular kṣ iyā kṣ ayaḥ 2.6.51 Masculine Singular śoṣ aḥ , yakṣ mā kṣ ayaḥ 3.3.153 Masculine Singular puṣ yaḥ , kaliyugam kṣ epaṇam 3.4.11 Neuter Singular kṣ ipā kṣ etrajñaḥ Masculine Singular ātmā , puruṣ aḥ the soul kṣ īravidārī Feminine Singular mahāśvetā , ṛkṣ agandhikā kṣ udrā 3.3.185 Feminine Singular vāhanam , pakṣ am kṣ ullakaḥ 3.3.10 Masculine Singular kapiḥ , kroṣ ṭā , śvānaḥ kṣ veḍaḥ 1.8.9 Masculine Singular viṣ am , garalam the venom of a snake kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣ yadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣ aḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣ arāṭ , puṇyajaneśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyathanam , vivaram , śuṣ iḥ , randhram , chidram , śuṣ iram , vapā , rokam , bilam the infernal region kulakaḥ 2.10.5 Masculine Singular kulaśreṣ ṭhī kuṇḍalam 2.6.104 Neuter Singular karṇaveṣ ṭnam kuñjaraḥ 3.1.58 Masculine Singular ṛṣ abhaḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kūpakaḥ 1.10.12 Masculine Singular guṇavṛkṣ akaḥ the mast kusīdakaḥ 2.9.6 Masculine Singular vārdhuṣ ikaḥ , vṛddhyājīvaḥ , vādrdhuṣ iḥ kūṭam 3.3.43 Masculine Singular jñānam , akṣ i , darśanam lājāḥ 2.9.47 Masculine Singular akṣ atāḥ lajjāśīlaḥ 3.1.26 Masculine Singular apatrapiṣ ṇuḥ lākṣ ā 2.6.126 Feminine Singular rākṣ ā , jatu , yāvaḥ , alaktaḥ , drumāmayaḥ lakṣ mīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣ īrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣ īrodatanayā , indirā , kamalā laxmi, goddess of wealth lakṣ yam 2.8.87 Neuter Singular lakṣ am , śaravyam lālasam 3.3.237 Feminine Singular dṛṣ ṭiḥ , bham , dyotam laśunam Neuter Singular ariṣ ṭaḥ , mahākandaḥ , rasonakaḥ , mahauṣ adham , gṛñjanaḥ lekhakaḥ 2.8.15 Masculine Singular akṣ aracaṇaḥ , akṣ aracuñcuḥ , lipiṃkaraḥ locanam 2.6.94 Neuter Singular dṛṣ ṭiḥ , netram , īkṣ aṇam , cakṣ uḥ , akṣ iḥ , dṛk , nayanam lolaḥ 3.3.213 Masculine Singular śailaḥ , meṣ aḥ , arkaḥ loṣ ṭhāni 2.9.12 Masculine Singular leṣ ṭuḥ lubdhakaḥ 3.3.19 Masculine Singular puṣ pareṇuḥ lulāpaḥ 2.2.5 Masculine Singular mahiṣ aḥ , vāhadviṣ an , kāsaraḥ , sairibhaḥ madaḥ 3.3.98 Masculine Singular sthānam , lakṣ ma , aṅghri , vastu , vyavasitiḥ , trāṇam madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣ padhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣ uḥ , ratipatiḥ kamadeva madhu 3.3.110 Neuter Singular khyātaḥ , bhūṣ itaḥ madhūkaḥ 2.4.27 Masculine Singular guḍapuṣ paḥ , madhudrumaḥ , vānaprasthaḥ , madhuṣ ṭhīlaḥ madhukam Neuter Singular klītakam , yaṣ ṭīmadhukam , madhuyaṣ ṭikā madhuvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣ paliṭ , madhupaḥ , ṣ aṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhukaraḥ madhyamā 2.6.8 Feminine Singular dṛṣ ṭarajāḥ māgadhī Feminine Singular gaṇikā , yūthikā , ambaṣ ṭhā mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣ mābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makarandaḥ Masculine Singular puṣ parasaḥ malīmasam 3.1.54 Masculine Singular malinam , kaccaram , maladūṣ itam māṃsam 2.6.63 Neuter Singular piśitam , tarasam , palalam , kravyam , āmiṣ am mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣ ṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ maṇḍanaḥ 3.1.27 Masculine Singular alaṅkariṣ ṇuḥ maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣ itaḥ , pariṣ kṛtaḥ , prasādhitaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣ aḥ , ṭuṇṭukaḥ , pattrīrṇaḥ manthadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣ kambhaḥ manuṣ yaḥ 2.6.1 Masculine Singular mānuṣ aḥ , martyaḥ , manujaḥ , mānavaḥ , naraḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣ atram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣ aṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣ ūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , ghātaḥ mārjanā 2.6.122 Feminine Singular mārṣ ṭiḥ , mṛjā mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣ adaṃśakaḥ , ākhubhuk marunmālā Feminine Singular samudrāntā , devī , koṭivarṣ ā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā māṣ akaḥ 2.9.86 Masculine Singular akṣ aḥ mātṛṣ vasuḥ 2.6.25 Masculine Singular mātṛṣ vasrīyaḥ mattaḥ 3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣ īvaḥ maunam 2.7.38 Neuter Singular abhāṣ aṇam mayūkhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣ aḥ mliṣ ṭam Masculine Singular avispaṣ ṭam an indistinct speech mṛdvīkā Feminine Singular gostanī , drākṣ ā , svādvī , madhurasā mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣ ṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣ aḥ , sukham , ānandaḥ , āmodaḥ , pramadaḥ , śātam , ānandathuḥ , pramodaḥ , prītiḥ joy or pleasure muhuḥ 2.4.1 Masculine Singular abhīkṣ ṇyam , asakṛt , punaḥpunaḥ , śaśvat muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasam , amṛtam , mokṣ aḥ , kaivalyam , apavargaḥ , nirvāṇam beatitude mūrtiḥ 3.3.73 Feminine Singular pīḍā , dhanuṣ koṭiḥ mūṣ itam 3.1.87 Masculine Singular muṣ itam muṣ kaḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣ aṇaḥ nabhasyaḥ 1.4.17 Masculine Singular prauṣ ṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty nadī 1.10.29-30 Feminine Singular kūlaṅkaṣ ā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nagaḥ 3.3.24 Masculine Singular sūryaḥ , pakṣ ī naigamaḥ 3.3.147 Masculine Singular ceṣ ṭā , alaṅkāraḥ , bhrāntiḥ nakṣ atram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣ am star nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣ ṭā , bhujaṅgākṣ ī , surasā , chatrākī nāma 3.3.259 Masculine Singular niścayaḥ , niṣ edhaḥ nāpitaḥ 2.10.10 Masculine Singular kṣ urī , muṇḍī , divākīrttiḥ , antāvasāyī nārācaḥ 2.8.87 Masculine Singular prakṣ veḍanaḥ nārācī 2.10.32 Masculine Singular eṣ aṇikā naukādaṇḍaḥ Masculine Singular kṣ ipaṇī the oar nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣ aḥ , pratikarma , prasādhanam netram 3.3.188 Neuter Singular viṣ ayaḥ , kāyaḥ nidigdhikā Feminine Singular rāṣ ṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāghrī , kṣ udrā , kaṇṭakārikā , spṛśī niḥṣ amam 2.4.14 Masculine Singular duḥṣ amam nijaḥ 3.3.38 Masculine Singular khalatiḥ , duṣ carmā , maheśvaraḥ nikaṣ aḥ 2.10.32 Masculine Singular kaṣ aḥ , śāṇaḥ nikṛṣ ṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣ ṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nirākariṣ ṇuḥ 3.1.28 Masculine Singular kṣ ipnuḥ nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsanam , śiṣ ṭiḥ , ājñā nirhāraḥ 2.4.17 Masculine Singular abhyavakarṣ aṇam nirṇiktam 3.1.55-56 Masculine Singular anavaskaram , śodhitam , mṛṣ ṭam , niḥśodhyam nirvādaḥ 3.3.97 Masculine Singular goṣ ṭhādhyakṣ aḥ nirveśaḥ 3.3.223 Masculine Singular tṛṣ ṇā , āyatā niṣ kāsitaḥ 3.1.38 Masculine Singular avakṛṣ ṭaḥ niṣ ṭhā 3.3.47 Feminine Singular golā , ikṣ upākaḥ niṣ ṭhevanam 2.4.38 Neuter Singular niṣ ṭhyūtiḥ , niṣ ṭhīvanam , niṣ ṭhevaḥ niṣ ṭuram Masculine Singular paruṣ am harsh nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣ ijuṣ ṭajalam , guruḥ , nipānam nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣ ṭhānam , bandhakam , vyasanam nyakṣ am 3.3.233 Masculine Singular tarkaṇaḥ , varṣ am nyastaḥ 3.1.87 Masculine Singular nisṛṣ ṭam nyāyaḥ 2.8.23 Masculine Singular abhreṣ aḥ , kalpaḥ oḍrapuṣ pam Neuter Singular javāpuṣ pam oṣ aḥ 3.4.9 Masculine Singular ploṣ aḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣ karam , sarasīruham a lotus paitṛṣ vaseyaḥ 2.6.25 Masculine Singular paitṛṣ vasrīya pakṣ advāram Neuter Singular pakṣ akaḥ pakṣ aḥ 3.3.228 Masculine Singular vārtā , karīṣ āgniḥ , kulyā pakṣ atiḥ 2.5.38 Feminine Singular pakṣ amūlam pakṣ atiḥ 3.3.79 Feminine Singular yoṣ it , janitātyarthānurāgāyoṣ it palam 3.3.210 Neuter Singular puṇyam , śikṣ itaḥ , paryāptiḥ , kṣ ema palaṅkaṣ ā Feminine Singular gokṣ urakaḥ , vanaśṛṅgāṭaḥ , ikṣ ugandhā , śvadaṃṣ ṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbhaḥ , āṣ āḍhaḥ paṃkam 1.4.24 Masculine Singular kalmaṣ am , pāpmā , aṃhaḥ , vṛjinam , kilbiṣ am , duṣ kṛtam , agham , kaluṣ am , pāpam , duritam , enaḥ sin paṇḍitaḥ 3.3.107 Masculine Singular strī , jāyā , snuṣ ā paramparākam 2.7.28 Neuter Singular śamanam , prokṣ aṇam pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣ matī parirambhaḥ 2.4.30 Masculine Singular pariṣ vaṅgaḥ , saṃśleṣ aḥ , upagūhanam paritaḥ 2.4.12 Masculine Singular samantataḥ , sarvataḥ , viṣ vak parjanyaḥ 3.3.154 Masculine Singular dīrghadveṣ aḥ , anutāpaḥ pārśvabhāgaḥ 2.8.40 Masculine Singular pakṣ abhāgaḥ paryeṣ aṇā 2.7.34 Feminine Singular parīṣ ṭiḥ pāśaḥ 2.6.99 Masculine Singular pakṣ aḥ , hastaḥ pāśakaḥ 2.10.45 Masculine Singular akṣ aḥ , devanaḥ pāṣ āṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣ at , prastaraḥ , grāvā paścād 3.3.251 Masculine Singular harṣ aḥ , anukampā , vākyārambhaḥ , viṣ ādaḥ paṭaḥ 2.10.18 Masculine Singular uṣ ṇaḥ , dakṣ aḥ , caturaḥ , peśalaḥ , sūtthānaḥ paṭalam 3.3.209 Neuter Singular tuṣ ānalaḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣ ī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣ ṇavṛntā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣ ṭhā , vanatiktikā , ekāṣ ṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī patrin 3.3.113 Masculine Singular aśvaḥ , iṣ uḥ , pakṣ ī paṭuparṇī Feminine Singular haimavatī , svarṇakṣ īrī , himāvatī pauruṣ am 3.3.231 Neuter Singular nṛtyam , īkṣ aṇam pauṣ aḥ Masculine Singular sahasyaḥ , taiṣ aḥ pausha pavanam 2.4.24 Neuter Singular niṣ pāvaḥ , pavaḥ pāyasaḥ 1.2.129 Masculine Singular saraladravaḥ , śrīvāsaḥ , vṛkadhūpaḥ , śrīveṣ ṭaḥ peśī 2.5.40 Ubhaya-linga Singular aṇḍam , koṣ aḥ phalam 2.9.13 Neuter Singular kuṭakam , phālaḥ , kṛṣ akaḥ , nirīśam picchā 2.2.47 Feminine Singular śālmalīveṣ ṭaḥ pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣ ṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu pipāsā 2.9.56 Feminine Singular udanyā , tṝṭ , tarṣ aḥ pītadruḥ 2.2.60 Masculine Singular saralaḥ , pūtikāṣ ṭham piṭakaḥ 2.10.30 Masculine Singular peṭakaḥ , peṭā , mañjūṣ ā pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣ paḥ , priyakaḥ , jīvakaḥ , sarjakaḥ , asanaḥ potram 3.3.188 Neuter Singular rāṣ ṭram prāḍvivākaḥ 2.8.5 Masculine Singular akṣ adarśakaḥ pragāḍham 3.3.50 Neuter Singular atisūkṣ mam , dhānyaṃśam praiṣ aḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅgam , karṣ aḥ prakṛtiḥ 3.3.79 Feminine Singular kṣ itivyudāsaḥ pralayaḥ 1.7.33 Masculine Singular naṣ ṭaceṣ ṭatā fainting pramāṇam 3.3.60 Neuter Singular kramaḥ , nimnorvī , prahvaḥ , catuṣ pathaḥ pramītaḥ 2.7.28 Masculine Singular upasaṃpannaḥ , prokṣ itaḥ prāṅgaḥ 2.9.112 Neuter Singular tryūṣ aṇam , vyoṣ am prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣ ā , kriyākāraḥ , ājiḥ prasavyaḥ 3.1.83 Masculine Singular apaṣ ṭhu , pratikūlam , apasavyam prasiddhaḥ 3.3.111 Masculine Singular śailaḥ , pāṣ āṇaḥ praṣ ṭapluṣ ṭoṣ itā 3.1.98 Masculine Singular dagdhaḥ , pluṣ ṭaḥ , uṣ itaḥ prasūnam 3.3.130 Neuter Singular catuṣ pathaḥ , saṃniveśaḥ prasūtam 3.1.62 Masculine Singular bhūyaḥ , puru , bahulam , pracuram , sphiram , puruham , adabhram , bhūri , bhūyiṣ ṭham , bahu , prājyam pratibandhaḥ 2.4.27 Masculine Singular pratiṣ ṭambhaḥ pratigrahaḥ 2.8.81 Masculine Singular sainyapṛṣ ṭhaḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubhadveṣ aḥ , anyaśubhadveṣ avat , kṛpaṇaḥ pratyāsāraḥ 2.8.80 Masculine Singular vyūhaparṣ ṇiḥ pratyayaḥ 3.3.155 Masculine Singular atikramaḥ , kṛcchraḥ , doṣ aḥ , daṇḍaḥ pratyūṣ aḥ Masculine Singular aharmukham , kalyam , uṣ aḥ , pratyuṣ aḥ , prabhātam dawn pravālam 3.3.212 Masculine Singular calaḥ , satṛṣ ṇaḥ pravaṇam 3.3.62 Masculine Singular pakṣ ī , tārkṣ yaḥ pravīṇaḥ 3.1.2 Masculine Singular śikṣ itaḥ , abhijñaḥ , kṛtamukhaḥ , niṣ ṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prāvṛṣ Feminine Singular varṣ āḥ rains preritaḥ 3.1.86 Masculine Singular kṣ iptaḥ , nuttaḥ , nunnaḥ , astaḥ , niṣ ṭhyūtaḥ , āviddhaḥ pṛṣ at 1.10.6 Neuter Plural pṛṣ ataḥ , vipruṭ , binduḥ a drop of water pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣ ṭuvinnā pṛthuromā Masculine Singular visāraḥ , jhaṣ aḥ , śakalī , matsyaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pṛthvīkā Feminine Singular elā , niṣ kuṭiḥ , bahulā , candrabālā pūjyaḥ 3.1.3 Masculine Singular pratīkṣ yaḥ punarbhūḥ 2.6.23 Feminine Singular didhiṣ ūḥ punnāgaḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣ aḥ , tuṅgaḥ , kesaraḥ purā 3.3.261 Masculine Singular jijñāsā , anunayaḥ , niṣ edhaḥ , vākyālaṅkāraḥ purobhāgin 3.1.45 Masculine Singular doṣ aikadṛk puruṣ aḥ 3.3.227 Masculine Singular śiroveṣ ṭam , kirīṭam puruṣ aḥ 2.6.1 Masculine Singular pañcajanaḥ , pūruṣ aḥ , naraḥ , pumān pūrvaḥ 3.3.141 Masculine Singular arbhakaḥ , kukṣ iḥ , bhrūṇaḥ puṣ ṭam 3.1.95 Masculine Singular puṣ itam puṣ yaḥ Masculine Singular sidhyaḥ , tiṣ yaḥ physails feloxuosa pūyaḥ 2.9.48 Masculine Singular apūpaḥ , piṣ ṭakaḥ rājā 2.8.1 Masculine Singular mahīkṣ it , rāṭ , pārthivaḥ , kṣ amābhṛt , nṛpaḥ , bhūpaḥ rājādanaḥ 2.2.45 Masculine Singular phalādhyakṣ aḥ , kṣ īrikā rājādanam Masculine Singular sannakadruḥ , dhanuṣ paṭaḥ , piyālaḥ rajaḥ 2.6.21 Neuter Singular puṣ pam , ārtavam rajasvalā 2.6.20 Feminine Singular ātreyī , malinī , puṣ pavatī , ṛtumatī , strīdharmiṇī , udakyā , aviḥ rajatam 3.3.86 Masculine Singular yuktaḥ , atisaṃskṛtaḥ , marṣ ī rākṣ asaḥ Masculine Singular rakṣ aḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣ ātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣ asī Feminine Singular kṣ emaḥ , duṣ patraḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī rasālaḥ Masculine Singular ikṣ uḥ rāśiḥ 3.3.222 Masculine Singular nimittam , padam , lakṣ yam rāṣ ṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣ adhiviśeṣ aḥ , jalam , vyoma , khaḍgaphalam rathakāraḥ 2.10.9 Masculine Singular takṣ ā , vardhakiḥ , tvaṣ ṭāḥ , kāṣ ṭhataṭ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣ iṇasthaḥ , yantā , sūtaḥ , kṣ attā , sārathiḥ , niyantā , savyeṣ ṭhaḥ , prājitā ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣ ṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam rītiḥ 2.9.98 Feminine Singular śulbam , mlecchamukham , dvyaṣ ṭam , variṣ ṭham , udumbaram ṛjīṣ am 2.9.33 Neuter Singular piṣ ṭapacanam rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣ ak , vaidyaḥ , cikitsakaḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plīhaśatruḥ , dāḍimapuṣ pakaḥ romāñcaḥ Masculine Singular romaharṣ aṇam horripilation ruciḥ 3.3.34 Feminine Singular goṣ ṭhaḥ , dhvaniḥ , vahaḥ rudhiram 2.6.64 Neuter Singular kṣ atajam , śoṇitam , asṛk , lohitam , asram , raktam rūkṣ aḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣ am , vīryam , guṇaḥ rūpyādhyakṣ aḥ 2.8.7 Masculine Singular naiṣ kikaḥ śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirghoṣ aḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , saṃrāvaḥ , nisvanaḥ , nirhrādaḥ , svanaḥ , dhvaniḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣ pam , garbhamocanam , utpādaḥ , phalam śādaḥ 3.3.97 Masculine Singular harṣ aḥ , āmodaḥ ṣ aḍguṇāḥ2.8.17 Masculine Plural sādhuḥ 3.3.108 Masculine Singular kṣ audram , madyam , puṣ parasaḥ sāhasrakārīṣ am 2.4.42 Neuter Singular kroṣ ṭā , varuṇaḥ sahiṣ ṇuḥ 3.1.30 Masculine Singular kṣ amitā , kṣ amī , sahanaḥ , kṣ antā , titikṣ uḥ sainikaḥ 2.8.62 Masculine Singular senārakṣ aḥ sajjanam 2.8.33 Neuter Singular uparakṣ aṇam śākaṭabhāraḥ 2.9.88 Masculine Singular kārṣ ikaḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bhadradāru , drukilimam , pītadāru , dāru , pūtikāṣ ṭham , pāribhadrakaḥ śakṛt 2.6.68 Neuter Singular purīṣ am , gūtham , varcaskam , uccāraḥ , viṣ ṭhā , avaskaraḥ , viṭ , śamalam sakṛt 3.3.250 Masculine Singular pratyakṣ am , tulyam sālaḥ 2.2.44 Masculine Singular sasyasaṃvaraḥ , sarjaḥ , kārṣ yaḥ , aśvakarṇakaḥ śālīnaḥ 3.1.24 Masculine Singular adhṛṣ ṭaḥ samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnakam , sakalam , nikhilam , aśeṣ am , samam , akhaṇḍam , niḥśeṣ am , samastam , viśvam samajyā 2.7.17 Feminine Singular āsthānī , pariṣ at , āsthānam , goṣ ṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samāna: 3.3.134 Masculine Singular saṃhataḥ , bhūṣ aṇam , barham , tūṇīraḥ samastulyaḥ 2.10.37 Neuter Singular samānaḥ , samaḥ , tulyaḥ , sadṛkṣ aḥ , sadṛk , sādhāraṇaḥ samayā 2.4.7 Masculine Singular nikaṣ ā , hiruk śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣ aḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣ adhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣ ṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god sāmi 3.3.257 Masculine Singular tūṣ ṇīm , sukham samīraṇaḥ Masculine Singular maruvakaḥ , prasthapuṣ paḥ , phaṇijjakaḥ , jambīraḥ saṃkulam Masculine Singular kliṣ ṭam , parasparaparāhṛtam inconsistent śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣ aṇaprabhā , śatahradā , capalā , saudāminī , airāvatī lighting sampattiḥ 2.8.82 Feminine Singular śrīḥ , lakṣ mīḥ , saṃpat saṃsaraṇam 3.3.61 Neuter Singular śūnyam , ūṣ aram saṃsthānam 3.3.131 Neuter Singular svajātiśreṣ ṭhaḥ sāmudram 2.9.42 Neuter Singular akṣ īvam , vaśiram samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣ ayaḥ , vṛndam saṃvartaḥ Masculine Singular pralayaḥ , kalpaḥ , kṣ ayaḥ , kalpāntaḥ a year saṃvit 3.3.99 Feminine Singular kṛtyam , pratiṣ ṭhā ṣ aṇḍaḥ2.9.63 Masculine Singular vahaḥ ṣ aṇḍam1.10.42 Masculine Singular an assemblage of water lilies sandhā 3.3.109 Feminine Singular adhikṣ epaḥ , nirdeśaḥ sandhānam 2.10.42 Neuter Singular abhiṣ avaḥ sandhiḥ 3.4.11 Masculine Singular śleṣ aḥ śaṅkhinī Feminine Singular corapuṣ pī , keśinī saṅkīrṇaḥ 3.3.63 Masculine Singular pakṣ ī , bhāsaḥ sannidhiḥ 2.4.23 Masculine Singular saṃnikarṣ aṇam sanniveśaḥ Masculine Singular nikarṣ aṇaḥ saptalā Feminine Singular vimalā , sātalā , bhūriphenā , carmakaṣ ā saptaparṇaḥ Masculine Singular viśālatvak , śāradaḥ , viṣ amacchadaḥ śarad 3.3.100 Feminine Singular komalaḥ , atīkṣ ṇaḥ saraghā 2.5.29 Feminine Singular madhumakṣ ikā sarakaḥ 2.10.43 Masculine Singular anutarṣ aṇam sāraṅgaḥ 3.3.28 Masculine Singular vāk , svargaḥ , bhūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣ uḥ , jalam , netram sārasaḥ 2.5.24 Masculine Singular cakraḥ , cakravākaḥ , puṣ karāhvaḥ sarasvataḥ 3.3.64 Masculine Singular pāṇiḥ , nakṣ atraḥ śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣ ma , gātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ śarkarā 3.3.183 Feminine Singular āmalakī , upamātā , kṣ itiḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣ aḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣ adharaḥ , sarīsṛpaḥ , cakṣ uḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣ ṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣ aḍabhijñaḥa gina or buddha śarvarī Feminine Singular rajanī , kṣ apā , rātriḥ , tamī , tamasvinī , kṣ aṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śaśoṇam 2.9.108 Neuter Singular kṣ audram , mākṣ ikam śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣ ṭhaḥ , āyudhīyaḥ , āyudhikaḥ śatamūlī Feminine Singular śatāvarī , ṛṣ yaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī śatapuṣ pā Feminine Singular madhurā , misiḥ , avākpuṣ pī , kāravī , sitacchatrā , aticchatrā śaṭī Feminine Singular gandhamūlī , ṣ aḍgranthikā , karcūraḥ , palāśaḥ ṣ aṭkarmā2.7.4 Masculine Singular śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣ aḥ , dveṣ aṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣ an , ripuḥ saumyam 3.3.169 Masculine Singular sādṛṣ yam , bhedaḥ sauvarcalam 2.9.110 Neuter Singular tvakkṣ īrī sauvarcalam 2.9.43 Neuter Singular akṣ am , rucakam śeluḥ 2.4.34 Masculine Singular śleṣ mātakaḥ , śītaḥ , uddālaḥ , bahuvārakaḥ siddhaḥ 3.1.100 Masculine Singular niṣ pannaḥ , nirvṛtaḥ śīghram 1.1.65 Neuter Singular avilambitam , satvaram , kṣ ipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly sikatā 3.3.80 Feminine Plural mahatī , kṣ udravārtākī , chandobhedaḥ śikhin 3.3.113 Masculine Singular vrīhibhedaḥ , varṣ aḥ , arciḥ śilīmukhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣ aḥ siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , haryakṣ aḥ , pañcanakhaḥ , mṛgadṛṣ ṭiḥ , hariḥ , pañcāsyaḥ siṃhanādaḥ 2.8.108 Masculine Singular kṣ veḍā sindūram 2.9.106 Neuter Singular vapram , nāgam , yogeṣ ṭam śiraḥ 2.6.96 Neuter Singular śīrṣ am , mūrdhan , mastakaḥ , uttamāṅgam śīrṣ akam 2.8.65 Neuter Singular śīrṣ aṇyam , śirastram śiśvidānaḥ 3.1.44 Masculine Singular akṛṣ ṇakarmā śivā 2.2.5 Feminine Singular jambukaḥ , kroṣ ṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bhūrimāyaḥ śivamallī Feminine Singular pāśupataḥ , ekāṣ ṭhīlaḥ , vakaḥ , vasuḥ śleṣ malaḥ 2.6.61 Masculine Singular śleṣ maṇaḥ , kaphī śobhāñjanaḥ Masculine Singular tīkṣ ṇagandhakaḥ , akṣ īvaḥ , mocakaḥ , śigruḥ soḍhaḥ 3.1.96 Masculine Singular kṣ āntam sparśaḥ 3.4.14 Masculine Singular spraṣ ṭaḥ , upataptā spaśaḥ 3.3.222 Masculine Singular kṣ udraḥ , karṣ akaḥ , kṛtāntaḥ sphūrjathuḥ Masculine Singular vajranirghoṣ aḥ a clap of thunder srastam 3.1.104 Masculine Singular pannam , cyutam , galitam , dhvastam , bhraṣ ṭam , skannam śraviṣ ṭā Feminine Singular dhaniṣ ṭhā star in cancer śreṣ ṭhaḥ 3.1.58 Masculine Singular puṣ kalaḥ , sattamaḥ , atiśobhanaḥ , śreyān śṛṅgāṭakam Neuter Singular catuṣ patham śṛṅgī Feminine Singular vṛṣ abhaḥ , vṛṣ aḥ sṛṣ ṭam 3.3.45 Masculine Singular antaḥ , niṣ pattiḥ , nāśaḥ stanitam 1.3.8 Neuter Singular meghanirghoṣ aḥ , rasitam , garjitam the rattling of thunder sthapatiḥ 3.3.67 Masculine Singular viṣ ṇuḥ stomaḥ 3.3.149 Masculine Singular kṣ itiḥ , kṣ āntiḥ strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣ it , vanitā , vadhūḥ , yoṣ ā , vāmā śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣ aḥ , vṛṣ ṇiḥ , eḍakaḥ , uramraḥ śuciḥ 3.3.33 Masculine Singular viṣ ṇuḥ , haraḥ , chāgaḥ śuddhāntaḥ 3.3.72 Masculine Singular kṣ ayaḥ , arcā śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣ alaḥ , jaghanyajaḥ sukarā 2.9.71 Feminine Singular pareṣ ṭukā śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣ aḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white sumanasaḥ Feminine Plural puṣ pam , prasūnam , kusumam śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣ akaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣ amam , mañjulam , rucyam , śobhanam , cāru śuṇḍī 2.9.38 Feminine Singular mahauṣ adham , viśvam , nāgaram , viśvabheṣ ajam surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣ amā , hālā , madirā , irā surabhiḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣ ṭagandhaḥ , sugandhiḥ fragrant sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣ uḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣ āṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣ ī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣ aḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣ ṇaraśmiḥ , mārtaṇḍaḥ , pūṣ ā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun suṣ īmaḥ 1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣ āraḥ , śītalaḥ , śītaḥ chillness sutaḥ 3.3.67 Masculine Singular viṣ ṇuḥ sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣ aḥ , samaraḥ , nṛtyasthānam svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣ aḥ , granthilaḥ , vyāghrapāt , vikaṅkataḥ svaḥ 1.1.6 Masculine Singular dyauḥ , svarga: , dyauḥ , nākaḥ , triviṣ ṭapam , tridivaḥ , tridaśālayaḥ , suralokaḥ heaven svāhā 2.4.8 Masculine Singular śrauṣ aṭ , vauṣ aṭ , vaṣ aṭ , svadhā śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣ emam , bhavikam , maṅgalam happy, well,or right svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣ aṇī , bandhakī , asatī , kulaṭā , itvarī , puṃścalī svam 3.3.219 Masculine Singular ṣ aṇḍhaḥ , napuṃsakam svarāḥ 1.7.1 Masculine Plural ṣ aḍjaḥ , madhyamaḥ , dhaivataḥ , niṣ ādaḥ , pañcamaḥ , ṛṣ abhaḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣ ṭiḥ , pīṭhādyamāsanam śvasanaḥ Masculine Singular vāyuḥ , pṛṣ adaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind syādrasālā 2.9.44 Feminine Singular kṣ īravikṛtiḥ śyāmā Feminine Singular pālindī , suṣ eṇikā , kālā , masūravidalā , ardhacandrā , kālameṣ ikā tamopahaḥ 3.3.246 Masculine Singular pāpam , kutsā , īṣ at tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tīkṣ ṇam , piṇḍam , kālāyasam , ayaḥ taṇḍulīyaḥ Masculine Singular alpamāriṣ aḥ ṭaṅkaḥ 2.10.34 Masculine Singular pāṣ āṇadāraṇaḥ tapasvī 2.7.46 Masculine Singular tāpasaḥ , parikāṅkṣ ī tāraḥ 3.3.174 Masculine Singular makheṣ uyūpakhaṇḍaḥ tarasvinaḥ 3.3.135 Masculine Singular haraḥ , viṣ ṇuḥ taṣ ṭaḥ 3.1.98 Masculine Singular tvaṣ ṭaḥ tejitaḥ 3.1.90 Masculine Singular śātaḥ , niśitaḥ , kṣ ṇutaḥ tigmam Neuter Singular tīkṣ ṇam , kharam sultry vapour tilakaḥ Masculine Singular kṣ urakaḥ , śrīmān tilakam 2.6.124 Neuter Singular citrakam , viśeṣ akam , tamālapatram tintiḍīkam 2.9.36 Neuter Singular cukram , vṛkṣ āmlam trasaraḥ 2.4.24 Masculine Singular sūtraveṣ ṭanam trātam 3.1.105 Masculine Singular guptam , trāṇam , rakṣ itam , avitam , gopāyitam tretā 3.3.75 Feminine Singular kṣ ayaḥ , vāsaḥ tūlikā 2.10.33 Feminine Singular eṣ ikā tundam 2.6.78 Neuter Singular jaṭharam , udaram , picaṇḍaḥ , kukṣ iḥ tundilaḥ 2.6.44 Masculine Singular bṛhatkukṣ iḥ , picaṇḍilaḥ , tundikaḥ , tundī tūṇī 2.8.90 Feminine Singular upāsaṅgaḥ , tūṇīraḥ , niṣ aṅgaḥ , iṣ udhiḥ , tūṇaḥ tunnaḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , nandivṛkṣ aḥ , kuberakaḥ tūṣ ṇīm 2.4.9 Masculine Singular tūṣ ṇīkām tūṣ ṇīśīlaḥ 3.1.37 Masculine Singular tūṣ ṇīkaḥ tuvaraḥ Masculine Singular kaṣ āyaḥ an astringent taste tyaktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣ ṭam , hīnam uccairdhuṣ ṭam 1.6.13 Neuter Singular ghoṣ aṇā making a loud noise udāraḥ 3.3.200 Masculine Singular drumaprabhedaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣ pam ukṣ ā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣ abhaḥ , vṛṣ abhaḥ , vṝṣ aḥ , anaḍvān , bhadraḥ uktam 3.1.108 Masculine Singular uditam , jalpitam , ākhyātam , abhihitam , lapitam , bhāṣ itam umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣ āyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogantā , khanakaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣ akaḥ , unduraḥ unmādaḥ 3.1.21 Masculine Singular unmadiṣ ṇuḥ upaniṣ ad 3.3.100 Feminine Singular iṣ ṭam , madhuram uraḥ 2.6.79 Neuter Singular vakṣ aḥ , vatsam ūṣ aḥ 2.1.4 Masculine Singular kṣ āramṛttikā ūṣ avān Masculine Singular ūṣ araḥ uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣ ṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam utpattiḥ 3.1.27 Masculine Singular utpatiṣ ṇuḥ utsukaḥ 3.1.7 Masculine Singular iṣ ṭārthodyuktaḥ uttaptam 2.6.64 Neuter Singular śuṣ kamāṃsam , vallūram uttemanam 2.9.45 Neuter Singular niṣ ṭhānam utthānam 3.3.125 Neuter Singular akṣ iloma , kiñjalkaḥ , tantvādyaṃśaḥ utthitaḥ 3.3.91 Masculine Singular kṣ īṇarāgaḥ , vṛddhaḥ vacā Feminine Singular golomī , śataparbikā , ugragandhā , ṣ aḍgrandhā vairam Neuter Singular virodhaḥ , vidveṣ aḥ enmity vālkam 2.6.112 Masculine Singular kṣ aumam vandā Feminine Singular vṛkṣ aruhā , jīvantikā , vṛkṣ ādanī varāhaḥ 2.5.3 Masculine Singular kolaḥ , bhūdāraḥ , ghoṇī , kiraḥ , ghṛṣ ṭiḥ , kroḍaḥ , daṃṣ ṭrī , potrī , sūkaraḥ , stabdharomā , kiṭiḥ vardhanaḥ 3.1.27 Masculine Singular vardhiṣ ṇuḥ varṇaḥ 3.3.54 Masculine Singular grāmādhipaḥ , nāpitaḥ , śreṣ ṭhaḥ varṣ am 3.3.232 Masculine Singular adhikṛtaḥ , pratyakṣ am varṣ ma 3.3.130 Neuter Singular sādhanam , avāptiḥ , toṣ aṇam vartma 3.3.128 Neuter Singular puṣ pam , phalam vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣ am , abhimaraḥ varvaṇā 2.5.29 Feminine Singular nīlā , makṣ ikā varvarā Feminine Singular tuṅgī , kharapuṣ pikā , ajagandhikā , kavarī vasantaḥ Masculine Singular puṣ pasamayaḥ , surabhiḥ spring vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantakaḥ , siṃhī , vṛṣ aḥ vāsitā 3.3.82 Feminine Singular hetuḥ , lakṣ ma vātāyanam Neuter Singular gavākṣ aḥ vatsaḥ 3.3.234 Masculine Singular viṣ ṇuḥ vayaḥ 3.3.238 Neuter Singular padyam , abhilāṣ aḥ vegaḥ 3.3.25 Masculine Singular sṛṣ ṭiḥ , svabhāvaḥ , nirmokṣ aḥ , niścayaḥ , adhyāsaḥ velljam 2.9.36 Neuter Singular kṛṣ ṇam , ūṣ aṇam , dharmapattanam , marīcam , kolakam vetasaḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abhrapuṣ paḥ , bidulaḥ , śītaḥ vibhītakaḥ 2.2.57 Masculine Singular tuṣ aḥ , karṣ aphalaḥ , bhūtāvāsaḥ , kalidrumaḥ , akṣ aḥ vibhrāḍ 2.6.102 Masculine Singular bhrājiṣ ṇuḥ , rociṣ ṇuḥ vibhramaḥ 3.3.149 Masculine Singular harit , kṛṣ ṇaḥ vidārī Feminine Singular kroṣ ṭrī , kṣ īraśuklā , ikṣ ugandhā vidhuram 2.4.20 Neuter Singular praviśleṣ aḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣ aṇaḥ , doṣ ajñaḥ , kovidaḥ , manīṣ ī , saṃkhyāvān , dhīmān , kṛṣ ṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vihaṅgikā 2.10.30 Feminine Singular bhārayaṣ ṭiḥ vināyakaḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣ aḥ vipraśnikā 2.6.20 Feminine Singular īkṣ aṇikā , daivajñā vīrahā 2.7.57 Masculine Singular naṣ ṭāgniḥ vīravṛkṣ aḥ 2.2.42 Masculine Singular uruṣ karaḥ , agnimukhī , bhallātakī viśalyā Feminine Singular agniśikhā , anantā , phalinī , śakrapuṣ pī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣ ṭhaḥ , kañcī , madhyebhabandhanam viṣ ṇuḥ 1.1.18-21 Masculine Singular adhokṣ ajaḥ , vidhuḥ , yajñapuruṣ aḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣ īkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣ ottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣ aḥ , jalaśāyī , muramardanaḥ , kṛṣ ṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣ aḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣ ṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visrambhaḥ 3.3.143 Masculine Singular adhyakṣ aḥ viṣ uvat Neuter Singular viṣ uvam equinox viśvā Feminine Singular upaviṣ ā , aruṇā , śṛṅgī , viṣ ā , mahauṣ adham , prativiṣ ā , ativiṣ ā viṣ vaksenapriyā Feminine Singular badarā , gṛṣ ṭiḥ , vārāhī vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchanam , śmaśru , niṣ ṭhānam vitunnam Neuter Singular suniṣ aṇṇakam vivadhaḥ 3.3.103 Masculine Singular doṣ otpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartanam vīvadhaḥ 3.3.103 Masculine Singular viṣ ṇuḥ , candramā vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣ ullakaḥ , nihīnaḥ , nīcaḥ vivaśaḥ 3.1.43 Masculine Singular ariṣ ṭaduṣ ṭadhīḥ vrajaḥ 3.3.36 Masculine Singular samakṣ māṃśaḥ , raṇaḥ vṛddhiḥ Feminine Singular yogyam , ṛddhiḥ , siddhiḥ , lakṣ mīḥ vṛkṣ ādanī 2.10.34 Masculine Singular vṛkṣ abhedī vṛndārakaḥ 3.3.16 Masculine Singular sūcyagram , kṣ udraśatruḥ , romaharṣ aḥ vrṛṣ ṭiḥ Feminine Singular varṣ am rain vṛṣ aḥ 2.9.61 Masculine Singular vṛddhokṣ aḥ vyādhiḥ Masculine Singular utpalam , kuṣ ṭham , paribhāvyam , vyāpyam , pākalam vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣ itam , vacanam speech vyājaḥ Masculine Singular apadeśaḥ , lakṣ yam disguise vyañjanam 3.3.123 Neuter Singular udgamaḥ , pauruṣ am , tantram , sanniviṣ ṭhaḥ vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣ uutsṛṣ ṭam , bhṛtiḥ , mūlyam , dhanam vyuṣ ṭiḥ 3.3.44 Feminine Singular dakṣ aḥ , amandaḥ , agadaḥ vyutthānam 3.3.125 Neuter Singular tithibhedaḥ , kṣ aṇaḥ yajamānaḥ 2.7.9 Masculine Singular vratī , yaṣ ṭā yāñcā 03.04.2006 Neuter Singular bhikṣ ā , arthanā , ardanā yatnaḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣ atriyaḥ , nṛpaḥ yāvāgū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣ ṇikā yavyam 2.9.7 Masculine Singular yavakyam , ṣ aṣ ṭikyam yogyam Neuter Singular ṛddhiḥ , siddhiḥ , lakṣ mīḥ viṣ ṇuḥ 1.1.18-21 Masculine Singular adhokṣ ajaḥ , vidhuḥ , yajñapuruṣ aḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣ īkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣ ottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣ aḥ , jalaśāyī , muramardanaḥ , kṛṣ ṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣ aḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣ ṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god lakṣ mīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣ īrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣ īrodatanayā , indirā , kamalā laxmi, goddess of wealth pīyūṣ am 1.1.51 Neuter Singular amṛtam , sudhā the food of gods rākṣ asaḥ Masculine Singular rakṣ aḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣ ātmajaḥ , rātriñcaraḥ , kravyādaḥ giant vrṛṣ ṭiḥ Feminine Singular varṣ am rain varṣ opalaḥ Masculine Singular karakā hail suṣ amā Feminine Singular exquisite beauty suṣ īmaḥ 1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣ āraḥ , śītalaḥ , śītaḥ chillness nakṣ atram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣ am star dākṣ āyaṇyaḥ Feminine Plural star in the southern scale puṣ yaḥ Masculine Singular sidhyaḥ , tiṣ yaḥ physails feloxuosa śraviṣ ṭā Feminine Singular dhaniṣ ṭhā star in cancer proṣ ṭapadāḥ 1.3.22 Feminine Plural bhadrapadāḥ name of a doouble naksatra of the 3rd and 4th lunar mansions mṛgaśīrṣ am Neuter Singular mṛgaśiraḥ , āgrahāyaṇī the wing of pegasus pariveṣ aḥ 1.3.32 Masculine Singular paridhiḥ , upasūryakam , maṇḍalam halo koṣ ṇam Neuter Singular kavoṣ ṇam , mandoṣ ṇam , kaduṣ ṇam warmth mṛgatṛṣ ṇā 1.3.35 Feminine Singular marīcikā mirage pakṣ atiḥ Feminine Singular pratipat the first day of half month pratyūṣ aḥ Masculine Singular aharmukham , kalyam , uṣ aḥ , pratyuṣ aḥ , prabhātam dawn pakṣ iṇī Feminine Singular a night and two days pradoṣ aḥ 1.4.6 Masculine Singular rajanīmukham evening pakṣ āntau Masculine Dual pañcadaśyau last day of the half month puṣ pavantau Masculine Dual sun and moon kāṣ ṭhā Masculine Singular sixteen thirds kṣ aṇaḥ Masculine Singular minutes pakṣ aḥ 1.4.12 Masculine Singular a fort night viṣ uvat Neuter Singular viṣ uvam equinox mārgaśīrṣ aḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana pauṣ aḥ Masculine Singular sahasyaḥ , taiṣ aḥ pausha jyaiṣ ṭhaḥ 1.4.16 Masculine Singular śukraḥ jaishtha āṣ āḍhaḥ Masculine Singular śuciḥ shining grīṣ maḥ 1.4.19 Masculine Singular tapaḥ , ūṣ makaḥ , nidāghaḥ , uṣ ṇopagamaḥ , uṣ ṇaḥ , ūṣ māgamaḥ summer prāvṛṣ Feminine Singular varṣ āḥ rains kṣ etrajñaḥ Masculine Singular ātmā , puruṣ aḥ the soul midhyādṛṣ ṭiḥ Feminine Singular nāstikatā heterodox or kerssry viṣ ayāḥ 1.5.7 Masculine Plural one object of sense hṛṣ īkam Neuter Singular viṣ ayi , indriyam organ of sense samākarṣ in Masculine Singular nirhārī far spreading odour īṣ atplāṇḍuḥ 1.5.13 Masculine Singular dhūsaraḥ gray kṛṣ ṇaḥ Masculine Singular śyāmaḥ , kālaḥ , śyāmalaḥ , mecakaḥ , nīlaḥ , asitaḥ black or dark blue ānvīkṣ ikī 1.6.5 Feminine Singular tarkavidyā logic uccairdhuṣ ṭam 1.6.13 Neuter Singular ghoṣ aṇā making a loud noise pāruṣ yam 1.6.14 Neuter Singular ativādaḥ harshness paribhāṣ aṇam Neuter Singular disparagement ākṣ āraṇā 1.6.15 Feminine Singular an imputation of adultery ābhāṣ aṇam Neuter Singular ālāpaḥ addressing niṣ ṭuram Masculine Singular paruṣ am harsh anakṣ aram Masculine Singular avācyam unfit to be uttered mliṣ ṭam Masculine Singular avispaṣ ṭam an indistinct speech śuṣ iram Neuter Singular a wind instrument rāṣ ṭriyaḥ Masculine Singular king's brother in law māriṣ aḥ 1.7.14 Masculine Singular a venerable person niṣ ṭhā Feminine Singular nirvahaṇam the catasthrope mandākṣ am Feminine Singular hrīḥ , trapā , vrīḍā , lajjā blashfulness kṣ āntiḥ Feminine Singular titikṣ ā patience,forbearance akṣ āntiḥ Feminine Singular īrṣ yā detraction adṛṣ ṭiḥ Feminine Singular a look or displeasure kṣ aṇaḥ 1.7.38 Masculine Singular utsavaḥ , uddharṣ aḥ , mahaḥ , uddhavaḥ a festival śuṣ iram 1.8.2 Masculine Singular perforated, or full of holes śeṣ aḥ Masculine Singular anantaḥ snake kṣ veḍaḥ 1.8.9 Masculine Singular viṣ am , garalam the venom of a snake viṣ abhedāḥ 1.8.10 Masculine Plural one of the poison among nine viṣ avaidyaḥ Masculine Singular jāṅgulikaḥ a dealer in antidotes alakṣ mīḥ 1.9.2 Feminine Singular nirṛtiḥ misfortune or misery viṣ ṭiḥ Feminine Singular ājūḥ throwing in hell pṛṣ at 1.10.6 Neuter Plural pṛṣ ataḥ , vipruṭ , binduḥ a drop of water niṣ advaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅkaḥ , śādaḥ , kardamaḥ mud or clay kaluṣ aḥ 1.10.14 Masculine Singular ancchaḥ , āvilaḥ turbid water sahasradraṃṣ ṭraḥ Masculine Singular pāṭhīnaḥ sheat fish (one kind of fish) proṣ ṭhī 1.10.18 Feminine Singular śapharī a sort of carp (one kind of fish) jhaṣ āḥ 1.10.19 Masculine Plural various sorts of fish kṣ udraśaṃkhaḥ Masculine Singular śaṅkanakāḥ small shell puṣ kariṇī Feminine Singular khātam a square or large pond ūṣ aḥ 2.1.4 Masculine Singular kṣ āramṛttikā ūṣ avān Masculine Singular ūṣ araḥ goṣ ṭham Neuter Singular gosthānakam gauṣ ṭhīnam 2.1.13 Neuter Singular upaniṣ karam Neuter Singular ariṣ ṭam 2.2.8 Neuter Singular sūtikāgṛham pakṣ advāram Neuter Singular pakṣ akaḥ ghoṣ aḥ Masculine Singular ābhīrapallī pāṣ āṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣ at , prastaraḥ , grāvā vṛkṣ avāṭikā 2.4.2 Feminine Singular vṛkṣ aḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , anokahaḥ , viṭapī oṣ adhiḥ Feminine Singular kṣ upaḥ 2.4.8 Masculine Singular kāṣ ṭham Neuter Singular dāru niṣ kuhaḥ Masculine Singular koṭaram kṣ ārakaḥ Masculine Singular jālakam akṣ oṭaḥ 2.4.28 Masculine Singular karparālaḥ ariṣ ṭaḥ 2.4.31 Masculine Singular phenilaḥ plakṣ aḥ Masculine Singular jaṭī , parkaṭī vīravṛkṣ aḥ 2.2.42 Masculine Singular uruṣ karaḥ , agnimukhī , bhallātakī tiṣ yaphalā 2.2.57 Masculine Singular āmalakī , amṛtā , vayasthā ariṣ ṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobhadraḥ , hiṅguniryāsaḥ śirīṣ aḥ 2.2.63 Masculine Singular kapītanaḥ , maṇḍilaḥ kṛṣ ṇapākaphalaḥ 2.2.67 Masculine Singular avignaḥ , suṣ eṇaḥ , karamardakaḥ hemapuṣ pikā Feminine Singular oḍrapuṣ pam Neuter Singular javāpuṣ pam vajrapuṣ pam Neuter Singular mañjiṣ ṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojanavallī , samaṅgā , kālameśikā , maṇḍūkaparṇī kṛṣ ṇā Feminine Singular kolā , uṣ aṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā palaṅkaṣ ā Feminine Singular gokṣ urakaḥ , vanaśṛṅgāṭaḥ , ikṣ ugandhā , śvadaṃṣ ṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ kṣ īrāvī Feminine Singular dugdhikā ikṣ ugandhā Feminine Singular kāṇḍekṣ uḥ , kokilākṣ aḥ , ikṣ uraḥ , kṣ uraḥ kṣ īravidārī Feminine Singular mahāśvetā , ṛkṣ agandhikā gajabhakṣ yā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī rākṣ asī Feminine Singular kṣ emaḥ , duṣ patraḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī śuṣ irā Feminine Singular vidrumalatā , kapotāṅghriḥ , naṭī , nalī auṣ adhiḥ Feminine Singular auṣ adham Neuter Singular ṛkṣ agandhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ kūrcaśīrṣ aḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvakaḥ , madhurakaḥ pauṣ karaṃ mūlam Neuter Singular kāśmīram , padmapatram vārṣ ikam Neuter Singular trāyamāṇā , trāyantī , balabhadrikā viṣ vaksenapriyā Feminine Singular badarā , gṛṣ ṭiḥ , vārāhī śatapuṣ pā Feminine Singular madhurā , misiḥ , avākpuṣ pī , kāravī , sitacchatrā , aticchatrā kūṣ māṇḍakaḥ Masculine Singular karkāruḥ ikṣ vākuḥ Feminine Singular kaṭutumbī śaṣ pam Neuter Singular bālatṛṇam tarakṣ uḥ 2.5.2 Masculine Singular mṛgādanaḥ ṛkṣ aḥ 2.2.5 Masculine Singular bhallukaḥ , acchabhallaḥ , bhālūkaḥ lohapṛṣ ṭhaḥ 2.5.18 Masculine Singular kaṅkaḥ cāṣ aḥ 2.5.18 Masculine Singular kikīdiviḥ dākṣ āyyaḥ 2.5.24 Masculine Singular gṛdhraḥ mallikākṣ aḥ Masculine Singular dhārtarāṣ ṭraḥ Masculine Singular lakṣ maṇā 2.5.28 Feminine Singular paroṣ ṇī 2.5.28 Feminine Singular tailapāyikā vanamakṣ ikā 2.5.29 Feminine Singular daṃśaḥ pakṣ atiḥ 2.5.38 Feminine Singular pakṣ amūlam manuṣ yaḥ 2.6.1 Masculine Singular mānuṣ aḥ , martyaḥ , manujaḥ , mānavaḥ , naraḥ puruṣ aḥ 2.6.1 Masculine Singular pañcajanaḥ , pūruṣ aḥ , naraḥ , pumān mahiṣ ī 2.6.5 Feminine Singular snuṣ ā 2.6.9 Feminine Singular janī , vadhūḥ kṣ attriyā 2.6.14 Feminine Singular kṣ atriyāṇī kṣ atriyī 2.6.15 Feminine Singular niṣ kalā 2.6.22 Feminine Singular vigatārtavā didhiṣ ūḥ 2.6.23 Masculine Singular agredidhiṣ ūḥ 2.6.23 Masculine Singular paitṛṣ vaseyaḥ 2.6.25 Masculine Singular paitṛṣ vasrīya mātṛṣ vasuḥ 2.6.25 Masculine Singular mātṛṣ vasrīyaḥ varṣ īyān 2.6.43 Masculine Singular daśamī , jyāyān bheṣ ajam 2.6.50 Neuter Singular jāyuḥ , auṣ adham , bhaiṣ ajyam , agadaḥ kṣ ayaḥ 2.6.51 Masculine Singular śoṣ aḥ , yakṣ mā kṣ avaḥ 2.6.52 Masculine Singular kṣ utam , kṣ ut kuṣ ṭham 2.6.54 Neuter Singular śvitram klinnākṣ aḥ 2.6.60 Masculine Singular cullaḥ , cillaḥ , pillaḥ śleṣ malaḥ 2.6.61 Masculine Singular śleṣ maṇaḥ , kaphī mastiṣ kam 2.6.66 Neuter Singular gordam dūṣ ikā 2.6.67 Feminine Singular pārśaṣ ṇiḥ 2.6.73 Masculine Singular vaṅkṣ aṇaḥ 2.6.74 Masculine Singular muṣ kaḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣ aṇaḥ pṛṣ ṭham 2.6.79 Neuter Singular prakoṣ ṭhaḥ 2.6.81 Masculine Singular aṅguṣ ṭhaḥ 2.6.83 Masculine Singular kaniṣ ṭhā 2.6.83 Feminine Singular pauruṣ am 2.6.88 Masculine Singular oṣ ṭhaḥ 2.6.91 Masculine Singular adharaḥ , radanacchadaḥ , daśanavāsaḥ kaṭākṣ aḥ 2.6.95 Masculine Singular kākapakṣ aḥ 2.6.97 Masculine Singular śikhaṇḍakaḥ śīrṣ aṇyaḥ 2.6.99 Masculine Singular śirasyaḥ bhūṣ ā 2.6.102 Feminine Singular alaṅkriyā śatayaṣ ṭikaḥ 2.6.106 Masculine Singular devacchandaḥ nakṣ atramālā 2.6.106 Feminine Singular kṣ aumam 2.6.114 Neuter Singular dukūlam dūṣ yam 2.6.121 Neuter Singular lākṣ ā 2.6.126 Feminine Singular rākṣ ā , jatu , yāvaḥ , alaktaḥ , drumāmayaḥ yakṣ adhūpaḥ 2.6.128 Masculine Singular sarjarasaḥ , rālaḥ , sarvarasaḥ , bahurūpaḥ turuṣ kaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , yāvanaḥ jātīkoṣ am 1.2.133 Neuter Singular jātīphalam yakṣ akardamaḥ 1.2.134 Masculine Singular prabhaṣ ṭakam 1.2.136 Neuter Singular vaikakṣ akam 1.2.137 Neuter Singular piṣ ṭātaḥ 1.2.140 Masculine Singular paṭavāsakaḥ bhikṣ uḥ 2.7.3 Masculine Singular dīkṣ itaḥ 2.7.10 Masculine Singular śaikṣ āḥ 2.7.13 Masculine Singular prāthamakalpikāḥ caṣ ālaḥ 2.7.20 Masculine Singular yūpakaṭakaḥ āmikṣ ā 2.7.25 Feminine Singular pṛṣ adājyam 2.7.26 Neuter Singular vaṣ aṭkṛtam 2.7.28 Masculine Singular hutam iṣ ṭam 2.7.29 Neuter Singular paryeṣ aṇā 2.7.34 Feminine Singular parīṣ ṭiḥ adhyeṣ aṇā 2.7.35 Feminine Singular saniḥ śuśrūṣ ā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsanā bhikṣ uḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī vṛṣ ī 2.7.50 Feminine Singular bhaikṣ am 2.7.50 Masculine Singular abhiṣ avaḥ 2.7.51 Masculine Singular sutyā , savanam aghamarṣ aṇam 2.7.51 Masculine Singular kṣ atavrataḥ 2.7.58 Masculine Singular avakīrṇī kṣ atriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣ iktaḥ , rājanyaḥ , bāhujaḥ rakṣ ivargaḥ 2.8.6 Masculine Singular anīkasthaḥ adhyakṣ aḥ 2.8.6 Masculine Singular adhikṛtaḥ kanakādhyakṣ aḥ 2.8.7 Masculine Singular bhaurikaḥ rūpyādhyakṣ aḥ 2.8.7 Masculine Singular naiṣ kikaḥ varṣ avaraḥ 2.8.9 Masculine Singular śaṇḍhaḥ pārṣ ṇigrāhaḥ 2.8.9 Masculine Singular upāyacatuṣ ṭayam 2.8.19 Neuter Singular aṣ aḍakṣ īṇaḥ 2.8.21 Masculine Singular bhreṣ aḥ 2.8.23 Masculine Singular sāṃdṛṣ ṭikam 2.8.29 Neuter Singular adṛṣ ṭam 2.8.30 Neuter Singular ddṛṣ ṭam 2.8.30 Neuter Singular nṛpalakṣ ma 2.8.32 Neuter Singular īṣ ikā 2.8.38 Feminine Singular akṣ ikūṭakam dūṣ yā 2.8.42 Feminine Singular kakṣ yā , varatrā pṛṣ ṭhyaḥ 2.8.46 Masculine Singular sthaurī hreṣ ā 2.8.48 Feminine Singular heṣ ā puṣ parathaḥ 2.8.52 Masculine Singular anukarṣ aḥ 2.8.58 Masculine Singular śīrṣ akam 2.8.65 Neuter Singular śīrṣ aṇyam , śirastram aparāddhapṛṣ atkaḥ 2.8.70 Masculine Singular yāṣ ṭīkaḥ 2.8.70 Masculine Singular kālapṛṣ ṭham 2.8.84 Neuter Singular lakṣ yam 2.8.87 Neuter Singular lakṣ am , śaravyam pakṣ aḥ 2.8.88 Masculine Singular vājaḥ āhopuruṣ ikā 2.8.106 Feminine Singular naṣ ṭaḥ 2.8.118 Masculine Singular tirohitaḥ jīvanauṣ adham Neuter Singular jīvātuḥ kṛṣ i 2.9.2 Feminine Singular anṛtam karṣ akaḥ 2.9.6 Masculine Singular kṛṣ ikaḥ , kṛṣ īvalaḥ , kṣ etrājīvaḥ kṛṣ ṭam 2.9.8 Masculine Singular sītyam , halyam kṣ etram 2.9.11 Neuter Singular kedāraḥ , vapraḥ loṣ ṭhāni 2.9.12 Masculine Singular leṣ ṭuḥ īṣ ā 2.9.15 Feminine Singular lāṅgaladaṇḍaḥ dūṣ aḥ 2.9.17 Masculine Singular kodravaḥ sarṣ apaḥ 2.9.18 Masculine Singular tantubhaḥ , kadambakaḥ kulmāṣ aḥ 2.9.19 Masculine Singular yāvakaḥ kṣ avaḥ 2.9.20 Masculine Singular kṣ udhābhijananaḥ , rājikā , kṛṣ ṇikā , āsurī tuṣ aḥ 2.9.23 Masculine Singular dhānyatvak ambarīṣ am 2.9.31 Masculine Singular bhrāṣ ṭraḥ ṛjīṣ am 2.9.33 Neuter Singular piṣ ṭapacanam sammṛṣ ṭam 2.9.46 Masculine Singular śodhitam karīṣ aḥ 2.9.52 Masculine Singular pīyūṣ aḥ 2.9.55 Masculine Singular bubhukṣ ā 2.9.55 Feminine Singular aśanāyā , kṣ ut ukṣ ā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣ abhaḥ , vṛṣ abhaḥ , vṝṣ aḥ , anaḍvān , bhadraḥ aukṣ akam 2.9.60 Neuter Singular gavyā vṛṣ aḥ 2.9.61 Masculine Singular vṛddhokṣ aḥ jātokṣ aḥ 2.9.62 Masculine Singular ārṣ abhyaḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ praṣ ṭhāvāḍ 2.9.64 Masculine Singular vṛṣ abhedaḥ 2.9.65 Masculine Singular hālikaḥ dvivarṣ ā 2.9.69 Feminine Singular ekābdā praṣ ṭhauhī 2.9.71 Feminine Singular acaṇḍī baṣ kayaṇī 2.9.72 Feminine Singular sukhasaṃdohyā droṇakṣ īrā 2.9.73 Feminine Singular uṣ ṭraḥ 2.9.76 Masculine Singular māṣ akaḥ 2.9.86 Masculine Singular akṣ aḥ karṣ aḥ 2.9.87 Masculine Singular suvarṇaḥ kārṣ āpaṇaḥ 2.9.89 Masculine Singular cakṣ uṣ yā 2.9.103 Feminine Singular puṣ pakam , kusumāñjanam , puṣ paketu rītipuṣ pam 2.9.104 Neuter Singular piñjaram , pītanam , tālam , ālam meṣ akambalam 2.9.108 Masculine Singular śaśaloma madhucchiṣ ṭam 2.9.108 Neuter Singular kunaṭī , golā , manoguptā , manohvā , nāgajihvikā , naipālī yavakṣ āraḥ 2.9.109 Masculine Singular sauvarcalam , rucakam , kāpotaḥ , sukhavarcakaḥ ambaṣ ṭhaḥ 2.10.2 Masculine Singular māhiṣ yaḥ 2.10.3 Masculine Singular kṣ attā 2.10.3 Masculine Singular śailūṣ aḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bharataḥ , naṭaḥ jātuṣ am 2.10.29 Neuter Singular nikaṣ aḥ 2.10.32 Masculine Singular kaṣ aḥ , śāṇaḥ mūṣ ā 2.10.33 Feminine Singular taijasāvartanī vṛkṣ ādanī 2.10.34 Masculine Singular vṛkṣ abhedī caṣ akaḥ 2.10.43 Masculine Singular pānapātram dakṣ aṇīyaḥ 3.1.3 Masculine Singular dakṣ iṇyaḥ , dakṣ iṇārhaḥ parīkṣ akaḥ 3.1.5 Masculine Singular kāraṇikaḥ harṣ amāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣ ṭamānasaḥ dakṣ iṇaḥ 3.1.6 Masculine Singular saralaḥ , udāraḥ lakṣ mīvataḥ 3.1.13 Masculine Singular śrīmān , lakśmaṇaḥ , śīlaḥ karmakṣ amaḥ 3.1.16 Masculine Singular alaṅkarmīṇaḥ āmiṣ āśī 3.1.18 Masculine Singular śauṣ kalaḥ bubhukṣ itaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣ udhitaḥ , jighatsuḥ bhakṣ akaḥ 3.1.19 Masculine Singular ghasmaraḥ , admaraḥ kukṣ iṃbhariḥ 3.1.20 Masculine Singular ātmambhari dhṛṣ ṭaḥ 3.1.24 Masculine Singular dhṛṣ ṇak , vayātaḥ vilakṣ aḥ 3.1.25 Masculine Singular vismayānvitaḥ bhūṣ ṇuḥ 3.1.28 Masculine Singular bhaviṣ ṇuḥ , bhavitā vartiṣ ṇuḥ 3.1.28 Masculine Singular vartānaḥ nirākariṣ ṇuḥ 3.1.28 Masculine Singular kṣ ipnuḥ sahiṣ ṇuḥ 3.1.30 Masculine Singular kṣ amitā , kṣ amī , sahanaḥ , kṣ antā , titikṣ uḥ amarṣ aṇaḥ 3.1.30 Masculine Singular krodhanaḥ , krodhī viṣ vadyūṅ 3.1.33 Masculine Singular tūṣ ṇīśīlaḥ 3.1.37 Masculine Singular tūṣ ṇīkaḥ niṣ kāsitaḥ 3.1.38 Masculine Singular avakṛṣ ṭaḥ pratyādiṣ ṭaḥ 3.1.39 Masculine Singular nirastaḥ , pratyākhyātaḥ , nirākṛtaḥ adhikṣ iptaḥ 3.1.40 Masculine Singular pratikṣ iptaḥ ākṣ āritaḥ 3.1.41 Masculine Singular kṣ āritaḥ , abhiśastaḥ dveṣ yaḥ 3.1.43 Masculine Singular kaśārhaḥ viṣ eṇaḥ 3.1.44 Masculine Singular nikṛṣ ṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣ ṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ śreṣ ṭhaḥ 3.1.58 Masculine Singular puṣ kalaḥ , sattamaḥ , atiśobhanaḥ , śreyān sūkṣ mam 3.1.62 Masculine Singular cariṣ ṇuḥ 3.1.73 Masculine Singular jaṅgamam , caram , trasam , iṅgam , carācaram pratyakṣ am 3.1.78 Masculine Singular aindriyakam apratyakṣ am 3.1.78 Masculine Singular atīndriyam spaṣ ṭam 3.1.80 Masculine Singular pravyaktam , ulbaṇam , sphuṭam parikṣ iptam 3.1.87 Masculine Singular nivṛttam mūṣ itam 3.1.87 Masculine Singular muṣ itam veṣ ṭitam 3.1.90 Masculine Singular ruddham , āvṛtam , valayitam , saṃvītam niṣ pakvam 3.1.94 Masculine Singular kathitam puṣ ṭam 3.1.95 Masculine Singular puṣ itam kliṣ ṭaḥ 3.1.97 Masculine Singular kliśitaḥ praṣ ṭapluṣ ṭoṣ itā 3.1.98 Masculine Singular dagdhaḥ , pluṣ ṭaḥ , uṣ itaḥ taṣ ṭaḥ 3.1.98 Masculine Singular tvaṣ ṭaḥ niṣ prabhaḥ 3.1.99 Masculine Singular vigataḥ , ārokaḥ hṛṣ ṭaḥ 3.1.103 Masculine Singular prītaḥ , mattaḥ , tṛptaḥ , prahlannaḥ , pramuditaḥ anveṣ itam 3.1.105 Masculine Singular mṛgitam , gaveṣ itam , anviṣ ṭam , mārgitam bhakṣ itaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam kṣ epiṣ ṭhaḥ Masculine Singular sādhiṣ ṭhaḥ Masculine Singular kṣ ayaḥ 03.04.2007 Feminine Singular kṣ iyā kṣ iyā 03.04.2007 Masculine Singular rakṣ ṇaḥ 03.04.2008 Feminine Singular trāṇaḥ oṣ aḥ 3.4.9 Masculine Singular ploṣ aḥ spṛṣ ṭiḥ 3.4.9 Feminine Singular pṛktiḥ utkarṣ aḥ 3.4.11 Masculine Singular atiśayaḥ viṣ ayaḥ 3.4.11 Masculine Singular āśayaḥ kṣ epaṇam 3.4.11 Neuter Singular kṣ ipā muṣ ṭibandhaḥ 3.4.14 Masculine Singular saṃgrāhaḥ saṃkṣ epaṇam 2.4.21 Neuter Singular samasanam avekṣ ā 2.4.28 Feminine Singular pratijāgaraḥ saṃvīkṣ aṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayanam , mārgaṇam niṣ ṭhevanam 2.4.38 Neuter Singular niṣ ṭhyūtiḥ , niṣ ṭhīvanam , niṣ ṭhevaḥ mānuṣ yakam 2.4.42 Neuter Singular bhuvanam , janaḥ sāhasrakārīṣ am 2.4.42 Neuter Singular kroṣ ṭā , varuṇaḥ takṣ akaḥ 3.3.4 Masculine Singular kariṇaḥpucchamūlopāntam , ulūkaḥ kiṣ kuḥ 3.3.7 Masculine Singular sitam , khadiram kṣ ullakaḥ 3.3.10 Masculine Singular kapiḥ , kroṣ ṭā , śvānaḥ niṣ kaḥ 3.3.14 Masculine Singular kṛtiḥ , yātanā kṣ etrajñaḥ 3.3.39 Masculine Singular devaśilpī śipiviṣ ṭaḥ 3.3.40 Masculine Singular śubham , aśubham tvaṣ ṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ diṣ ṭam 3.3.41 Neuter Singular sūkṣ mailā , kālaḥ , alpaḥ , saṃśayaḥ riṣ ṭam 3.3.42 Neuter Singular mūlam , lagnakacaḥ ariṣ ṭam 3.3.42 Neuter Singular phalam , samṛddhiḥ vyuṣ ṭiḥ 3.3.44 Feminine Singular dakṣ aḥ , amandaḥ , agadaḥ dṛṣ ṭiḥ 3.3.44 Feminine Singular śivaḥ iṣ ṭiḥ 3.3.45 Feminine Singular antarjaṭharam , kusūlam , antargṛham sṛṣ ṭam 3.3.45 Masculine Singular antaḥ , niṣ pattiḥ , nāśaḥ kaṣ ṭam 3.3.45 Masculine Singular utkarṣ aḥ , sthitiḥ , diśā koṣ ṭhaḥ 3.3.46 Masculine Singular laguḍaḥ niṣ ṭhā 3.3.47 Feminine Singular golā , ikṣ upākaḥ kāṣ ṭhā 3.3.47 Feminine Singular sarpaḥ , māṃsātpaśuḥ jyeṣ ṭhaḥ 3.3.47 Masculine Singular gauḥ , bhūḥ , vāk kaniṣ ṭhaḥ 3.3.47 Masculine Singular gauḥ , bhūḥ , vāk kṣ veḍā 3.3.49 Feminine Singular kṣ aṇaḥ 3.3.53 Masculine Singular ravaḥ tṛṣ ṇā 3.3.57 Feminine Singular balam , dhanam tīkṣ ṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhadantaḥ viṣ āṇam 3.3.61 Masculine Singular nadaḥ , arṇavaḥ mūrdhābhiṣ iktaḥ 3.3.68 Masculine Singular prājñaḥ dṛṣ ṭāntaḥ 3.3.69 Masculine Singular śleṣ mādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi kṣ attā 3.3.69 Masculine Singular asarvagocaraḥ , kakṣ āntaraḥ , nṛpasya(śuddhāntaḥ) kṣ itiḥ 3.3.77 Feminine Singular gatiḥ pakṣ atiḥ 3.3.79 Feminine Singular yoṣ it , janitātyarthānurāgāyoṣ it upaniṣ ad 3.3.100 Feminine Singular iṣ ṭam , madhuram goṣ padam 3.3.101 Neuter Singular pratyagraḥ , apratibhaḥ avaṣ ṭabdhaḥ 3.3.111 Masculine Singular pakṣ ma 3.3.128 Neuter Singular dhīḥ , paramātmā varṣ ma 3.3.130 Neuter Singular sādhanam , avāptiḥ , toṣ aṇam lakṣ ma 3.3.131 Neuter Singular salilam , kānanam adhiṣ ṭhānam 3.3.133 Neuter Singular khalaḥ , sūcakaḥ vṛṣ ākṛpī 3.3.137 Masculine Singular budhaḥ , manojñaḥ vāṣ pam 3.3.137 Neuter Singular budhaḥ , manojñaḥ kṣ amā 3.3.150 Feminine Singular adhyātmam kṣ amam 3.3.150 Masculine Singular ādiḥ , pradhānaḥ sūkṣ mam 3.3.152 Masculine Singular turaṅgaḥ , garuḍaḥ tārkṣ yaḥ 3.3.153 Masculine Singular svāmī , vaiśyaḥ kṣ ayaḥ 3.3.153 Masculine Singular puṣ yaḥ , kaliyugam tiṣ yaḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , saṃvit viṣ ayaḥ 3.3.160 Masculine Singular upasthaḥ , rahasyaḥ kaṣ āyaḥ 3.3.161 Masculine Singular śapathaḥ , tathyaḥ ghiṣ ṇyam 3.3.163 Neuter Singular nāma , śobhā vṛṣ ākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedyaḥ kakṣ yā 3.3.166 Feminine Singular ātmavān , arthātanapetaḥ viṣ ṭaraḥ 3.3.177 Masculine Singular mahāraṇyam , durgapathaḥ kṣ udrā 3.3.185 Feminine Singular vāhanam , pakṣ am kṣ etram 3.3.188 Neuter Singular vāsāḥ , vyoma kṣ īram 3.3.190 Neuter Singular adhikam , upari , puraḥ rāṣ ṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣ adhiviśeṣ aḥ , jalam , vyoma , khaḍgaphalam puṣ karam 3.3.194 Neuter Singular aruṇaḥ , sitaḥ , pītaḥ aruṣ karaḥ 3.3.197 Masculine Singular upari , udīcī , aśreṣ ṭhaḥ animiṣ aḥ 3.3.227 Masculine Singular sahāyaḥ puruṣ aḥ 3.3.227 Masculine Singular śiroveṣ ṭam , kirīṭam dhvāṅkṣ aḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣ abhaḥ , śukralaḥ , mūṣ ikaḥ , śreṣ ṭhaḥ abhīṣ uḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣ am praiṣ aḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅgam , karṣ aḥ pakṣ aḥ 3.3.228 Masculine Singular vārtā , karīṣ āgniḥ , kulyā uṣ ṇīṣ aḥ 3.3.228 Masculine Singular puṃbhāvaḥ , puṃbhāvakriyā vṛṣ aḥ 3.3.229 Masculine Singular āpaḥ ākarṣ aḥ 3.3.229 Masculine Singular upādānam akṣ am 3.3.229 Neuter Singular aparādhaḥ karṣ ūḥ 3.3.230 Masculine Singular lokaḥ , dhātvaṃśaḥ , vṛṣ ṭiḥ pauruṣ am 3.3.231 Neuter Singular nṛtyam , īkṣ aṇam viṣ am 3.3.231 Neuter Singular sevā , arthanā , bhṛtiḥ āmiṣ am 3.3.231 Masculine Singular śobhā kilmiṣ am 3.3.231 Neuter Singular kārtsnyam , nikṛṣ ṭaḥ varṣ am 3.3.232 Masculine Singular adhikṛtaḥ , pratyakṣ am prekṣ ā 3.3.232 Feminine Singular aprema , acikkaṇaḥ bhikṣ ā 3.3.232 Feminine Singular raviḥ , śvetaḥ , chadaḥ nyakṣ am 3.3.233 Masculine Singular tarkaṇaḥ , varṣ am adhyakṣ aḥ 3.3.233 Masculine Singular sāraṅgaḥ rūkṣ aḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣ am , vīryam , guṇaḥ sākṣ āt 3.3.251 Masculine Singular joṣ am 3.3.259 Masculine Singular antikam , madhyaḥ doṣ ā 2.4.6 Masculine Singular naktam tūṣ ṇīm 2.4.9 Masculine Singular tūṣ ṇīkām diṣ ṭyā 2.4.10 Masculine Singular samupajoṣ am abhīkṣ ṇam 2.4.11 Masculine Singular śaśvat niḥṣ amam 2.4.14 Masculine Singular duḥṣ amam mṛṣ ā 2.4.15 Masculine Singular mithyā lākṣ ā 3.5.10 Feminine Singular likṣ ā 3.5.10 Feminine Singular gaṇḍūṣ ā 3.5.10 Feminine Singular oṣ ṭaḥ 3.5.12 Masculine Singular śrīveṣ ṭaḥ 3.5.13 Masculine Singular kṣ uraḥ 3.5.20 Masculine Singular kṣ urapraḥ 3.5.20 Masculine Singular kulmāṣ aḥ 3.5.21 Masculine Singular lakṣ ā 3.5.24 Masculine Singular rakṣ aḥsabham 3.5.27 Neuter Singular bhāṣ yam 3.5.31 Neuter Singular kuṣ ṭham 3.5.34 Masculine Singular kṣ veḍitam 3.5.34 Masculine Singular kṣ emaḥ 3.5.34 Masculine Singular yūṣ am 3.5.35 Masculine Singular mūṣ ā 3.5.38 Ubhaya-linga Singular yaṣ ṭiḥ 3.5.38 Ubhaya-linga Singular