ūṣaṇam
veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam , vibhūṣaṇam , prasādhanam, ācchādanam
yad aṅgam ācchādayati।
adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
ūṣaṇam
śirobhūṣaṇam
tad ābhūṣaṇaṃ yad śirasi dhārayati।
vividhāni śirobhūṣaṇāni dṛśyante।
ūṣaṇam
mūṣaṇam
dṛṣṭyāḥ parokṣaṃ kimapi vastu gṛhītvā palāyanasya kāryam।
mūṣaṇaṃ na yogyam।
ūṣaṇam
haṃsulabhūṣaṇam
kaṇṭhasya alaṅkāraḥ।
mama mātāmahī rajatasya haṃsulabhūṣaṇaṃ sarvadā dhārayati।
ūṣaṇam
sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam , sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam
raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti।
kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।
ūṣaṇam
ābhūṣaṇam , bhūṣaṇam , vibhūṣaṇam , alaṅkāraḥ, ābharaṇam
mānavanirmitāni tāni vastūni yena kasyāpi śobhā vardhate।
stribhyaḥ ābhūṣaṇāni rocyante।
ūṣaṇam
pradūṣaṇam
pradūṣitasya avasthā bhāvo vā।
adhunā mahānagareṣu pradūṣaṇam iti ekā gabhīrā samasyā।
ūṣaṇam
karṇābhūṣaṇam
kiñcit dīrghaṃ karṇasya ābhūṣaṇam।
tasya karṇabhūṣaṇe śobhane staḥ।
ūṣaṇam
karṇabhūṣaṇam
karṇasya ābhūṣaṇam।
kuṇḍalam iti ekaṃ karṇabhūṣaṇam।
ūṣaṇam
hastābhūṣaṇam
hastasya ābhūṣaṇam।
svarṇakāraḥ vividhān hastābhūṣaṇān adarśayat।
ūṣaṇam
ūṣaṇam , uṣaṇam, marīcam, maricī, dvāravṛttam, maricam, auṣanam, śanijam, pavitam, valitam, kolakam, ullāghaḥ, veṇunam, vṛttaphalam, kolam, śyāmalaḥ, lohākhyam, valitam
ekaḥ kṛṣṇavarṇīyaḥ laghuḥ kuṇḍalākāraḥ kaṭuḥ vyañjanaviśeṣaḥ।
mama pitāmahaḥ ūṣaṇaṃ miśrīya eva cāyaṃ pibati।
ūṣaṇam
durvacam, garhā, nindā, apabhāṣaṇam, kuvacanam, durvacanam, khaloktiḥ, durālāpaḥ, durvādaḥ, apavādaḥ, garhaṇam, paruṣoktiḥ, śapanam, vidūṣaṇam , adhikṣepaḥ
duṣṭaṃ vacanam।
kenāpi durvacaṃ na prayoktavyam।
ūṣaṇam
alaṃkaraṇam, ābharaṇam, maṇḍanam, vibhūṣaṇam , bhūṣaṇam , prasādhanam, upaskāraḥ, pariṣkaraḥ, rūṣaṇam
śobhāvardhanam।
rājaputrasya rājyābhiṣekasya samaye rājaprāsādasya alaṅkaraṇam atīva manohāri āsīt।
ūṣaṇam
alaṅkaraṇam, bhūṣaṇam , prasādhanam, maṇḍanam
alaṅkārādibhiḥ svasya śobhāṃ vardhanam।
adhikāḥ striyaḥ alaṅkaraṇaṃ kṛtvā eva gṛhāt bahiḥ gacchanti।
ūṣaṇam
ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam , sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ
kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।
adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
ūṣaṇam
pippalīmūlam, caṭikāśiraḥ, granthikam, ṣaḍgranthiḥ, mūlam, kolamūlam, kaṭugranthiḥ, kaṭumūlam, kaṭūṣaṇam , sarvagranthiḥ, patrāḍhyam, virūpam, śoṣasambhavam, sugandhiḥ, granthilam, uṣaṇam
pippalīnāmakalatāyāḥ mūlam।
pippalīmūlam auṣadharūpeṇa upayujyate।
ūṣaṇam
agrakaṅkaṇam, agrahastabhūṣaṇam
tad ābhūṣaṇaṃ yad haste agre dhāryate--।
śīlā agrakaṅkaṇaṃ vāraṃ vāraṃ niṣkāsya adhārayat।
ūṣaṇam
dūṣaṇam
dūṣitabhavanasya kriyā।
kecana vyādhayaḥ rakte jātena vātapittayoḥ dūṣaṇena api bhavanti।
ūṣaṇam
marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam , auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam
latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate।
kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
ūṣaṇam
kaṇṭhābhūṣaṇam
ekam ābhūṣaṇaṃ yat śirasi kaṇṭhe vā dhāryate।
śīlā vividhāni kaṇṭhābhūṣaṇāni dhārayati।
ūṣaṇam
pādābhūṣaṇam
ekam ābhūṣaṇam yat pādābhyāṃ pādayoḥ bhāge vā dhāryate।
nūpuram ekaṃ pādābhūṣaṇam।
ūṣaṇam
kaṅkaṇam, karabhūṣaṇam
ekam ābhūṣaṇam।
kaṅkaṇaṃ karamūle dhāryate।
ūṣaṇam
cūṣaṇam , coṣaṇam, ācūṣaṇam , śoṣaṇam
ākṛṣya pānam।
cūṣaṇasya anantaraṃ rāmū āmrasya bījam akṣipat।
ūṣaṇam
alaṅkāraḥ, vibhūṣaṇam
alaṅkartuṃ yat prayujyate।
alaṅkāraiḥ mūrtim alaṅkarotu।
ūṣaṇam
kaṇṭhābharaṇam, kaṇṭhabhūṣaṇam , galamekhalā, graivam, graiveyam, graiveyakam, mālā, mālikā, hāraḥ, kaṇṭhasūtram
kanakasya vā rajatasya kaṇṭhe dhāryamāṇam ābharaṇam।
sā hīrakasya kaṇṭhābharaṇaṃ dhārayati।
ūṣaṇam
prahasanam, vidūṣaṇam
apratyakṣarūpeṇa anyān śrāvayitum uccaiḥ kṛtam adhikṣepayuktaṃ vacanam।
saḥ prahasanasya pravṛttiṃ na jahāti।
ūṣaṇam
ikṣucūṣaṇam , ikṣucoṣaṇam, ikṣuśoṣaṇam
ikṣum ākṛṣya pānam।
kiṃ bhavatā kṣetraṃ gatvā ikṣucūṣaṇasya ānandaḥ prāptaḥ।
ūṣaṇam
vāyupradūṣaṇam
vāyau jāyamānaṃ pradūṣaṇam।
atyadhikena dhvaninā api vāyupradūṣaṇaṃ bhavati।
ūṣaṇam
kheṭabhūṣaṇam
ekaḥ khagolaśāstrīyagranthaḥ ।
kheṭabhūṣaṇasya varṇanaṃ kośe vartate