śaraḥ
kesaraḥ, keśaraḥ
siṃhādīnāṃ skandhakeśaḥ।
kesaraiḥ siṃhaḥ śobhate।
śaraḥ
bāṇa, śaraḥ , vājī, iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ
asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate।
bāṇasya āghātena khagaḥ āhataḥ।
śaraḥ
kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ , smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ, kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ
kāmasya devatā।
kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
śaraḥ
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ , samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
śaraḥ
keśaraḥ , kesaraḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kāntam, kāleyam, kāveram, kāśmīra, kucandanam, kusumātmakam, kesaravara, goravaḥ, gauram, ghasram, ghusṛṇam
kṣupaviśeṣaḥ śītapradeśe jātaḥ kṣupaḥ yaḥ sugandhārthe khyātaḥ।
keśarāt prāptaḥ sugandhitaḥ padārthaḥ dhārmikakārye api upayujyate।
śaraḥ
asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ , rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ
dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan।
purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
śaraḥ
āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ , kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।
āmravṛkṣe śukāḥ nivasanti।
śaraḥ
vyāsaḥ, vedavyāsaḥ, maharṣivyāsaḥ, kṛṣṇadvaipāyanaḥ, pārāśaraḥ , bādarāyaṇaḥ, vāsaveyaḥ, sātyavataḥ, kṛṣṇaḥ
ekaḥ ṛṣiḥ yena vedāḥ saṃgṛhītāḥ tathā ca sampāditāḥ।
vyāsena mahābhārataṃ likhituṃ śrīgaṇeśaḥ āmantritaḥ।
śaraḥ
aśvataraḥ, aśvatarī, veśaraḥ , vesaraḥ, vegasaraḥ, khesaraḥ, prakharaḥ, atibhāragaḥ, mayaḥ, nighṛśvaḥ
gardabhāt aśvāyāṃ jātaḥ śāvakaḥ paśuḥ।
aśvataraḥ bhāravahanārthe upayuktaḥ।
śaraḥ
kṛśaraḥ , kṛsaraḥ
taṇḍulāḥ tathā ca kusūlāḥ miśrīkṛtya pakvaḥ padārthaḥ।
kṛśaraḥ supācyaṃ bhojanam asti।
śaraḥ
nāgakesaraḥ, nāgakeśaraḥ , nāgakeśasara, nāgakiñjalkam, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya śuṣkāṇi phalāni bheṣajarañjakavyañjanādirūpeṇa upayujyante।
grīṣme nāgakesare śvetapuṣpāṇi vikasanti।
śaraḥ
ghanabāṇaḥ, ghanaśaraḥ
hindūdharmagrantheṣu varṇitaḥ bāṇaprakāraḥ yasya upayogāt ghanāḥ ācchādyante।
yoddhṛbhiḥ upayuktaiḥ ghanabāṇaiḥ raṇāṅgaṇaṃ meghācchāditam abhavat।
śaraḥ
śaraḥ , kṣīraśaraḥ , dugdhaphenam, dugdhatālīyam, kṣīrajam, kilāṭaḥ, kilāṭī, śārkakaḥ, śārkaraḥ, kūrccikā, saraḥ, santānikā
dugdhasya snehayuktaḥ sāraḥ।
biḍālaḥ śaraṃ khādati।
śaraḥ
vadhaḥ, hatyā, hananam, ghātaḥ, māraṇam, nāśaḥ, niṣūdanam, hiṃsā, hiṃsanam, ālambhaḥ, viśasanam, vyāpādanam, pramāpaṇam, nibarhaṇam, nikāraṇam, viśāraṇam, pravāsanam, parāsanam, saṃjñapanam, nirgranthanam, nistarhaṇam, kṣaṇanam, parivarjanam, nirvāpaṇam, pramathanam, krathanam, ujjāsanam, piñjaḥ, viśaraḥ , unmāthaḥ
saṃharaṇam yasmin prāṇaiḥ viyujyate।
duṣṭānāṃ vadhaṃ kartuṃ īśvaraḥ avatarati।
śaraḥ
yāvanālam, ikṣupatraḥ, śikharī, ikṣupatrakaḥ, vṛttataṇḍulaḥ, dīrghanālaḥ, dīrghaśaraḥ , kṣetrekṣuḥ
vanaspativiśeṣaḥ, yasya patram ikṣoḥ patram iva tīkṣṇam asti tathā ca yasya dhavalabījāni dhānyatvena upayujyante;
eṣā kṛṣī yāvānalasya asti
śaraḥ
gambhīraḥ, ambukeśaraḥ , bījakaḥ
vṛkṣaprakāraḥ yasya phalāni amlāni santi।
asmākaṃ prāṅgaṇe vartamānaḥ gambhīraḥ phalitaḥ।
śaraḥ
śiśiraṛtuḥ, śiśaraḥ
yasmin ṛtau vṛkṣasya parṇāni avagalanti।
śiśiraṛtoḥ anantarameva vasantaṛtoḥ āgamanaṃ bhavati।
śaraḥ
yāvanālaḥ, śikharī, vṛttataṇḍulaḥ, dīrghanālaḥ, dīrghaśaraḥ , kṣetrekṣuḥ, ikṣupatrakaḥ
dhānyaviśeṣaḥ-asya guṇāḥ tridoṣajitva-balyatva-ruṭyatvādayaḥ।
yāvanālasya guṇāḥ- tridoṣajitvam
śaraḥ
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ , siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
śaraḥ
punnāgaḥ, puruṣaḥ, tuṅgaḥ, keśaraḥ , devavallabhaḥ, kumbhīkaḥ, raktakeśaraḥ , punnāmā, pāṭaladrumaḥ, raktapuṣpaḥ, raktareṇuḥ, aruṇaḥ
vṛkṣaviśeṣaḥ।
punnāgasya praśākhāśīrṣeṣu raktapuṣpagucchāḥ bhavanti।
śaraḥ
kaṅkālaśaraḥ
śaraprakāraḥ।
kaṅkālaśarasya upāntaḥ asthnaḥ nirmīyate।
śaraḥ
kāmabāṇaḥ, kāmaśaraḥ , premaśaraḥ , premabāṇaḥ
kāmadevasya bāṇaḥ।
pañca kāmabāṇāḥ bhavanti।
śaraḥ
nāgakesaraḥ, nāgakeśaraḥ , nāgakeśasara, nāgakiñjalkam
vasantodbhavaḥ pītakṛṣṇaraktavarṇīyapuṣpoṣadhibhedaḥ।
nāgakesaraḥ upaskareṣu upayujyate।
śaraḥ
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ , samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
śaraḥ
parāśaraḥ
gotrapravartakaḥ ṛṣiviśeṣaḥ।
parāśarasya varṇanaṃ purāṇeṣu asti।
śaraḥ
prāyaścittaparāśaraḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittaparāśaraḥ iti khyātā racanā