śamanaḥ | yamaḥ, yamarāṭ, kṛtāntaḥ, kālaḥ, antakaḥ, vaivasvataḥ, mahiṣadhvajaḥ, mahiṣavāhanaḥ, dharmaḥ, dharmarājaḥ, pitṛpati, daṇḍadharaḥ, śrāddhadevaḥ, śamanaḥ, auḍambaraḥ, yamunābhrātā, dakṣiṇadikpālaḥ, dadhnaḥ, bhīmaśāsanaḥ, śīrṇapādaḥ, prāṇaharaḥ, hariḥ  mṛtyoḥ devatā, dakṣiṇadikpālaḥ yaḥ jīvānām phalāphalam niyamayati। dattābhaye tvayiyamādapi daṇḍadhāre।
|
śamanaḥ | kalāyaḥ, satīnaḥ, sitīlakaḥ, khaṇḍikaḥ, hareṇuḥ, tripuṭaḥ, ativartulaḥ, muṇḍacaṇakaḥ, śamanaḥ, nīlakaḥ, kaṇṭī, satīlaḥ  dhānya-viśeṣaḥ, madhuraḥ vātalaḥ haritaḥ vartulākāraḥ śamīdhānyaḥ (āyurvede asya vātarucipuṣṭayāmadoṣakāritvam- pittadāhakaphanāśitvam-śītatvādayaḥ guṇāḥ proktāḥ); kalāyāḥ madhuraḥ santi।
|