|
śāsanam | sandeśaḥ, sandiṣṭaḥ, vārtā, dūtyam, dautyam, vṛtāntaḥ, vācikam, nirdeśaḥ, nirdiṣṭam, ādeśaḥ, samācāraḥ, ājñā, śāsanam, śāstiḥ, vaktavyam, vacanam, preṣaḥ  soddeśyaṃ likhitaḥ uktaḥ vā vacanopanyāsaḥ। yadā bhrātuḥ vivāhasya sandeśaḥ prāptaḥ tadā saḥ muditaḥ।
|
śāsanam | śāsanam, vidhānam, vidhiḥ, ādeśaḥ, anuśāsanam, sūtram  mānavānām ācāravyavahārāya rājñā śāsanena vā vihitā niyamāvaliḥ yasyāḥ ācaraṇaṃ sarveṣāṃ kṛte āvaśyakam asti tathā ca yasyāḥ anācaraṇād mānavaḥ daṇḍanīyaḥ bhavati। śāsanāt viparītaṃ kāryaṃ saṃkaṭāya nimantraṇam।
|
śāsanam | śāsanam, rājyam, nīti, rājyādhikāraḥ, rājyadhurā, rājadhurā, rājyanīti, rājyapālanam  rāṣṭravyavahārasya prabandhaḥ sañcālanam ca। adhunā rāṣṭrasya śāsanaṃ bhraṣṭācāriṇāṃ haste asti।
|
śāsanam | suśāsanam, surājyam  suvyavasthitaṃ śāsanam। suśāsanāt rāṣṭrasya vikāsaḥ bhavati।
|
śāsanam | kuśāsanam, kurājyam  kutsitaṃ śāsanam। kaṃsasya kuśāsanāt prajā abibhet।
|
śāsanam | śāsanam, sattā, prabhutvam, svāmitvam  sā śaktiḥ yasyāḥ adhikārāt balāt vā sāmarthyaṃ upabhujyate। indirā gāndhī mahodayayā 1975 saṃvatsare svasya śāsanasya kāle āpatakālaḥ ghoṣitaḥ।
|
śāsanam | kuśāsanam  kuśasya āsanam। mama pitāmahaḥ kuśāsane upaviśya pūjāṃ karoti।
|
śāsanam | aśāsanam, anīśvaratā, anadhīnatā, arājyam  śāsanahīnā avasthā। rāṣṭre dinedine aśāsanaṃ vardhate।
|
śāsanam | ājñā, ādeśaḥ, nideśaḥ, nirdeśaḥ, śāsanam, śiṣṭiḥ, śāstiḥ, niyogaḥ, preraṇā, avavādaḥ, prayuktiḥ  sā kriyā yena vṛddhāḥ bālān kimapi karma kartum ādiśanti। jyeṣṭhānāṃ ājñāyāḥ pālanaṃ kartavyam। / pituḥ ājñayā rāmaḥ vanavāse gacchati sma।
|
śāsanam | kendraśāsanam  kasyāpi rāṣṭrasya pradhānaṃ śāsanaṃ yat tasya rāṣṭrasya rājadhānyāṃ vartate tathā ca sampūrṇe rāṣṭre śāsanaṃ karoti। pakṣavādaṃ vihāya kendraśāsanena sarvebhyaḥ rājyebhyaḥ sāhāyyaṃ dātavyam।
|
śāsanam | vyākaraṇam, padānuśāsanam, śabdaśāsanam, śabdaśāstram  tat śāstraṃ yasmin śabdasya prakārādeḥ nirupaṇam asti। bhāṣāyāḥ mūlādhāraḥ vyākaraṇam।
|
śāsanam | pratijñāpatram, pratijñāpatrakam, vilekhā, śāsanam, vācikapatram, prasaṃvidā  tad patraṃ yasmin niyamaiḥ saha pratijñā likhitā vartate। daladvayena pratijñapatre hastākṣaraṃ kṛtam।
|
śāsanam | ātmānuśāsanam, pariṣkāraḥ  ātmanaḥ kṛte anuśāsanam। ātmānuśāsanena eva durvyasanebhyaḥ muktiṃ prāptuṃ śakyate।
|
śāsanam | sarvakāraḥ, śāsanam, praśāsanam  deśarājyādīnāṃ prabandhanaṃ kriyamāṇā saṃsthā। sarvakāraḥ nītim anusṛtya ācaraṇaṃ kuryāt।
|
śāsanam | niyamaḥ, śāsanam, vyavasthā  kāścit niścitāḥ kṛtāḥ paddhatayaḥ। kāmapi saṃsthāṃ deśaṃ vā pracālayituṃ kecana niyamāḥ nirmīyante।
|
śāsanam | anuśāsanam  mahābhāratasya ekaṃ parva। adya kathākāraḥ anuśāsanasya vyākhyāṃ karoti।
|
śāsanam | yogaśāstram, yogadarśanam, yogaḥ, yogānuśāsanam  cittavṛttinirodhārthaṃ pratipāditaṃ śāstram। yogaśāstrasya praṇetā patañjaliḥ asti।
|
śāsanam | śāsanam, rājy, mantrīmaṇḍalam  kasya api rāṣṭrasya vyavasthāpakaṃ lokanirvācitam athavā rājñā niyojitam maṇḍalam। acirāt eva śāsanaṃ ṣaṭ nūtanāḥ yojanāḥ udgoṣayiṣyati।
|
śāsanam | praśāsanam  janeṣu śāsanaṃ kartuṃ vartamānaḥ janasamūhaḥ vibhāgaḥ vā। asyāḥ saṃsthāyāḥ praśāsanaṃ bhraṣṭācāre liptam asti।
|
śāsanam | āstaraṇam, kuśāsanam  yajñavedikāyām āstīryamāṇaṃ kuśasya āsanam। paṇḍitaḥ āstaraṇe kāṣṭhaṃ sthāpayati।
|
śāsanam | rājyaśāsanam  kasyāpi rājyasya pramukhaṃ śāsanaṃ yasya mukhyaṃ sthānaṃ rājyasya rājadhānīnagaraṃ vartate tasmāt nagarād eva rājyasya niyantraṇaṃ karoti। rājyaśāsanasya nītiṣu eva rājyasya pragatiḥ ādhāritā asti।
|
śāsanam | kendraśāsanam  deśasya mukhyaṃ śāsanaṃ yasya mukhyālayaṃ rājadhānyāṃ vartate। kendraśāsanaṃ kṛṣakāṇāṃ kṛte nūtanāḥ yojanāḥ pracālayati।
|
śāsanam | ājñā, ādeśaḥ, nirdeśaḥ, nideśaḥ, śāsanam, śiṣṭiḥ, avavādaḥ  tathā karotu tathā mā karotu iti adhikārapūrvakaṃ kathanam। ājñāṃ prāpya saḥ kāryam akarot।
|
śāsanam | yogānuśāsanam  granthaviśeṣaḥ । yogānuśāsanam iti nāmne dvau granthau staḥ
|
śāsanam | nānārthaśabdānuśāsanam  ekaḥ śabdakośaḥ । nānārthaśabdānuśāsanasya ullekhaḥ koṣe asti
|
śāsanam | nāmānuśāsanam  nāmnāṃ koṣaḥ । nāmānuśāsanasya ullekhaḥ koṣe asti
|