Word Reference Gender Number Synonyms Definition abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyasī , harī takī , kāyasthā , cetakī , amṛtā , pathyā abhī psitam 3.1.53 Masculine Singular priyam , abhī ṣṭam , hṛdyam , dayitam , vallabham ābhī rī 2.6.13 Feminine Singular mahāśūdrī abhrakam 2.9.101 Neuter Singular sauvī ram , kāpotāñjanam , yāmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jī mūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyamitryaḥ 2.8.76 Masculine Singular abhyamitrī yaḥ , abhyamitrī ṇaḥ āḍhakī Feminine Singular kākṣī , mṛtsnā , tuvarikā , mṛttālakam , surāṣṭrajam ādṛtaḥ 3.3.92 Masculine Singular padavī āgaḥ 3.3.238 Neuter Singular guṇaḥ , strī puṣpam agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpī ṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vī tihotraḥ fire god agnijvālā Feminine Singular subhikṣā , dhātakī , dhātṛpuṣpikā agresaraḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥsaraḥ , puraḥsaraḥ ahiḥ 3.3.246 Masculine Singular kopaḥ , pī ḍā aho 2.4.9 Masculine Singular hī ajaśṛṅgī Feminine Singular viṣāṇī ākrośanam 03.04.2006 Neuter Singular abhī ṣaṅgaḥ akṣāntiḥ Feminine Singular ī rṣyādetraction alam 3.3.260 Masculine Singular prabandhaḥ , cirātī tam , nikaṭāgāmikam ālokanam 2.4.31 Neuter Singular nidhyānam , darśanam , ī kṣaṇam , nirvarṇanam amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gī rvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amarṣaṇaḥ 3.1.30 Masculine Singular krodhanaḥ , krodhī aṃgārakaḥ 1.3.25 Masculine Singular mahī sutaḥ , kujaḥ , bhaumaḥ , lohitāṅgaḥ mars āṅ 3.3.247 Masculine Singular āśī ḥ , kṣema , puṇyam anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rī ḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect aṅgam 2.6.71 Neuter Singular apaghanaḥ , pratī kaḥ , avayavaḥ aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , hasantī , hasanī antaram 3.3.195 Neuter Singular vraṇakārī antikā 2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśmantam antram 2.6.66 Neuter Singular purī tat anubhāvaḥ 3.3.217 Masculine Singular ātmī yaḥ , ghanaḥ anujaḥ 2.6.43 Masculine Singular jaghanyajaḥ , kaniṣṭhaḥ , yavī yān , avarajaḥ anuttaraḥ 3.3.198 Masculine Singular anyaḥ , nī caḥ āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jī vanam , kabandham , puṣkaram , arṇaḥ , nī ram , śambaram , vāḥ , kamalam , kī lālam , bhuvanam , udakam , sarvatomukham , toyaḥ , kṣī ram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānī yam , ambu , ghanarasaḥ water apāmārgaḥ Masculine Singular pratyakparṇī , kī śaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , mayūrakaḥ āpannasattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvatnī apratyakṣam 3.1.78 Masculine Singular atī ndriyam āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisomam , dhānyāmlam , kuñjalam , sauvī ram , kāñjikam , kulmāṣam arciḥ 3.3.238 Masculine Singular tejaḥ , purī ṣaḥ argharātraḥ Masculine Singular niśī thaḥ mid-night ārohaḥ 3.3.246 Masculine Singular ī ṣat , abhivyāptiḥ , sī mā , dhātuyogajaḥ artanam 2.4.32 Neuter Singular ṛtī yā , hṛṇī yā , ghṛṇā arthaḥ 3.3.92 Masculine Singular āsthānī , yatnaḥ aruṣkaraḥ 3.3.197 Masculine Singular upari , udī cī , aśreṣṭhaḥ aśmasāraḥ 2.9.99 Masculine Singular kuśī āsphoṭā Feminine Singular viṣṇukrāntā , aparājitā , girikarṇī āsravaḥ 2.4.29 Masculine Singular kleśaḥ , ādī navaḥ āsthā 3.3.94 Feminine Singular putraḥ , parī vāraḥ āśuvrī hiḥ 2.9.16 Masculine Singular pāṭalaḥ , vrī hiḥ aśvā 2.8.46 Feminine Singular vāmī , vaḍavā aśvaḥ 2.8.44 Masculine Singular saptiḥ , gandharvaḥ , vājī , turagaḥ , saindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ aśvārohaḥ 2.8.61 Masculine Singular sādī aśvayuk 1.3.21 Feminine Singular aśvinī the head of aries ātaṃkaḥ 3.3.10 Masculine Singular yavānī ātañcanam 3.3.122 Neuter Singular krī ḍādiḥ ati 3.3.249 Masculine Singular pratī cī , caramaḥ atimuktaḥ Masculine Singular puṇḍrakaḥ , vāsantī , mādhavī latā atiśayaḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tī vram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāyaṇī atyalpam 3.1.62 Masculine Singular aṇī yaḥ , alpiṣṭham , alpī yaḥ , kanī yaḥ avagī tam 3.3.85 Neuter Singular pī taḥ , vṛddhaḥ , sitaḥ avalgujaḥ Masculine Singular vākucī , somarājī , pūtaphalī , suvalliḥ , somavallikā , kālameśī , kṛṣṇaphalā avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugupsā , parī vādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt avaskaraḥ 3.3.175 Masculine Singular dvāḥsthaḥ , pratī hārī , dvāram avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleyam , mahikā , nī hāraḥ frost avyathā Feminine Singular cāraṭī , padmacāriṇī , aticarā , padmā ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ āyuḥ Masculine Singular jī vitakālaḥ baddhaḥ 3.1.41 Masculine Singular kī litaḥ , saṃyataḥ badhyaḥ 3.1.44 Masculine Singular śī rṣacchedyaḥ bāhudā Feminine Singular saitavāhinī dhavala(river) bahusūtiḥ 2.9.71 Feminine Singular vaṣkayiṇī balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatī ramaṇaḥ , pralambaghnaḥ , kālindī bhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sī rapāṇiḥ , musalī , nī lāmbaraḥ , rāmaḥ balaram bālaḥ 3.3.213 Masculine Singular patiḥ , śākhī , naraḥ bālam Feminine Singular barhiṣṭham , udī cyam , keśāmbunāma , hrī beram balavat 2.4.2 Masculine Singular atī va , nirbharam , suṣṭhu , kimuta , svasti bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāndhakineyaḥ 2.6.26 Masculine Singular bandhulaḥ , asatī sutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ bandhyaḥ Masculine Singular aphalaḥ , avakeśī bhāgineyaḥ 2.6.32 Masculine Singular svasrī ya bhairavam 1.7.19 Masculine Singular bhī ṣaṇam , pratibhayam , bhī ṣmam , ghoram , bhī mam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhaṃgaḥ Masculine Singular ūrmiḥ , vī ciḥ , taraṅgaḥ wave bhartsanam Neuter Singular apakāragī ḥ reproach bhayadrutaḥ 3.1.41 Masculine Singular kāndiśī kaḥ bhekī Feminine Singular varṣābhvī a female frog bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī bhrātṛjaḥ 2.6.36 Masculine Singular bhrātrī yaḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhī naḥ , śabdaḥ bhṛṅgārī 2.5.30 Feminine Singular cī rukā , cī rī , jhillikā bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhyādikaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūrjaḥ 2.2.46 Masculine Singular carmī , mṛdutvak bhūtikam 3.3.8 Neuter Singular mahendraḥ , guggulu , ulūkaḥ , vyālagrāhī bilvaḥ Masculine Singular śailūṣaḥ , mālūraḥ , śrī phalaḥ , śāṇḍilyaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahmabandhuḥ 3.3.111 Masculine Singular mūrkhaḥ , nī caḥ brāhmī Feminine Singular vāṇī , sarasvatī , bhāratī , bhāṣā , gī ḥ , vāk the goddess of spech brāhmī Feminine Singular somavallarī , matsyākṣī , vayasthā bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspatiḥ , gī rpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jī vaḥ the janet buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , saṃvit , prekṣā , prajñā , manī ṣā , jñaptiḥ , cit , matiḥ , dhī ḥ understanding or intellect cāmaram 2.8.31 Neuter Singular prakī rṇam caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākī rttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavī ṇā , caṇḍālavallakī candrikā Feminine Singular jyotsnā , kaumudī moon-light cāraṇaḥ 2.10.12 Masculine Singular kuśī lavaḥ cāṣaḥ 2.5.18 Masculine Singular kikī diviḥ caṭikāśiraḥ 2.9.111 Neuter Singular golomī caturabdā 2.9.69 Feminine Singular trihāyaṇī caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chandaḥ 3.3.240 Neuter Singular ambu , kṣī ram chātraḥ 2.7.13 Masculine Singular antevāsī , śiṣyaḥ churikā 2.8.93 Feminine Singular śastrī , asiputrī , asidhenukā citrā Feminine Singular gavākṣī , goḍumbā citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā citrabhānuḥ 3.3.112 Masculine Singular pakṣī , śaraḥ citrakaraḥ 2.10.7 Masculine Singular raṅgājī vaḥ citram 1.5.17 Masculine Singular karburaḥ , kirmī raḥ , kalmāṣaḥ , śabalaḥ , etaḥ variegated dampatī 2.6.38 Feminine Dual jampatī , jāyāpatī , bhāryāpatī daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmī yaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ daraḥ Masculine Singular sādhvasam , bhayam , trāsaḥ , bhī tiḥ , bhī ḥ fear or terror devalaḥ 2.10.11 Masculine Singular devājī vaḥ dhamanī Feminine Singular hanuḥ , haṭṭavilāsinī , añjanakeśī dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhanvī dhānyam 2.9.22 Neuter Singular vrī hiḥ , stambakariḥ dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dhurāvahaḥ 2.9.66 Masculine Singular sarvadhurī ṇaḥ dhūrtaḥ 2.10.44 Masculine Singular akṣadhūrttaḥ , dyūtakṛt , akṣadevī , kitavaḥ ḍimbhaḥ 3.3.142 Masculine Singular bherī , akṣedundubhiḥ dī paḥ 1.2.139 Masculine Singular pradī paḥ dī pakaḥ 3.3.11 Masculine Singular anvayaḥ , śī laḥ dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , ī hā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing dravaḥ 1.7.32 Masculine Singular krī ḍā , khelā , narma , keliḥ , parī hāsaḥ dalliance or blandishnment dravyam 3.3.162 Neuter Singular gaurī , śrī ḥ drdruṇaḥ 2.6.59 Masculine Singular dardrurogī droṇī 1.10.11 Feminine Singular kāṣṭhāmbuvāhinī an oval vessel of wood used for holding or pouring out of water drutāvadī rṇaḥ 3.1.88 Masculine Singular avadī rṇaḥ dugdham 2.9.52 Neuter Singular payaḥ , kṣī ram duhitā 2.6.27 Feminine Singular tanayā , sunū , sutā , putrī , ātmajā durnāmā Feminine Singular dī rghakośikā a cockle dūrvā Feminine Singular bhārgavī , ruhā , anantā , śataparvikā , sahasravī ryā dvāḥ Feminine Singular dvāram , pratī hāraḥ dvārapālaḥ 2.8.6 Masculine Singular pratī hāraḥ , dvāsthaḥ , dvāsthitaḥ , darśakaḥ dviguṇākṛtam 2.9.9 Masculine Singular dvitī yākṛtam , dvihalyam , dvisī tyam , śambākṛtam dvijā Feminine Singular kauntī , kapilā , bhasmagandhinī , hareṇū , reṇukā dvī pam 1.10.8 Neuter Singular antarī pam island dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarī kṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyāvāpṛthivyau Feminine Dual rodasī , divaspṛthivyau , rodasyau , dyāvābhūmī dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , kaitavam ekahāyanī 2.9.69 Feminine Singular caturhāyaṇī etahi 2.4.22 Masculine Singular adhunā , sāmpratam , saṃprati , idānī m gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dī nāraḥ gajabandhanī 2.8.43 Feminine Singular vārī gajabhakṣyā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī gālavaḥ Masculine Singular mārjanaḥ , śābaraḥ , lodhraḥ , tirī ṭaḥ , tilvaḥ gambhārī 2.4.35 Feminine Singular śrī parṇī , bhadraparṇī , kāśmaryaḥ , sarvatobhadrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bhāgī rathī , tripathagā , trisrotā , viṣṇupadī , bhī ṣmasūḥ , jahnutanayā , suranimnagā ganges(river) gaṇḍakaḥ 2.2.5 Masculine Singular khaḍgaḥ , khaḍgī gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bhadraśrī ḥ gandhāśmani 2.9.103 Masculine Singular kulālī , kulatthikā gaṇikā 2.6.19 Feminine Singular rūpājī vā , vārastrī , veśyā garbhāgāram Neuter Singular vāsagṛham , pānī yaśālikā gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapī tanaḥ , supārśvakaḥ gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣī rā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pī noghnī , tryabdā , samāṃsamī nā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pī varastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gavī śvaraḥ 2.9.59 Masculine Singular gomān , gomī ghanāghanaḥ 3.3.117 Masculine Singular nartakī , dūtī ghanaḥ 3.3.117 Masculine Singular sravantī ghoṣaḥ Masculine Singular ābhī rapallī ghṛtāmṛtam 3.3.82 Masculine Singular mahābhī tiḥ , jī vanāpekṣikarma golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śatavī ryā gopālaḥ 2.9.58 Masculine Singular ābhī raḥ , ballavaḥ , gopaḥ , gosaṃkhyaḥ , godhuk gopānasī Feminine Singular valabhī grāmadhī naḥ 2.10.9 Masculine Singular grāmādhī naḥ grāmyam 1.6.19 Masculine Singular aślī lam rustic gṛhagodhikā 2.2.14 Feminine Singular musalī gṛhapatiḥ 2.8.14 Masculine Singular satrī gṛhāvagrahaṇī Feminine Singular dehalī gṛhayāluḥ 3.1.25 Masculine Singular grahī tā gulmaḥ 2.6.66 Masculine Singular plī hā halam 2.9.14 Neuter Singular sī raḥ , lāṅgalam , godāraṇam hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā hāraḥ 2.6.106 Masculine Singular muktāvalī haridrā 2.9.41 Feminine Singular pī tā , vrarṇinī , niśākhyā , kāñcanī hariḥ 3.3.183 Masculine Singular nidrā , pramī lā hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣādī hayapucchī Feminine Singular māṣaparṇī , mahāsahā , kāmbojī hetuḥ Masculine Singular kāraṇam , bī jam cause himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhī śaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hiṅgulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣpradharṣiṇī hṛṣṭaḥ 3.1.103 Masculine Singular prī taḥ , mattaḥ , tṛptaḥ , prahlannaḥ , pramuditaḥ huṃ 3.3.260 Masculine Singular vistāraḥ , aṅgī kṛtiḥ ikṣvākuḥ Feminine Singular kaṭutumbī ī litaśaḥMasculine Singular varṇitam , paṇitam , paṇāyim , ī ḍitam , gī rṇam , praṇum , śastam , abhiṣṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacī patiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsī raḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods ī rvāruḥFeminine Singular karkaṭī ī ṣā2.9.15 Feminine Singular lāṅgaladaṇḍaḥ ī ṣatplāṇḍuḥ1.5.13 Masculine Singular dhūsaraḥ gray ī ṣikā2.8.38 Feminine Singular akṣikūṭakam ī śvarasadmaprabhedāḥ2.2.10 Masculine Plural ī tiḥ3.3.75 Feminine Singular nāgānāṃnadī , nāgānāṃnagarī jālikaḥ 3.3.20 Masculine Singular kariṇī jālmaḥ 3.1.16 Masculine Singular asamī kṣyakārī jalocchvāsāḥ Masculine Plural parī vāhāḥ inundation jambī raḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambhaḥ , jambhī raḥ , jambhalaḥ jananī 2.6.29 Feminine Singular janayitrī , prasūḥ , mātā janī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajanī , jatukṛt jānūḥ 2.6.73 Masculine Singular urupūrvam , aṣṭhī vat jātiḥ 3.3.74 Feminine Singular vī ṇābhedaḥ jātī koṣam 1.2.133 Neuter Singular jātī phalam jatukam 2.9.40 Neuter Singular sahasravedhi , vāhlī kam , hiṅgu , rāmaṭham jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayantikā , jayantī , jayaḥ , agnimanthaḥ , nādeyī , gaṇikārikā , śrī parṇam jāyakam 2.6.126 Neuter Singular kālī yakam , kālānusāryam jī rakaḥ 2.9.37 Masculine Singular kaṇā , jaraṇaḥ , ajājī jī vanauṣadham Neuter Singular jī vātuḥ jī vantī Feminine Singular jī vanī , jī vā , jī vanī yā , madhuḥ , sravā jī vikā 2.9.1 Feminine Singular ājī vaḥ , vārtā , vṛttiḥ , vartanam , jī vanam jvālaḥ Ubhaya-linga Singular arciḥ , hetiḥ , śikhā , kī laḥ flame jyā 2.8.86 Feminine Singular maurvī , śiñjinī , guṇaḥ jyāniḥ 3.4.9 Feminine Singular nirjī rṇiḥ jyautsnī Feminine Singular jālī , paṭolikā kaivartaḥ 1.10.15 Masculine Singular dāśaḥ , dhī varaḥ fisherman kākaḥ 2.5.22 Masculine Singular cirañjī vī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākamācī Feminine Singular vāyasī kākenduḥ Masculine Singular kulakaḥ , kākapī lukaḥ , kākatindukaḥ kaladhautam 3.3.83 Neuter Singular yuktam , kṣmādiḥ , ṛtam , prāṇī , atī taḥ kālaḥ 3.3.202 Masculine Singular sāmarthyam , sainyam , kākaḥ , sī rī , sthaulyam kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śī taśivam kalikā 3.3.21 Feminine Singular darpaḥ , aśmadāraṇī kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , padmabī jakośī kāmaṃgāmī 2.8.77 Masculine Singular anukāmī naḥ kamaṇḍaluḥ 2.7.50 Masculine Singular kuṇḍī kambuḥ 3.3.141 Masculine Singular jaḍī bhāvaḥ , sthūṇā kāmpilyaḥ Feminine Singular rocanī , karkaśaḥ , candraḥ , raktāṅgaḥ kāmukaḥ 3.1.23 Masculine Singular kamanaḥ , kamitā , kāmanaḥ , anukaḥ , abhikaḥ , kamraḥ , kāmayitā , abhī kaḥ kāmukī 2.6.9 Feminine Singular vṛṣasyantī kaṇā 2.9.37 Feminine Singular upakuñcikā , suṣavī , kāravī , pṛthvī , pṛthuḥ , kālā kāṇḍavān 2.8.70 Masculine Singular kāṇḍī raḥ kandurvā 2.9.31 Ubhaya-linga Singular svedanī kaṇiśam 2.9.21 Neuter Singular sasyamañjarī kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , candraḥ , yamaḥ , kapiḥ , vājī kanyā 2.6.8 Feminine Singular kumārī kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valī mukhaḥ , markaṭaḥ , vānaraḥ , plavaṅgaḥ , kī śaḥ , plavagaḥ , vanaukāḥ kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , manmathaḥ , dadhiphalaḥ , puṣpaphalaḥ karabhaḥ 2.9.76 Masculine Singular chāgī kāraṇā Feminine Singular yātanā , tī vravedanā agony karaṭaḥ 3.3.40 Masculine Singular akāryam , matsaraḥ , tī kṣṇaḥ , rasaḥ karatoyā Feminine Singular sadānī rā karatoya(river) karavālikā 2.8.92 Feminine Singular ī lī kāravellaḥ Masculine Singular kaṭillakaḥ , suṣavī kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāryākṣamaḥ karipippalī Feminine Singular kapivallī , kolavallī , śreyasī , vaśiraḥ karkandhūḥ Feminine Singular badarī , kolī karmakṣamaḥ 3.1.16 Masculine Singular alaṅkarmī ṇaḥ karṇajalaukā 2.2.15 Feminine Singular śatapadī karṣakaḥ 2.9.6 Masculine Singular kṛṣikaḥ , kṛṣī valaḥ , kṣetrājī vaḥ kartarī 2.10.34 Feminine Singular kṛpārṇī kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānī ḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatī nandanaḥ kaarttik kāruḥ 2.10.5 Masculine Singular śilpī kāsāraḥ Masculine Singular sarasī , saraḥ artificial lake for lotus kaṭiḥ 2.6.75 Feminine Singular śroṇiḥ , kakudmatī kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī kavikā 2.8.49 Feminine Singular khalī naḥ keśavaḥ 2.6.45 Masculine Singular keśikaḥ , keśī ketuḥ 3.3.67 Masculine Singular strī kusumam khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nī ḍodbhavaḥ , nabhasaṅgamaḥ khanati 2.9.65 Masculine Singular dhurī ṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ kharāśvā Feminine Singular kāravī , dī pyaḥ , mayūraḥ , locamastakaḥ khārī vāpaḥ 2.9.11 Masculine Singular khārī kaḥ kī nāśaḥ 3.3.223 Masculine Singular strī , kariṇī kiñcit 2.4.8 Masculine Singular ī ṣat , manāk kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dī dhitiḥ , bhānuḥ , gabhasti , usraḥ , marī ciḥ ray klī vaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsakam , tṛtī yāprakṛtiḥ , śaṇḍhaḥ kolam 2.4.36 Neuter Singular phenilam , sauvī ram , badaram , ghoṇṭā , kuvalam kopanā strī 2.6.4 Feminine Singular bhāminī koṭiḥ 2.8.85 Feminine Singular aṭanī kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādanaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛṣṇaḥ Masculine Singular śyāmaḥ , kālaḥ , śyāmalaḥ , mecakaḥ , nī laḥ , asitaḥ black or dark blue kṛṣṭam 2.9.8 Masculine Singular sī tyam , halyam krūraḥ 3.3.199 Masculine Singular saṃyatāḥkeśāḥ , cūḍā , kirī ṭam kṣatavrataḥ 2.7.58 Masculine Singular avakī rṇī kṣattriyā 2.6.14 Feminine Singular kṣatriyāṇī kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijananaḥ , rājikā , kṛṣṇikā , āsurī kṣetrajñaḥ 3.3.39 Masculine Singular devaśilpī kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasakhaḥ , śrī daḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kulakaḥ 2.10.5 Masculine Singular kulaśreṣṭhī kūlam 1.10.7 Neuter Singular tī ram , pratī ram , taṭam , rodhaḥ a shore or bank kulasambhavaḥ 2.7.2 Masculine Singular bī jyaḥ kulāyaḥ 2.5.40 Masculine Singular nī ḍam kumudvatī 1.10.38 Feminine Singular kumudinī a place abounding in water-lillies kuṅkumam 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlī kam , kāśmī rājanma , dhī ram , raktam , varam , piśunam , pī tanam , agniśikham kuraṇṭakaḥ Masculine Singular sahacarī kūrcaśī rṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jī vakaḥ , madhurakaḥ kusī dakaḥ 2.9.6 Masculine Singular vārdhuṣikaḥ , vṛddhyājī vaḥ , vādrdhuṣiḥ kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartī mustakam , vāneyam , paripelavam , plavam , gopuram kuṭharaḥ 2.9.75 Masculine Singular gargarī kuṭṭanī 2.6.19 Feminine Singular śambhalī kuṭumbanī 2.6.6 Feminine Singular purandhrī lābhaḥ 2.9.81 Masculine Singular naimeyaḥ , nimayaḥ , parī varttaḥ lajjitaḥ 3.1.91 Masculine Singular hrī ṇaḥ , hrī taḥ lakṣmī ḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣī rasāgarakanyakā , ramā , lokamātā , śrī ḥ , padmālayā , lokajananī , kṣī rodatanayā , indirā , kamalā laxmi, goddess of wealth lakṣmī vataḥ 3.1.13 Masculine Singular śrī mān , lakśmaṇaḥ , śī laḥ lalāmam 3.3.151 Neuter Singular jī rṇam , paribhuktam lāṅgalapaddhatiḥ 2.9.15 Feminine Singular sī tā lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādanī lavaṅgam 2.6.126 Neuter Singular devakusumam , śrī saṃjñam locanam 2.6.94 Neuter Singular dṛṣṭiḥ , netram , ī kṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayanam madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mī naketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , golā , manoguptā , manohvā , nāgajihvikā , naipālī madhūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vānaprasthaḥ , madhuṣṭhī laḥ madhukam Neuter Singular klī takam , yaṣṭī madhukam , madhuyaṣṭikā madhuraḥ 3.3.199 Masculine Singular uddī ptaḥ , śuklaḥ madhuvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhukaraḥ mahāraṇyam Neuter Singular araṇyānī mahat 3.3.85 Masculine Singular rāgi , nī lyādiḥ mahī dhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makūlakaḥ Masculine Singular nikumbhaḥ , dantikā , pratyakśreṇī , udumbaraparṇī malam 3.3.204 Masculine Singular sakhī , āvalī mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śī takaḥ mandākinī Feminine Singular viyadgaṅgā , svarṇadī , suradī rghikā the river of heaven mandākṣam Feminine Singular hrī ḥ , trapā , vrī ḍā , lajjā blashfulness mandāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikī raṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dī rghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrī rṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍī rī , vikasā , bhaṇḍī , jiṅgī , yojanavallī , samaṅgā , kālameśikā , maṇḍūkaparṇī mantrī 2.8.4 Masculine Singular dhī sacivaḥ , amātyaḥ maruḥ 3.3.171 Masculine Singular bhaṅgaḥ , nārī ruk , bāṇaḥ marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā māsavaḥ 2.10.42 Masculine Singular maireyam , śī dhuḥ mātṛṣvasuḥ 2.6.25 Masculine Singular mātṛṣvasrī yaḥ matsyādhānī Feminine Singular kuveṇī a fish basket mattaḥ 3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣī vaḥ mātulānī 2.6.30 Feminine Singular mātulī mayūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nī lakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājī vaḥ , āpaṇikaḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśanā , sārasanam moraṭam 2.9.111 Neuter Singular pippalī mūlam , granthikam mṛdvī kā Feminine Singular gostanī , drākṣā , svādvī , madhurasā mṛgaḥ 3.3.24 Masculine Singular snānī yam , rajaḥ , kausumaḥreṇuḥ mṛganābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī mṛgaśī rṣam Neuter Singular mṛgaśiraḥ , āgrahāyaṇī the wing of pegasus mṛgatṛṣṇā 1.3.35 Feminine Singular marī cikā mirage mṛtaḥ 2.8.119 Masculine Singular pramī taḥ , parāsuḥ , prāptapañcatvaḥ , paretaḥ , pretaḥ , saṃsthitaḥ mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , ānandaḥ , āmodaḥ , pramadaḥ , śātam , ānandathuḥ , pramodaḥ , prī tiḥ joy or pleasure muhuḥ 2.4.1 Masculine Singular abhī kṣṇyam , asakṛt , punaḥpunaḥ , śaśvat mukuṭam 2.6.103 Neuter Singular kirī ṭam mūrtiḥ 3.3.73 Feminine Singular pī ḍā , dhanuṣkoṭiḥ mūrvā Feminine Singular gokarṇī , sruvā , madhurasā , madhuśreṇī , tejanī , devī , pī luparṇī , madhūlikā , moraṭā mūṣā 2.10.33 Feminine Singular taijasāvartanī nabhaḥ 3.3.240 Neuter Singular prabhāvaḥ , dī ptiḥ , balam , śukram nadhrī 2.10.31 Feminine Singular vardhrī , varatrā nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvī pavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river nadī sarjaḥ 2.2.45 Masculine Singular vī rataruḥ , indradruḥ , kakubhaḥ , arjunaḥ nagaḥ 3.3.24 Masculine Singular sūryaḥ , pakṣī nagnikā 2.6.17 Feminine Singular koṭavī nakraḥ Masculine Singular kumbhī raḥ crocodile nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chatrākī nalinī Feminine Singular bisinī , padminī an assemblage of lotus flowers namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khadirā nandī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nandikaḥ , nandikeśvaraḥ , śṛṅgī nandi nāndī vādī 3.1.36 Masculine Singular nāndī karaḥ nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākī rttiḥ , antāvasāyī naptrī 2.6.29 Feminine Singular pautrī , sutātmajā nārikelaḥ 1.4.168 Masculine Singular lāṅgalī natanāsikaḥ 2.6.45 Masculine Singular avaṭī ṭaḥ , avanāṭaḥ , avabhraṭaḥ naukādaṇḍaḥ Masculine Singular kṣipaṇī the oar nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāghrī , kṣudrā , kaṇṭakārikā , spṛśī nī lāmbujanma Neuter Singular indī varam blue lotus nī lī Feminine Singular dolā , śrī phalī , grāmī ṇā , droṇī , rañjnī , klī takikā , nī linī , tutthā , madhuparṇikā , kālā nimitam 3.3.83 Neuter Singular nistalam , padyam , caritram , atī tam , dṛḍham nimnam Masculine Singular gabhī ram , gambhī ram deep niśreṇiḥ Feminine Singular adhirohaṇī niṣṭhevanam 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhī vanam , niṣṭhevaḥ nu 3.3.256 Masculine Singular saha , samī pam nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjī raḥ , haṃsakaḥ , pādakaṭakaḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpī ḍā , adhiṣṭhānam , bandhakam , vyasanam nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labhyam , bhajamānam , abhinī tam odanam 2.9.49 Masculine Singular dī diviḥ , bhissā , bhaktam , andhaḥ , annam padāyatā 2.10.31 Feminine Singular anupadī nā padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājī vam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasī ruham a lotus paitṛṣvaseyaḥ 2.6.25 Masculine Singular paitṛṣvasrī ya pākasthānam 2.9.27 Neuter Singular mahānasam , rasavatī pākhaṇḍā 2.7.49 Masculine Singular sarvaliṅgī pakṣaḥ 3.3.228 Masculine Singular vārtā , karī ṣāgniḥ , kulyā pakṣma 3.3.128 Neuter Singular dhī ḥ , paramātmā paṇḍitaḥ 3.3.107 Masculine Singular strī , jāyā , snuṣā parākramaḥ 3.3.146 Masculine Singular cāru , sitaḥ , balaḥ(balarāmaḥ) , nī laḥ parāṅmukhaḥ 3.1.32 Masculine Singular parācī naḥ pāraśavaḥ 3.3.218 Masculine Singular gaurī , pheravaḥ paratantraḥ 3.1.14 Masculine Singular nāthavān , parādhī naḥ , paravān pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣmatī parisaryā 2.4.21 Feminine Singular parī sāraḥ parivyādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādeyī , ambuvetasaḥ parjanyaḥ 3.3.154 Masculine Singular dī rghadveṣaḥ , anutāpaḥ paryaṅkaḥ 3.3.19 Masculine Singular dhī varaḥ paryeṣaṇā 2.7.34 Feminine Singular parī ṣṭiḥ paścāttāpaḥ 1.7.25 Masculine Singular anutāpaḥ , vipratī sāraḥ repeantance patākā 2.8.102 Feminine Singular vaijayantī , ketanam , dhvajam paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubhiḥkī rṇaḥśvabhraḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣṇavṛntā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vanatiktikā , ekāṣṭhī lā , sthāpanī , prācī nā , rasā , viddhakarṇī pathikaḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanī naḥ , adhvagaḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhī tī , dvitī yā , sahadharmiṇī , bhāryā pātram 3.3.187 Neuter Singular patnī , śarī ram patrin 3.3.113 Masculine Singular aśvaḥ , iṣuḥ , pakṣī paṭuparṇī Feminine Singular haimavatī , svarṇakṣī rī , himāvatī pauruṣam 3.3.231 Neuter Singular nṛtyam , ī kṣaṇam pauṣkaraṃ mūlam Neuter Singular kāśmī ram , padmapatram pāyasaḥ 1.2.129 Masculine Singular saraladravaḥ , śrī vāsaḥ , vṛkadhūpaḥ , śrī veṣṭaḥ peśalaḥ 3.3.213 Masculine Singular mantrī , sahāyaḥ peṭakaḥ 3.3.20 Masculine Singular strī dhanam phalam 2.9.13 Neuter Singular kuṭakam , phālaḥ , kṛṣakaḥ , nirī śam phalapūraḥ Masculine Singular bī japūraḥ phalavān Masculine Singular phalinaḥ , phalī picchā 2.2.47 Feminine Singular śālmalī veṣṭaḥ picchilā 2.2.46 Feminine Singular mocā , sthirāyuḥ , śālmaliḥ , pūraṇī pī ḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhī lam , duḥkham mental halu pī luḥ Masculine Singular guḍaphalaḥ , sraṃsī pinākaḥ 3.3.14 Masculine Singular mukhyaḥ , rūpī pī tadruḥ Masculine Singular pacampacā , dāruharidrā , parjanī , kālakeyaḥ , haridraḥ , dārvī pī tanaḥ Masculine Singular āmrātakaḥ , kapī tanaḥ pī tasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jī vakaḥ , sarjakaḥ , asanaḥ piṭharaḥ 2.9.32 Masculine Singular sthālī , ukhā , kuṇḍam plakṣaḥ Masculine Singular jaṭī , parkaṭī prabhā Feminine Singular śociḥ , dyutiḥ , bhā , ruk , rociḥ , chaviḥ , tviṭ , dī ptiḥ , bhāḥ , ruciḥ light prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strī kaṭī vastrabandhaḥ pracetāḥ 1.1.63 Masculine Singular pāśī , yādasāmpatiḥ , appatiḥ , varuṇaḥ varuna pradhānam 3.3.129 Neuter Singular śarī ram , pramāṇam pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrī yaḥ , prāgraharaḥ , anavarārdhyaḥ , varyaḥ , anuttamaḥ pradoṣaḥ 1.4.6 Masculine Singular rajanī mukham evening prajane 2.9.71 Feminine Singular bālagarbhiṇī prājñā 2.6.12 Feminine Singular dhī matī prakāraḥ 3.3.170 Masculine Singular abdaḥ , strī stanaḥ pramāṇam 3.3.60 Neuter Singular kramaḥ , nimnorvī , prahvaḥ , catuṣpathaḥ prāṇī Masculine Singular jantuḥ , janyuḥ , śarī rī , cetanaḥ , janmī animal praṣṭhauhī 2.9.71 Feminine Singular acaṇḍī pratihāsaḥ Masculine Singular karavī raḥ , śataprāsaḥ , caṇḍātaḥ , hayamārakaḥ pratisī rā 2.6.121 Feminine Singular javanikā , tiraskariṇī pratyagraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navyaḥ , navī naḥ pravaṇam 3.3.62 Masculine Singular pakṣī , tārkṣyaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyānam , uttarī yam pravī ṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prayogaḥ 2.9.4 Masculine Singular vṛddhajī vikā , kusī dam proṣṭhī 1.10.18 Feminine Singular śapharī a sort of carp (one kind of fish) pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛṣṭhyaḥ 2.8.46 Masculine Singular sthaurī pṛthagjanaḥ 3.3.112 Masculine Singular vahniḥ , barhī pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsyaḥ , mī naḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , sthānī yam , nigamaḥ , purī pūjyaḥ 3.1.3 Masculine Singular pratī kṣyaḥ pulākaḥ 3.3.5 Masculine Singular śūkakī ṭaḥ pulomajā Feminine Singular śacī , indrāṇī saci, indra's wife punarnavā Feminine Singular śothaghnī puruṣaḥ 3.3.227 Masculine Singular śiroveṣṭam , kirī ṭam puṣkaram 3.3.194 Neuter Singular aruṇaḥ , sitaḥ , pī taḥ pūtam 2.9.24 Masculine Singular bahulī kṛtam rājā 2.8.1 Masculine Singular mahī kṣit , rāṭ , pārthivaḥ , kṣamābhṛt , nṛpaḥ , bhūpaḥ rājādanaḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣī rikā rajasvalā 2.6.20 Feminine Singular ātreyī , malinī , puṣpavatī , ṛtumatī , strī dharmiṇī , udakyā , aviḥ rajatam 3.3.86 Masculine Singular yuktaḥ , atisaṃskṛtaḥ , marṣī rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī rakṣivargaḥ 2.8.6 Masculine Singular anī kasthaḥ raktakaḥ Masculine Singular bandhūkaḥ , bandhujī vakaḥ rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vī bhatsaḥ , vī raḥ , raudraḥ one kind of acting,vigorous rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tī rthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathyā Feminine Singular pratolī , viśikhā ratnam 2.9.94 Neuter Singular hiraṇyam , tapanī yam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmī karam , kāñcanam , jāmbūnadam rī tipuṣpam 2.9.104 Neuter Singular piñjaram , pī tanam , tālam , ālam ṛkṣagandhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plī haśatruḥ , dāḍimapuṣpakaḥ ṛtvijaḥ 2.7.19 Masculine Singular āgnī dhraḥ , yājakaḥ rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vī ryam , guṇaḥ sabhartṛkā 2.6.12 Feminine Singular pativatnī sādhī yaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ sadhurandharaḥ 2.9.66 Masculine Singular ekadhurī ṇaḥ , ekadhuraḥ sādhuvāhī 2.8.45 Masculine Singular vinī taḥ sahā Feminine Singular taraṇiḥ , kumārī sahasradraṃṣṭraḥ Masculine Singular pāṭhī naḥ sheat fish (one kind of fish) sāhasraḥ 2.8.62 Masculine Singular sāhasrī sahasravedhī Feminine Singular amlavetasaḥ , śatavedhī , cukraḥ sahiṣṇuḥ 3.1.30 Masculine Singular kṣamitā , kṣamī , sahanaḥ , kṣantā , titikṣuḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājī vaḥ , kṛśāśvī , bharataḥ , naṭaḥ saindhavaḥ 2.9.42 Masculine Singular maṇimantham , sindhujam , śī taśivam saireyakaḥ Masculine Singular jhiṇṭī sajjanaḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulī naḥ sakhyam 2.8.12 Neuter Singular sāptapadī nam śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bhadradāru , drukilimam , pī tadāru , dāru , pūtikāṣṭham , pāribhadrakaḥ śakṛt 2.6.68 Neuter Singular purī ṣam , gūtham , varcaskam , uccāraḥ , viṣṭhā , avaskaraḥ , viṭ , śamalam śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māyādevī sutaḥ , śākyasiṃhaḥ buddha śāleyaḥ Masculine Singular śī taśivaḥ , chatrā , madhurikā , misiḥ , miśreyaḥ samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samākarṣin Masculine Singular nirhārī far spreading odour samāṃsabhī nā 2.9.73 Feminine Singular āpī nam samāna: 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇī raḥ samayā 3.3.260 Masculine Singular vistāraḥ , aṅgī kṛtiḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , ī śānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nī lalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhī maḥ , umāpatiḥ , ī śaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girī śaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrī kaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , ī śvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī (51) shiva, god śambhuḥ 3.3.142 Masculine Singular gauḥ , strī sāmi 3.3.257 Masculine Singular tūṣṇī m , sukham samī raṇaḥ Masculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambī raḥ sammārjanī Feminine Singular śodhanī śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahradā , capalā , saudāminī , airāvatī lighting sampattiḥ 2.8.82 Feminine Singular śrī ḥ , lakṣmī ḥ , saṃpat sāmudram 2.9.42 Neuter Singular akṣī vam , vaśiram saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgī kāraḥ , niyamaḥ agreement śamyā 2.9.14 Feminine Singular yugakī lakaḥ sandānam 2.9.74 Neuter Singular dāmanī śaṅkhinī Feminine Singular corapuṣpī , keśinī saṅkī rṇaḥ 3.3.63 Masculine Singular pakṣī , bhāsaḥ saṅkī rṇam 3.1.84 Masculine Singular saṅkulam , ākī rṇam śarad 3.3.100 Feminine Singular komalaḥ , atī kṣṇaḥ saramā 2.10.22 Feminine Singular śunī saraṇā Feminine Singular rājabalā , bhadrabalā , prasāriṇī , kaṭambharā saritaḥ 1.10.34 Feminine Plural candrabhāgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) śarkarā 3.3.183 Feminine Singular āmalakī , upamātā , kṣitiḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhī nasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśī viṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarī sṛpaḥ , cakṣuḥśravā , darvī karaḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dī rghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrī ghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munī ndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvānnī naḥ 3.1.20 Masculine Singular sarvānnabhojī sarvānubhūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocanī , saralā śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśī thinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śaśādanaḥ 2.5.16 Masculine Singular patrī , śyenaḥ śastrājī vaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhī yaḥ , āyudhikaḥ śaśvat 3.3.251 Masculine Singular prācī , prathamaḥ , purā , agrataḥ śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhī ruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhī rupatrī , indī varī śatapuṣpā Feminine Singular madhurā , misiḥ , avākpuṣpī , kāravī , sitacchatrā , aticchatrā śaṭī Feminine Singular gandhamūlī , ṣaḍgranthikā , karcūraḥ , palāśaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ sauvarcalam 2.9.110 Neuter Singular tvakkṣī rī śayyā 1.2.138 Feminine Singular śayanī yam , śayanam śekharaḥ 1.2.137 Masculine Singular āpī ḍaḥ śeluḥ 2.4.34 Masculine Singular śleṣmātakaḥ , śī taḥ , uddālaḥ , bahuvārakaḥ senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , anī kam , balam , anī kanī , dhvajinī , cakram , varūthinī , pṛtanā senānī ḥ 2.8.63 Masculine Singular vahinī patiḥ śephālikā Feminine Singular nī likā , suvahā , nirguṇḍī sevakaḥ 2.8.9 Masculine Singular arthī , anujī vī sevanam 03.04.2005 Neuter Singular sī vanam , syūtiḥ sī huṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , samantadugdhā sikatā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chandobhedaḥ śikhā 2.6.98 Feminine Singular cūḍā , keśapāśī śikhin 3.3.113 Masculine Singular vrī hibhedaḥ , varṣaḥ , arciḥ śilī Feminine Singular gaṇḍūpadī a small worm sī ma Feminine Singular sī mā siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarī kaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , kaṇṭhī ravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ sindukaḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasaḥ , nirguṇḍī śiraḥ 2.6.96 Neuter Singular śī rṣam , mūrdhan , mastakaḥ , uttamāṅgam śirī ṣaḥ 2.2.63 Masculine Singular kapī tanaḥ , maṇḍilaḥ śī rṣakam 2.8.65 Neuter Singular śī rṣaṇyam , śirastram śivamallī Feminine Singular pāśupataḥ , ekāṣṭhī laḥ , vakaḥ , vasuḥ skandhaḥ 3.3.107 Masculine Singular lepaḥ , amṛtam , snuhī śleṣmalaḥ 2.6.61 Masculine Singular śleṣmaṇaḥ , kaphī snuṣā 2.6.9 Feminine Singular janī , vadhūḥ śobhāñjanaḥ Masculine Singular tī kṣṇagandhakaḥ , akṣī vaḥ , mocakaḥ , śigruḥ somapaḥ 2.7.11 Masculine Singular somapī tī śraddhāluḥ 2.6.21 Feminine Singular dohadavatī sṛgaḥ 2.8.92 Masculine Singular bhindī pālaḥ śrī hastinī Feminine Singular bhuruṇḍī śrī parṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , kaṭaryaḥ , kaṭphalaḥ sṛṇikā 2.6.67 Feminine Singular lālā , syandinī śrutiḥ Feminine Singular vedaḥ , āmnāyaḥ , trayī veda śrutiḥ 3.3.80 Feminine Singular strī , kariṇī sthalam Neuter Singular sthalī sthāṇuḥ 3.3.55 Masculine Singular mṛgī , hemapratimā , haritā sthaviraḥ 2.6.42 Masculine Singular jī naḥ , jī rṇaḥ , jaran , pravayāḥ , vṛddhaḥ sthūlapī varaḥ 3.1.60 Neuter Singular pī nam , pī va , pī varam sthūṇā 3.3.57 Feminine Singular kareṇuḥ , karī strī 2.6.2 Feminine Singular sī mantinī , abalā , mahilā , pratī padarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā stutipāṭhakaḥ 2.8.99 Masculine Singular bandī sucaritrā 2.6.6 Feminine Singular pativratā , satī , sādhvī śukram 2.6.62 Neuter Singular bī jam , vī ryam , indriyam , tejaḥ , retaḥ śulvaḥ 2.10.27 Neuter Singular rajjuḥ , baṭī , guṇaḥ , varāṭakam sumanāḥ Feminine Singular jātiḥ , mālatī sūnā 3.3.120 Feminine Singular javanam , āpyāyanam , pratī vāpaḥ surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , madirā , irā śūraḥ 2.8.79 Masculine Singular vī raḥ , vikrāntaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayī tanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinī patiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun suṣī maḥ 1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śī talaḥ , śī taḥ chillness śuṣirā Feminine Singular vidrumalatā , kapotāṅghriḥ , naṭī , nalī sūtaḥ 3.3.68 Masculine Singular nī vṛdviśeṣaḥ , samaraḥ , nṛtyasthānam suvratā 2.9.72 Feminine Singular pī varastanī svāhā 2.7.23 Feminine Singular hutabhukpriyā , agnāyī svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , bandhakī , asatī , kulaṭā , itvarī , puṃścalī svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , ī śvaraḥ , adhipaḥ , netā , ī śitā , parivṛḍhaḥ , nāyakaḥ , patiḥ svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pī ṭhādyamāsanam svarvaidyau Masculine Dual nāsatyau , aśvinau , dasrau , āśvineyau , aśvinī sutau ashvin śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samī raṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samī raḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind svasti 3.3.249 Masculine Singular dūram , samī pam svatantraḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchandaḥ , niravagrahaḥ śvetasurasā Feminine Singular bhūtaveśī syādrasālā 2.9.44 Feminine Singular kṣī ravikṛtiḥ śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī śyāmā Feminine Singular pālindī , suṣeṇikā , kālā , masūravidalā , ardhacandrā , kālameṣikā śyāmaḥ 3.3.151 Masculine Singular pratī paḥ , valguḥ syannam 3.1.92 Masculine Singular snutam , rī ṇam , srutam tadā 2.4.22 Masculine Singular tadānī m talam 3.3.210 Masculine Singular nirṇī tam , ekaḥ , kṛtsnam tālaparṇī Feminine Singular daityā , gandhakuṭī , murā , gandhinī talpam 3.3.138 Neuter Singular kūrmī , vī ṇābhedaḥ tāmbūlavallī Feminine Singular tāmbūlī , nāgavallī tamopahaḥ 3.3.246 Masculine Singular pāpam , kutsā , ī ṣat tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tī kṣṇam , piṇḍam , kālāyasam , ayaḥ tandrī Feminine Singular pramī lā lastitude tapaḥ 3.3.240 Neuter Singular dī ptiḥ , balam tapasvī 2.7.46 Masculine Singular tāpasaḥ , parikāṅkṣī tapasvinī Feminine Singular jaṭilā , lomaśā , misī , jaṭā , māṃsī tārakā 2.6.93 Feminine Singular kanī nikā tarjanī 2.6.82 Feminine Singular pradeśinī tārkṣyaḥ 3.3.153 Masculine Singular svāmī , vaiśyaḥ tarpaṇam 3.2.4 Neuter Singular prī ṇanam , avanam tigmam Neuter Singular tī kṣṇam , kharam sultry vapour tilakaḥ Masculine Singular kṣurakaḥ , śrī mān tilyam 2.9.7 Masculine Singular tailī nam tiṣyaphalā 2.2.57 Masculine Singular āmalakī , amṛtā , vayasthā triguṇākṛtam 2.9.8 Masculine Singular tṛtī yākṛtam , trihalyam , trisī tyam tṛṇam 2.9.25 Neuter Singular nī vāraḥ tṛṇaśūnyam Neuter Singular mallikā , bhūpadī , śī tabhī ruḥ tuṇḍikerī Feminine Singular raktaphalā , bimbikā , pī luparṇī tuṇḍikerī Feminine Singular samudrāntā , kārpāsī , badarā tundilaḥ 2.6.44 Masculine Singular bṛhatkukṣiḥ , picaṇḍilaḥ , tundikaḥ , tundī tūṇī 2.8.90 Feminine Singular upāsaṅgaḥ , tūṇī raḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ tūṣṇī m 2.4.9 Masculine Singular tūṣṇī kām tūṣṇī śī laḥ 3.1.37 Masculine Singular tūṣṇī kaḥ tvamī 2.10.37 Feminine Singular nibhaḥ , saṃkāśaḥ , nī kāśaḥ , pratī kāśaḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , sī rāṅgam , rāśiḥ , yantraḥ tyaktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hī nam ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balī vardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhī taḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , ī śvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani upādhyāyānī 2.6.15 Feminine Singular upādhyāyī upahvaram 3.3.191 Neuter Singular hī rakaḥ , paviḥ upakuñcikā Feminine Singular truṭiḥ , tutthā , koraṅgī , tripuṭā ūrarī 3.3.262 Masculine Singular abhimukham , samī pam , ubhayataḥ , śī ghram , sākalyam ūrī kṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅgī rṇam , aṅgī kṛtam , upagatam , saṃśrutam , pratijñātam , urarī kṛtam ūrjasvalaḥ 2.8.76 Masculine Singular ūrjasvī utsāhavardhanaḥ Masculine Singular vī raḥ heroism utsedhaḥ 3.3.103 Masculine Singular samarthanam , nī vākaḥ , niyamaḥ utthitaḥ 3.3.91 Masculine Singular kṣī ṇarāgaḥ , vṛddhaḥ vacā Feminine Singular golomī , śataparbikā , ugragandhā , ṣaḍgrandhā vadānyaḥ 3.3.168 Masculine Singular pitrādyaḥ , gī rpatiḥ vāgurā 2.10.26 Feminine Singular mṛgabandhanī vājinaḥ 3.3.114 Masculine Singular arkaḥ , suraśilpī valajā 3.3.37 Masculine Singular ātmā , pravī ṇaḥ valī kam Neuter Singular nī dhram , paṭalaprāntam vāmalūraḥ 2.1.14 Masculine Singular nākuḥ , valmī kam vāmanaḥ 3.1.70 Masculine Singular nī caḥ , kharvaḥ , hrasvaḥ , nyaṅ vamathuḥ 2.8.37 Masculine Singular karaśī karaḥ vāṇā Feminine Singular dāsī , ārtagalaḥ vanam 3.3.133 Neuter Singular vegī , śūraḥ vandā Feminine Singular vṛkṣaruhā , jī vantikā , vṛkṣādanī vaṇī 2.7.46 Masculine Singular brhmacārī vanī yakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ vāpī 1.10.28 Feminine Singular dī rghikā a basin varāhaḥ 2.5.3 Masculine Singular kolaḥ , bhūdāraḥ , ghoṇī , kiraḥ , ghṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , sūkaraḥ , stabdharomā , kiṭiḥ varārohā 2.6.4 Feminine Singular uttamā , varavarṇinī , mattakāśinī varī yān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpī ḍam , kvātharasaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāyanī vārṣikam Neuter Singular trāyamāṇā , trāyantī , balabhadrikā varṣī yān 2.6.43 Masculine Singular daśamī , jyāyān vartakaḥ 3.3.11 Masculine Singular pī ḍā varvaṇā 2.5.29 Feminine Singular nī lā , makṣikā varvarā Feminine Singular tuṅgī , kharapuṣpikā , ajagandhikā , kavarī vāsaḥ Masculine Singular kuṭī , śālā , sabhā vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantakaḥ , siṃhī , vṛṣaḥ vātakaḥ Masculine Singular aparājitā , śataparṇī , śī talaḥ vātakī 2.6.60 Masculine Singular vātarogī vatsādanī Feminine Singular jī vantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vātūlaḥ 3.3.204 Masculine Singular paṅktiḥ , asrī , aṅkaḥ vāvadūkaḥ 3.1.33 Masculine Singular vāgmī , ativaktā , vācoyuktipaṭuḥ vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javanaḥ , javaḥ , tarasvī velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattanam , marī cam , kolakam veṇī 2.2.69 Feminine Singular kharā , garī , devatāḍaḥ , jī mūtaḥ veṇiḥ 2.6.99 Feminine Singular praveṇī veṣṭitam 3.1.90 Masculine Singular ruddham , āvṛtam , valayitam , saṃvī tam vetasaḥ 2.4.29 Masculine Singular vānī raḥ , vañjulaḥ , rathaḥ , abhrapuṣpaḥ , bidulaḥ , śī taḥ vidārī Feminine Singular kroṣṭrī , kṣī raśuklā , ikṣugandhā vidārigandhā Feminine Singular aṃśumatī , śālaparṇī , sthirā , dhruvā vidheyaḥ 3.1.23 Masculine Singular vinayagrāhī , vacanesthitaḥ , āśravaḥ vidvān 2.7.5 Masculine Singular dhī raḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manī ṣī , saṃkhyāvān , dhī mān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dī rghadarśī , vipaścit , sudhī ḥ vikramaḥ 3.3.148 Masculine Singular svasā , kulastrī vī ṇā Feminine Singular vipañcakī , vallakī a lute vipaṇiḥ 2.2.2 Feminine Singular paṇyavī thikā vipraśnikā 2.6.20 Feminine Singular ī kṣaṇikā , daivajñā vī ramātā 2.6.16 Feminine Singular vī rasūḥ vī raṇam Neuter Singular vī rataram vī rapatnī 2.6.16 Feminine Singular vī rabhāryā vī ravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bhallātakī vī rut 2.4.9 Feminine Singular gulminī , ulapaḥ viśālā Feminine Singular indravāruṇī viśalyā Feminine Singular agniśikhā , anantā , phalinī , śakrapuṣpī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhabandhanam viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣī keśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakī nandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarī kākṣaḥ , pī tāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrī patiḥ , balidhvaṃsī , viśvambharaḥ , śrī vatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī (45) vishnu, the god visṛtvaraḥ 3.1.30 Masculine Singular visṛmaraḥ , prasārī , visārī viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , mahauṣadham , prativiṣā , ativiṣā viṣvaksenapriyā Feminine Singular badarā , gṛṣṭiḥ , vārāhī vī thī Feminine Singular āliḥ , āvaliḥ , paṅktiḥ , śreṇī vitunnakaḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , amalā , ajjhaṭā vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyī śiśuḥ , prakṛtasyānuvartanam vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipī ḍanam , upayamaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihī naḥ , nī caḥ vivaśaḥ 3.1.43 Masculine Singular ariṣṭaduṣṭadhī ḥ vraṇaḥ 2.6.54 Masculine Singular ī rmam , aruḥ vrātyaḥ 2.7.58 Masculine Singular saṃskārahī naḥ vṛddhā 2.6.12 Feminine Singular paliknī vṛddhiḥ 3.4.9 Feminine Singular sphī tiḥ vṛddhiḥ Feminine Singular yogyam , ṛddhiḥ , siddhiḥ , lakṣmī ḥ vṛkaḥ 2.2.8 Masculine Singular kokaḥ , ī hāmṛgaḥ vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabhedī vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahī ruhaḥ , agamaḥ , palāśī , anokahaḥ , viṭapī vṛścī kaḥ 2.2.15 Masculine Singular śūkakī ṭaḥ vyādhaḥ 2.10.19 Masculine Singular mṛgavadhājī vaḥ , mṛgayuḥ , lubdhakaḥ vyāghraḥ 2.5.2 Masculine Singular śārdūlaḥ , dvī pī yajamānaḥ 2.7.9 Masculine Singular vratī , yaṣṭā yaśaḥ Neuter Singular kī rtiḥ , samajñā fame yāsaḥ Masculine Singular durālabhā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , yavāsaḥ yatiḥ 2.7.47 Masculine Singular nirjitendriyagrāmaḥ , yatī yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā yāvāgū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā yogyam Neuter Singular ṛddhiḥ , siddhiḥ , lakṣmī ḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samī kam , anī kaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yatnaḥ , arkaḥ , śrī ḥ , kī rtiḥ , kāmaḥ , māhātmyam , vī ryam lakṣmī ḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣī rasāgarakanyakā , ramā , lokamātā , śrī ḥ , padmālayā , lokajananī , kṣī rodatanayā , indirā , kamalā laxmi, goddess of wealth kaumodakī Feminine Singular one kind of weapon of krishna śrī vatsaḥ 1.1.30-34 Masculine Singular the symbol of krishna nandī Masculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , nandikaḥ , nandikeśvaraḥ , śṛṅgī nandi amarāvatī Feminine Singular the city of indra hlādinī Feminine Singular dambholiḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , svaruḥ , bhiduram the thunderbolt of indra pī yūṣam 1.1.51 Neuter Singular amṛtam , sudhā the food of gods mandākinī Feminine Singular viyadgaṅgā , svarṇadī , suradī rghikā the river of heaven śī ghram 1.1.65 Neuter Singular avilambitam , satvaram , kṣipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly kādambinī Feminine Singular meghamālā a sucession of cloud śī karaḥ 1.3.11 Masculine Singular thin rain himānī 1.3.18 Feminine Singular himasaṃhatiḥ snow śī tam Neuter Singular cold suṣī maḥ 1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śī talaḥ , śī taḥ chillness mṛgaśī rṣam Neuter Singular mṛgaśiraḥ , āgrahāyaṇī the wing of pegasus śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśī thinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night jyautsnī Feminine Singular a moonlit night pakṣiṇī Feminine Singular a night and two days paurṇamāsī Feminine Singular pūrṇimā day of full moon sinī vālī Feminine Singular no moon mārgaśī rṣaḥ Masculine Singular sahāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana grī ṣmaḥ 1.4.19 Masculine Singular tapaḥ , ūṣmakaḥ , nidāghaḥ , uṣṇopagamaḥ , uṣṇaḥ , ūṣmāgamaḥ summer prāṇī Masculine Singular jantuḥ , janyuḥ , śarī rī , cetanaḥ , janmī animal hṛṣī kam Neuter Singular viṣayi , indriyam organ of sense dhī ndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , manaḥ , netram , śrotram an intellectual organ pī taḥ Masculine Singular haridrābhaḥ , gauraḥ yellow brāhmī Feminine Singular vāṇī , sarasvatī , bhāratī , bhāṣā , gī ḥ , vāk the goddess of spech trayī Feminine Singular the rig the yajuand the sama veda ānvī kṣikī 1.6.5 Feminine Singular tarkavidyā logic daṇḍanī tiḥ Feminine Singular arthaśāstram administration of justice, judicature as a science kiṃvadantī 1.6.7 Feminine Singular janaśrutiḥ rumour ruśatī Masculine Singular inauspicious speech gī tam Neuter Singular gānam song kākalī Feminine Singular minute tone vī ṇā Feminine Singular vipañcakī , vallakī a lute parivādinī 1.7.3 Feminine Singular a lute with seven strings bherī Feminine Singular ānakaḥ , dundubhiḥ a kettle drum vī ṇādaṇḍaḥ Masculine Singular pravālaḥ the neck of a lute nartakī 1.7.8 Feminine Singular lāsikā a female dancer devī Feminine Singular a queen bhaṭṭinī 1.7.13 Feminine Singular any wife of king bī bhatsam Neuter Singular vikṛtam disgust śī lam Neuter Singular good conduct vī ryam 1.7.29 Neuter Singular vigour krī ḍā Feminine Singular kūrdanam , khelā a play or game tandrī Feminine Singular pramī lā lastitude āśī ḥ Feminine Singular ahidaṃṣṭrikā jawas vyālagrāhī 1.8.11 Masculine Singular ahituṇḍakaḥ a snake charmer vaitaraṇī Feminine Singular the river of the hell alakṣmī ḥ 1.9.2 Feminine Singular nirṛtiḥ misfortune or misery pī ḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhī lam , duḥkham mental halu tī ram Neuter Singular a shore or bank dvī pam 1.10.8 Neuter Singular antarī pam island droṇī 1.10.11 Feminine Singular kāṣṭhāmbuvāhinī an oval vessel of wood used for holding or pouring out of water matsyādhānī Feminine Singular kuveṇī a fish basket ulūpī Masculine Singular śiśukaḥ porpoise(one kind of fish) nalamī naḥ Masculine Singular cilicimaḥ sort of spart(one kind of fish) proṣṭhī 1.10.18 Feminine Singular śapharī a sort of carp (one kind of fish) kulī raḥ Masculine Singular karkaṭakaḥ crab mahī latā 1.10.21 Feminine Singular gaṇḍūpadaḥ , kiñculakaḥ a worm śilī Feminine Singular gaṇḍūpadī a small worm bhekī Feminine Singular varṣābhvī a female frog kamaṭhī 1.10.24 Feminine Singular duliḥ a female turtle śṛṅgī Feminine Singular sort of sheat-fish vī nāhaḥ Masculine Singular the cover or facing of a well puṣkariṇī Feminine Singular khātam a square or large pond vāpī 1.10.28 Feminine Singular dī rghikā a basin nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvī pavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sarit , sarasvatī a river kālindī Feminine Singular śamanasvasā , sūryatanayā , yamunā yamuna(river) nī lāmbujanma Neuter Singular indī varam blue lotus vāriparṇī Feminine Singular kumbhikā pistia stratiotes jalanī lī Feminine Singular śaivalaḥ , śaivālam vallisneria kumudvatī 1.10.38 Feminine Singular kumudinī a place abounding in water-lillies nalinī Feminine Singular bisinī , padminī an assemblage of lotus flowers puṇḍarī kam Neuter Singular sitāmbhojam white lotus vī jakośaḥ 1.10.43 Masculine Singular varāṭakaḥ the seed of the lotus jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jagat udī cyaḥ Masculine Singular nī vṛt Masculine Singular janapadaḥ nadī mātṛkaḥ add devamātṛkaḥ both are different 2.1.12 Masculine Singular gauṣṭhī nam 2.1.13 Neuter Singular prācī nam 2.2.3 Neuter Singular gṛhāvagrahaṇī Feminine Singular dehalī valī kam Neuter Singular nī dhram , paṭalaprāntam gopānasī Feminine Singular valabhī sammārjanī Feminine Singular śodhanī sī ma Feminine Singular sī mā mahī dhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ darī Feminine Singular kandaraḥ aṭavī Feminine Singular gahanam , kānanam , vanam , araṇyam , vipinam ākrī ḍaḥ Masculine Singular udyānam vī thī Feminine Singular āliḥ , āvaliḥ , paṅktiḥ , śreṇī vallī Feminine Singular vratatiḥ , latā vī rut 2.4.9 Feminine Singular gulminī , ulapaḥ jambī raḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambhaḥ , jambhī raḥ , jambhalaḥ pī tanaḥ Masculine Singular āmrātakaḥ , kapī tanaḥ pī luḥ Masculine Singular guḍaphalaḥ , sraṃsī gambhārī 2.4.35 Feminine Singular śrī parṇī , bhadraparṇī , kāśmaryaḥ , sarvatobhadrā , kāśmarī , madhuparṇikā nādeyī Feminine Singular bhūmijambukā golī ḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣaḥ , muṣkakaḥ śrī parṇikā 2.4.40 Feminine Singular kumudikā , kumbhī , kaṭaryaḥ , kaṭphalaḥ nī paḥ Masculine Singular priyakaḥ , kadambaḥ , halipriyaḥ vī ravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bhallātakī titinḍī 2.2.43 Feminine Singular ciñcā , amblikā pī tasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jī vakaḥ , sarjakaḥ , asanaḥ nadī sarjaḥ 2.2.45 Masculine Singular vī rataruḥ , indradruḥ , kakubhaḥ , arjunaḥ iṅgudī 2.2.46 Ubhaya-linga Singular tāpasataruḥ prakī ryaḥ 2.2.48 Masculine Singular pūtikarajaḥ , pūtikaḥ , kalimārakaḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plī haśatruḥ , dāḍimapuṣpakaḥ gāyatrī 2.2.49 Feminine Singular bālatanayaḥ , khadiraḥ , dantadhāvanaḥ śamī raḥ 2.2.52 Masculine Singular śamī 2.2.52 Feminine Singular saktuphalā , śivā piṇḍī takaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasanaḥ , karahāṭakaḥ , śalyaḥ , madanaḥ vibhī takaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bhūtāvāsaḥ , kalidrumaḥ , akṣaḥ pī tadruḥ 2.2.60 Masculine Singular saralaḥ , pūtikāṣṭham śirī ṣaḥ 2.2.63 Masculine Singular kapī tanaḥ , maṇḍilaḥ gandhaphalī Feminine Singular veṇī 2.2.69 Feminine Singular kharā , garī , devatāḍaḥ , jī mūtaḥ śrī hastinī Feminine Singular bhuruṇḍī māgadhī Feminine Singular gaṇikā , yūthikā , ambaṣṭhā karī raḥ Masculine Singular krakaraḥ , granthilaḥ samī raṇaḥ Masculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambī raḥ pāṭhī Masculine Singular citrakaḥ , vahnisañjñakaḥ śivamallī Feminine Singular pāśupataḥ , ekāṣṭhī laḥ , vakaḥ , vasuḥ vatsādanī Feminine Singular jī vantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā nī lī Feminine Singular dolā , śrī phalī , grāmī ṇā , droṇī , rañjnī , klī takikā , nī linī , tutthā , madhuparṇikā , kālā karipippalī Feminine Singular kapivallī , kolavallī , śreyasī , vaśiraḥ kṣī rāvī Feminine Singular dugdhikā śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhī ruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhī rupatrī , indī varī pī tadruḥ Masculine Singular pacampacā , dāruharidrā , parjanī , kālakeyaḥ , haridraḥ , dārvī sī huṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , samantadugdhā mṛdvī kā Feminine Singular gostanī , drākṣā , svādvī , madhurasā vidārī Feminine Singular kroṣṭrī , kṣī raśuklā , ikṣugandhā kṣī ravidārī Feminine Singular mahāśvetā , ṛkṣagandhikā lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādanī gopī Feminine Singular śārivā , anantā , utpalaśārivā , śyāmā kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā mudgaparṇī Feminine Singular kākamudgā , sahā hiṅgulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣpradharṣiṇī nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chatrākī tuṇḍikerī Feminine Singular samudrāntā , kārpāsī , badarā bhāradvājī Feminine Singular śṛṅgī Feminine Singular vṛṣabhaḥ , vṛṣaḥ gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hrasvagavedhukā mahājālī Feminine Singular jyautsnī Feminine Singular jālī , paṭolikā lāṅgalikī Feminine Singular agniśikhā kākāṅgī Feminine Singular kākanāsikā godhāpadī Feminine Singular suvahā musalī Feminine Singular tālamūlikā ajaśṛṅgī Feminine Singular viṣāṇī tāmbūlavallī Feminine Singular tāmbūlī , nāgavallī pālaṅkī Feminine Singular mukundaḥ , kundaḥ , kunduruḥ tālaparṇī Feminine Singular daityā , gandhakuṭī , murā , gandhinī pṛthvī kā Feminine Singular elā , niṣkuṭiḥ , bahulā , candrabālā śaṅkhinī Feminine Singular corapuṣpī , keśinī prapauṇḍarī kam Neuter Singular pauṇḍaryam rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī dhamanī Feminine Singular hanuḥ , haṭṭavilāsinī , añjanakeśī āḍhakī Feminine Singular kākṣī , mṛtsnā , tuvarikā , mṛttālakam , surāṣṭrajam tapasvinī Feminine Singular jaṭilā , lomaśā , misī , jaṭā , māṃsī taṇḍulī yaḥ Masculine Singular alpamāriṣaḥ brāhmī Feminine Singular somavallarī , matsyākṣī , vayasthā paṭuparṇī Feminine Singular haimavatī , svarṇakṣī rī , himāvatī hayapucchī Feminine Singular māṣaparṇī , mahāsahā , kāmbojī tuṇḍikerī Feminine Singular raktaphalā , bimbikā , pī luparṇī elāparṇī Feminine Singular yuktarasā , suvahā , rāsnā cāṅgerī Feminine Singular cukrikā , dantaśaṭhā , ambaṣṭhā , amlaloṇikā sahasravedhī Feminine Singular amlavetasaḥ , śatavedhī , cukraḥ namaskārī Feminine Singular gaṇḍakālī , samaṅgā , khadirā jī vantī Feminine Singular jī vanī , jī vā , jī vanī yā , madhuḥ , sravā kūrcaśī rṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jī vakaḥ , madhurakaḥ vāyasolī Feminine Singular svādurasā , vayasthā kākamācī Feminine Singular vāyasī janī Feminine Singular cakravartinī , saṃsparśā , jatūkā , rajanī , jatukṛt śaṭī Feminine Singular gandhamūlī , ṣaḍgranthikā , karcūraḥ , palāśaḥ tumbī Feminine Singular alābūḥ gaṇḍī raḥ Masculine Singular samaṣṭhilā kalambī Feminine Singular golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śatavī ryā kī cakaḥ Masculine Singular vī raṇam Neuter Singular vī rataram uśī ram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam śalalī 2.2.8 Feminine Singular śalam , śalalam vātapramī mṛgaḥ 2.2.8 Feminine Singular vātamṛgaḥ nī laṅguḥ 2.2.15 Masculine Singular krimiḥ vṛścī kaḥ 2.2.15 Masculine Singular śūkakī ṭaḥ khañjarī ṭaḥ 2.5.17 Masculine Singular khañjanaḥ atāyī Masculine Singular cillaḥ kī raḥ 2.5.24 Masculine Singular śukaḥ paroṣṇī 2.5.28 Feminine Singular tailapāyikā daṃśī 2.5.30 Feminine Singular gandholī 2.5.30 Feminine Singular varaṭā bhṛṅgārī 2.5.30 Feminine Singular cī rukā , cī rī , jhillikā peśī 2.5.40 Ubhaya-linga Singular aṇḍam , koṣaḥ strī 2.6.2 Feminine Singular sī mantinī , abalā , mahilā , pratī padarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā kopanā strī 2.6.4 Feminine Singular bhāminī mahiṣī 2.6.5 Feminine Singular patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhī tī , dvitī yā , sahadharmiṇī , bhāryā kuṭumbanī 2.6.6 Feminine Singular purandhrī kulastrī 2.6.7 Feminine Singular kulapālikā gaurī 2.6.8 Feminine Singular nagnikā , anāgatārtavā taruṇī 2.6.8 Feminine Singular yuvatiḥ icchāvatī 2.6.9 Feminine Singular kāmukā kāmukī 2.6.9 Feminine Singular vṛṣasyantī kāntārthinī 2.6.10 Feminine Singular svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , bandhakī , asatī , kulaṭā , itvarī , puṃścalī aśiśvī 2.6.11 Feminine Singular avī rā 2.6.11 Feminine Singular sakhī 2.6.12 Feminine Singular āliḥ , vayasyā prājñī 2.6.12 Feminine Singular prajñā śūdrī 2.6.13 Feminine Singular ābhī rī 2.6.13 Feminine Singular mahāśūdrī aryāṇī 2.6.14 Feminine Singular aryā upādhyāyī 2.6.14 Feminine Singular upādhyāyā ācāryānī 2.6.15 Feminine Singular aryī 2.6.15 Feminine Singular kṣatriyī 2.6.15 Feminine Singular upādhyāyānī 2.6.15 Feminine Singular upādhyāyī vī rapatnī 2.6.16 Feminine Singular vī rabhāryā vī ramātā 2.6.16 Feminine Singular vī rasūḥ dūtī 2.6.17 Feminine Singular saṃcārikā kātyāyanī 2.6.17 Feminine Singular sairandhrī 2.6.18 Feminine Singular asiknī 2.6.18 Feminine Singular kuṭṭanī 2.6.19 Feminine Singular śambhalī kānī naḥ 2.6.24 Masculine Singular jananī 2.6.29 Feminine Singular janayitrī , prasūḥ , mātā bhaginī 2.6.29 Feminine Singular svasā naptrī 2.6.29 Feminine Singular pautrī , sutātmajā prajāvatī 2.6.30 Feminine Singular bhrātṛjāyā mātulānī 2.6.30 Feminine Singular mātulī dampatī 2.6.38 Feminine Dual jampatī , jāyāpatī , bhāryāpatī klī vaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsakam , tṛtī yāprakṛtiḥ , śaṇḍhaḥ stanaṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stanapā varṣī yān 2.6.43 Masculine Singular daśamī , jyāyān pī nasaḥ 2.6.51 Masculine Singular pratiśyāyaḥ nāḍī braṇaḥ 2.6.54 Masculine Singular grahaṇī 2.6.55 Feminine Singular pravāhikā aśmarī 2.6.57 Feminine Singular mūtrakṛccham rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsakaḥ āmayāvī 2.6.58 Masculine Singular āturaḥ , abhyamitaḥ , abhyāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ vātakī 2.6.60 Masculine Singular vātarogī kilāsī 2.6.61 Masculine Singular sidhmalaḥ nāḍī 2.6.65 Feminine Singular dhamaniḥ , sirā kī kasam 2.6.69 Neuter Singular kulyam , asthi śarī ram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ tarjanī 2.6.82 Feminine Singular pradeśinī aṅgulī 2.6.83 Feminine Singular karaśākhā pradeśinī 2.6.83 Feminine Singular grī vā 2.6.89 Feminine Singular śirodhiḥ , kandharā kambugrī vā 2.6.89 Feminine Singular sṛkkaṇī 2.6.92 Feminine Singular kabarī 2.6.98 Feminine Singular keśaveśaḥ śī rṣaṇyaḥ 2.6.99 Masculine Singular śirasyaḥ aṅgalī yakaḥ 2.6.108 Masculine Singular ūrmikā kiṅkiṇī 2.6.111 Masculine Singular kṣudraghaṇṭikā udgamanī yam 2.6.113 Neuter Singular nivī tam 2.6.114 Neuter Singular prāvṛtam jī rṇavastram 2.6.116 Neuter Singular paṭaccaram antarī yam 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvyānam nī śāraḥ 2.6.119 Masculine Singular āprapadī nam 2.6.120 Masculine Singular pratisī rā 2.6.121 Feminine Singular javanikā , tiraskariṇī tilaparṇī 1.2.133 Feminine Singular rañjanam , raktacandanam , kucandanam , patrāṅgam jātī koṣam 1.2.133 Neuter Singular jātī phalam gātrānulepanī 1.2.134 Feminine Singular varttiḥ dī paḥ 1.2.139 Masculine Singular pradī paḥ pī ṭham 1.2.139 Neuter Singular āsanam prasādhanī 1.2.140 Feminine Singular kaṅkatikā rājabī jī 2.7.2 Masculine Singular rājavaṃśyaḥ brahmacārī 2.7.3 Masculine Singular gṛhī 2.7.3 Masculine Singular dī kṣitaḥ 2.7.10 Masculine Singular ijyāśī laḥ 2.7.10 Masculine Singular satī rthyaḥ 2.7.14 Masculine Singular ekaguruḥ praṇī taḥ 2.7.22 Masculine Singular sāmidhenī 2.7.24 Feminine Singular dhāyyā pramī taḥ 2.7.28 Masculine Singular upasaṃpannaḥ , prokṣitaḥ ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , anukramaḥ , paryāyaḥ tapasvī 2.7.46 Masculine Singular tāpasaḥ , parikāṅkṣī vaṇī 2.7.46 Masculine Singular brhmacārī sthaṇḍilaśāyī 2.7.48 Masculine Singular sthāṇḍilaḥ asrī 2.7.50 Masculine Singular vṛṣī 2.7.50 Feminine Singular upavī tam 2.7.54 Neuter Singular brhamasūtram prācī nāvī tam 2.7.54 Neuter Singular nivī tam 2.7.54 Neuter Singular vī rahā 2.7.57 Masculine Singular naṣṭāgniḥ dharmadhvajī 2.7.58 Masculine Singular liṅgavṛttiḥ cakravartī 2.8.2 Masculine Singular sarvabhaumaḥ mantrī 2.8.4 Masculine Singular dhī sacivaḥ , amātyaḥ kañcukī 2.8.8 Masculine Singular sthāpatyaḥ , sauvidaḥ , sauvidallaḥ udāsī naḥ 2.8.9 Masculine Singular nī tivedināṃ trivargaḥ 2.8.19 Masculine Singular aṣaḍakṣī ṇaḥ 2.8.21 Masculine Singular hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ kariṇī 2.8.37 Feminine Singular dhenukā , vaśā praveṇī 2.8.43 Feminine Singular varṇaḥ , paristomaḥ , kuthaḥ , āstaraṇam vī tam 2.8.43 Neuter Singular gajabandhanī 2.8.43 Feminine Singular vārī sādhuvāhī 2.8.45 Masculine Singular vinī taḥ aśvamedhī yaḥ 2.8.45 Masculine Singular yayuḥ āśvī nam 2.8.47 Masculine Singular āśvī yam 2.8.48 Neuter Singular āśvam karṇī rathaḥ 2.8.52 Masculine Singular ḍayanam , pravahaṇam gantrī 2.8.53 Feminine Singular kambalivāhyakam pāṇḍukambalī 2.8.55 Masculine Singular vainī takam 2.8.60 Masculine Singular rathī 2.8.61 Masculine Singular syandanārohaḥ senānī ḥ 2.8.63 Masculine Singular vahinī patiḥ śī rṣakam 2.8.65 Neuter Singular śī rṣaṇyam , śirastram śastrājī vaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhī yaḥ , āyudhikaḥ śāktī kaḥ 2.8.70 Masculine Singular śaktihetikaḥ yāṣṭī kaḥ 2.8.70 Masculine Singular carmī 2.8.72 Masculine Singular phalakapāṇiḥ patākī 2.8.73 Masculine Singular vaijayantikaḥ mandagāmī 2.8.74 Masculine Singular mantharaḥ vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javanaḥ , javaḥ , tarasvī rathī 2.8.77 Masculine Singular rathinaḥ , rathikaḥ kāmaṃgāmī 2.8.77 Masculine Singular anukāmī naḥ atyantī naḥ 2.8.77 Masculine Singular sāṃyugī naḥ 2.8.79 Masculine Singular gāṇḍī vaḥ 2.8.85 Masculine Singular gāṇḍivaḥ tūṇī 2.8.90 Feminine Singular upāsaṅgaḥ , tūṇī raḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ vī rāśaṃsanam 2.8.103 Neuter Singular vī rapāṇam 2.8.107 Neuter Singular pī ḍanam 2.8.112 Neuter Singular avamardaḥ pratī kāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātanam vandī Feminine Singular pragrahaḥ , upagrahaḥ jī vaḥ Masculine Singular asudhāraṇam jī vanauṣadham Neuter Singular jī vātuḥ jī vikā 2.9.1 Feminine Singular ājī vaḥ , vārtā , vṛttiḥ , vartanam , jī vanam kusī dakaḥ 2.9.6 Masculine Singular vārdhuṣikaḥ , vṛddhyājī vaḥ , vādrdhuṣiḥ maudgī nam 2.9.7 Masculine Singular bī jākṛtam 2.9.8 Masculine Singular uptakṛṣṭam khārī vāpaḥ 2.9.11 Masculine Singular khārī kaḥ āśuvrī hiḥ 2.9.16 Masculine Singular pāṭalaḥ , vrī hiḥ satī nakaḥ 2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ atasī 2.9.20 Feminine Singular umā , kṣumā mātulānī 2.9.21 Feminine Singular bhaṅgā vrī hibhedaḥ 2.9.21 Masculine Singular nāḍī 2.9.22 Feminine Singular nālam śamī 2.9.23 Feminine Singular simbā śamī dhānyaḥ 2.9.24 Neuter Singular cālanī 2.9.26 Feminine Singular titauḥ ambarī ṣam 2.9.31 Masculine Singular bhrāṣṭraḥ ṛjī ṣam 2.9.33 Neuter Singular piṣṭapacanam asrī 2.9.35 Masculine Singular śākam , haritakam tintiḍī kam 2.9.36 Neuter Singular cukram , vṛkṣāmlam jī rakaḥ 2.9.37 Masculine Singular kaṇā , jaraṇaḥ , ajājī śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāgaram , viśvabheṣajam tatpannī 2.9.41 Feminine Singular matsyaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ praṇī tam 2.9.46 Masculine Singular upasaṃpannam karī ṣaḥ 2.9.52 Masculine Singular navanī tam 2.9.53 Neuter Singular navoddhṝtam haiyaṅgavī nam 2.9.53 Neuter Singular pī yūṣaḥ 2.9.55 Masculine Singular sapī tiḥ 2.9.56 Feminine Singular tulyapānam gavī śvaraḥ 2.9.59 Masculine Singular gomān , gomī āśitaṅgavī naḥ 2.9.60 Masculine Singular māheyī 2.9.67 Feminine Singular naicikī 2.9.68 Feminine Singular ekahāyanī 2.9.69 Feminine Singular caturhāyaṇī sandhinī 2.9.70 Feminine Singular praṣṭhauhī 2.9.71 Feminine Singular acaṇḍī baṣkayaṇī 2.9.72 Feminine Singular sukhasaṃdohyā pī noghnī 2.9.72 Feminine Singular droṇadugdhā droṇakṣī rā 2.9.73 Feminine Singular samāṃsabhī nā 2.9.73 Feminine Singular āpī nam manthanī 2.9.75 Feminine Singular kramelakaḥ , mayaḥ , mahāṅgaḥ nī vī 2.9.81 Feminine Singular adhikam , phalam pādastrī yaḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭakaḥ rī tiḥ 2.9.98 Feminine Singular śulbam , mlecchamukham , dvyaṣṭam , variṣṭham , udumbaram śikhigrī vam 2.9.102 Neuter Singular dārvikā , tuttham karparī 2.9.102 Feminine Singular rasagarbham , tākṣryaśailam rī tipuṣpam 2.9.104 Neuter Singular piñjaram , pī tanam , tālam , ālam nāgasī saḥ 2.9.106 Neuter Singular trapu , raṅgam , vaṅgam saṃkī rṇaḥ 2.10.1 Masculine Singular śreṇī 2.10.5 Masculine Singular grāmadhī naḥ 2.10.9 Masculine Singular grāmādhī naḥ anadhī nakaḥ 2.10.9 Masculine Singular kauṭatakṣaḥ ajājī vaḥ 2.10.11 Masculine Singular jābālaḥ śāmbarī 2.10.11 Feminine Singular māyā vī ṇāvādā 2.10.13 Masculine Singular vaiṇikaḥ jī vāntakaḥ 2.10.14 Masculine Singular śākunikaḥ vī tasaṃstūpakaraṇam 2.10.26 Masculine Singular ghaṭī yantram 2.10.27 Neuter Singular udghāṭanam nadhrī 2.10.31 Feminine Singular vardhrī , varatrā nārācī 2.10.32 Masculine Singular eṣaṇikā āsphoṭanī 2.10.34 Feminine Singular vedhanikā kartarī 2.10.34 Feminine Singular kṛpārṇī vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabhedī sūrmī 2.10.35 Neuter Singular sthūṇā , ayaḥpratimā tvamī 2.10.37 Feminine Singular nibhaḥ , saṃkāśaḥ , nī kāśaḥ , pratī kāśaḥ sukṛtī 3.1.1 Masculine Singular puṇyavān , dhanyaḥ pravī ṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī dakṣaṇī yaḥ 3.1.3 Masculine Singular dakṣiṇyaḥ , dakṣiṇārhaḥ parī kṣakaḥ 3.1.5 Masculine Singular kāraṇikaḥ pratī taḥ 3.1.7 Masculine Singular vijñātaḥ , viśrutaḥ , prathitaḥ , khyātaḥ , vittaḥ dhanī 3.1.8 Masculine Singular ibhyaḥ , āḍhyaḥ svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , ī śvaraḥ , adhipaḥ , netā , ī śitā , parivṛḍhaḥ , nāyakaḥ , patiḥ lakṣmī vataḥ 3.1.13 Masculine Singular śrī mān , lakśmaṇaḥ , śī laḥ adhī naḥ 3.1.14 Masculine Singular nighnaḥ , āyattaḥ , asvacchandaḥ , gṛhyakaḥ dī rghasūtraḥ 3.1.15 Masculine Singular cirakriyaḥ karmaśī laḥ 3.1.17 Masculine Singular kārmaḥ āmiṣāśī 3.1.18 Masculine Singular śauṣkalaḥ sarvānnī naḥ 3.1.20 Masculine Singular sarvānnabhojī avinī taḥ 3.1.21 Masculine Singular samuddhataḥ vinī taḥ 3.1.24 Masculine Singular nibhṛtaḥ , praśritaḥ śālī naḥ 3.1.24 Masculine Singular adhṛṣṭaḥ adhī raḥ 3.1.25 Masculine Singular kātaraḥ lajjāśī laḥ 3.1.26 Masculine Singular apatrapiṣṇuḥ vikāsī 3.1.29 Masculine Singular vikasvaraḥ vāgī śaḥ 3.1.33 Masculine Singular vākpatiḥ garhyavādī 3.1.34 Masculine Singular kadvadaḥ nāndī vādī 3.1.36 Masculine Singular nāndī karaḥ tūṣṇī śī laḥ 3.1.37 Masculine Singular tūṣṇī kaḥ dī naḥ 3.1.48 Masculine Singular niḥsvaḥ , durvidhaḥ , daridraḥ , durgataḥ vanī yakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārgaṇaḥ abhī psitam 3.1.53 Masculine Singular priyam , abhī ṣṭam , hṛdyam , dayitam , vallabham malī masam 3.1.54 Masculine Singular malinam , kaccaram , maladūṣitam vī ghram 3.1.54 Masculine Singular vimalātmakam sthūlapī varaḥ 3.1.60 Neuter Singular pī nam , pī va , pī varam gaṇanī yam 3.1.64 Masculine Singular gaṇeyam dvī yaḥ 3.1.67 Masculine Singular sudūram , daviṣṭham dī rghamāyatam 3.1.68 Masculine Singular āyatam kālavyāpī 3.1.72 Masculine Singular kūṭasthaḥ ekākī 3.1.81 Masculine Singular ekaḥ , ekakaḥ saṅkī rṇam 3.1.84 Masculine Singular saṅkulam , ākī rṇam drutāvadī rṇaḥ 3.1.88 Masculine Singular avadī rṇaḥ avagī taḥ 3.1.92 Masculine Singular agarhaṇaḥ avarī ṇaḥ 3.1.93 Masculine Singular dhikkṛtaḥ mī ḍham 3.1.95 Masculine Singular mūtritam vilī naḥ 3.1.100 Masculine Singular vidrutaḥ , drutaḥ ūrī kṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅgī rṇam , aṅgī kṛtam , upagatam , saṃśrutam , pratijñātam , urarī kṛtam gī rṇiḥ 3.4.11 Masculine Singular giriḥ nī vākaḥ 2.4.23 Masculine Singular prayāmaḥ dhī ḥ 2.4.25 Feminine Singular niṣkramaḥ saṃvī kṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayanam , mārgaṇam khalinī 2.4.42 Feminine Singular khalyā , svargaḥ , ākāśaḥ sāhasrakārī ṣam 2.4.42 Neuter Singular kroṣṭā , varuṇaḥ bherī 3.3.3 Feminine Singular mārutaḥ , vedhāḥ , bradhnaḥ pratī kaḥ 3.3.7 Masculine Singular rāmaṭham kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk bāhlī kam 3.3.9 Neuter Singular aśvasyakhuraḥ puṇḍarī kaḥ 3.3.11 Masculine Singular apriyam , anṛtam dī pakaḥ 3.3.11 Masculine Singular anvayaḥ , śī laḥ vyalī kam 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambhaḥ alī kam 3,.3.12 Neuter Singular śūlaḥ , śaṅkaradhanvā śī lam 3.3.13 Neuter Singular kareṇuḥ śilī mukhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣaḥ nī lakaṇṭhaḥ 3.3.46 Masculine Singular atiyuvā , alpaḥ nāḍī 3.3.49 Feminine Singular sthūlaḥ , pragāḍham , śaktaḥ grāmaṇī ḥ 3.3.55 Masculine Singular jugupsā , karuṇā hariṇī 3.3.56 Masculine Singular pratyak , surā vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣam , abhimaraḥ śrī parṇam 3.3.59 Neuter Singular vāntānnam , unnayaḥ tī kṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhadantaḥ saṅkī rṇaḥ 3.3.63 Masculine Singular pakṣī , bhāsaḥ jī mūtaḥ 3.3.65 Masculine Singular yānapātram , śiśuḥ rī tiḥ 3.3.75 Feminine Singular bhasma , sampat mahatī 3.3.76 Feminine Singular śastram , vahnijvālā , raverarciḥ bhogavatī 3.3.76 Feminine Singular chandaḥ , daśamam jagatī 3.3.78 Feminine Singular yoniḥ , liṅgam bṛhatī 3.3.81 Feminine Singular rupyam , hema avagī tam 3.3.85 Neuter Singular pī taḥ , vṛddhaḥ , sitaḥ abhinī taḥ 3.3.87 Masculine Singular pūtaḥ , vijanaḥ pratī taḥ 3.3.88 Masculine Singular dhavalaḥ , mecakaḥ tī rtham 3.3.93 Neuter Singular sānuḥ , mānam daśamī sthaḥ 3.3.94 Masculine Singular abhiprāyaḥ , vaśaḥ vī thī 3.3.94 Feminine Singular ājñā , nindā vī vadhaḥ 3.3.103 Masculine Singular viṣṇuḥ , candramā vāṇinī 3.3.119 Feminine Singular dhojihvikā vāhinī 3.3.119 Feminine Singular kratuḥ , vistāraḥ , tucchakaḥ hrādinī 3.3.119 Feminine Singular kṛtyaḥ , ketuḥ , upanimantraṇam kāminī 3.3.119 Feminine Singular prajāpatiḥ , tattvam , tapaḥ , brahma , brahmā , vipraḥ , vedāḥ kaulī nam 3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam kaupī nam 3.3.129 Neuter Singular kulam , nāśaḥ hī nam 3.3.135 Masculine Singular gauṣṭhapatiḥ , godhuk parī vāpaḥ 3.3.136 Masculine Singular śayyā , aṭṭaḥ , dārāḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , manojñaḥ kacchapī 3.3.139 Feminine Singular ghaṭaḥ , bhamūrdhāṃśaḥ vī ryam 3.3.162 Neuter Singular dantikā vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedyaḥ parī vāraḥ 3.3.177 Masculine Singular dyūtakāraḥ , paṇaḥ , dyūtam pratī hāraḥ 3.3.178 Masculine Singular anyaśubhadveṣaḥ , anyaśubhadveṣavat , kṛpaṇaḥ karī raḥ 3.3.181 Masculine Singular surā , āpaḥ , bhūḥ , vāk tandrī 3.3.184 Feminine Singular śroṇiḥ , bhāryā dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājanaḥ kṣī ram 3.3.190 Neuter Singular adhikam , upari , puraḥ auśī raḥ 3.3.193 Masculine Singular andhatamaḥ , ghātukaḥ pī luḥ 3.3.201 Masculine Singular prāṇyaṅgajābaliḥ , karaḥ , upahāraḥ kī laḥ 3.3.204 Ubhaya-linga Singular kṛttikāḥ , gauḥ , agniḥ , śitiḥ lī lā 3.3.207 Feminine Singular svabhāvaḥ , sadvṛttam kī lālam 3.3.208 Neuter Singular chadiḥ , netraruk , samūhaḥ śī lam 3.3.209 Neuter Singular aurvānalaḥ nī vī 3.3.220 Feminine Singular vaiśyaḥ , manujaḥ klī bam 3.3.221 Masculine Singular rahaḥ , prakāśaḥ vī kāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthānam kī nāśaḥ 3.3.223 Masculine Singular strī , kariṇī abhī ṣuḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣam uṣṇī ṣaḥ 3.3.228 Masculine Singular puṃbhāvaḥ , puṃbhāvakriyā āśī ḥ 3.3.236 Feminine Singular jvālā , ābhāsaḥ rodasī 3.3.237 Feminine Singular khagaḥ , bālyādiḥ bī bhatsaḥ 3.3.242 Masculine Singular kanī yān 3.3.243 Masculine Singular nirbandhaḥ , parāgaḥ , arkādayaḥ varī yān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpī ḍam , kvātharasaḥ sādhī yān 3.3.243 Masculine Singular tulāsūtram , aśvādiraśmiḥ sādhī yaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ ūrarī 3.3.262 Masculine Singular abhimukham , samī pam , ubhayataḥ , śī ghram , sākalyam ūrī 3.3.262 Masculine Singular nāma , prākāśyam tūṣṇī m 2.4.9 Masculine Singular tūṣṇī kām abhī kṣṇam 2.4.11 Masculine Singular śaśvat vallī 3.5.2 Feminine Singular vī ṇā 3.5.2 Feminine Singular nadī 3.5.2 Feminine Singular hrī ḥ 3.5.2 Feminine Singular mṛṇālī 3.5.7 Feminine Singular taṭī 3.5.7 Feminine Singular ṭī kā 3.5.7 Feminine Singular ghātakī 3.5.7 Feminine Singular āḍhakī 3.5.7 Feminine Singular pipī likā 3.5.8 Feminine Singular tindukī 3.5.8 Feminine Singular bhaṅgī 3.5.8 Feminine Singular kākinī 3.5.9 Feminine Singular śāṇī 3.5.9 Feminine Singular druṇī 3.5.9 Feminine Singular āsandī 3.5.9 Feminine Singular jhallarī 3.5.10 Feminine Singular carcarī 3.5.10 Feminine Singular pārī 3.5.10 Feminine Singular gṛdhrasī 3.5.10 Feminine Singular camasī 3.5.10 Feminine Singular masī 3.5.10 Feminine Singular śrī veṣṭaḥ 3.5.13 Masculine Singular sī mantaḥ 3.5.19 Masculine Singular udgī taḥ 3.5.19 Masculine Singular dāsī sabham 3.5.27 Neuter Singular tirī ṭam 3.5.30 Neuter Singular cī ram 3.5.31 Neuter Singular cī varam 3.5.31 Neuter Singular sī dhu 3.5.34 Masculine Singular pragrī vam 3.5.35 Masculine Singular pātrī vam 3.5.35 Masculine Singular sṛpāṭī 3.5.38 Ubhaya-linga Singular śāṭī 3.5.38 Ubhaya-linga Singular kaṭī 3.5.38 Ubhaya-linga Singular kuṭī 3.5.38 Ubhaya-linga Singular
ī the fourth letter of the alphabet, corresponding to i - long, and having the sound of ee in feel. ī m. Name of kandarpa - , the god of love ī f. (ī - or īs - ) Name of lakṣmī - ([also in , according to (who reads puṇyacañcur ī - )]). ī ind. an interjection of pain or anger ī ind. a particle implying consciousness or perception, consideration, compassion. ī for i - . See 5. i - . ī ḍ cl.2 A1. /īṭṭe - (2. sg. present tense īḍiṣe - ,Ved. īḷiṣe - perfect tense īḍ/e - future īḍiṣyate - Aorist aiḍiṣṭa - . infinitive mood īḍitum - ,Ved. īḷe - ,etc.) to implore, request, ask for (with two accusative ) ; to praise etc.: Causal P. īḍayati - , to ask ; to praise ī ḍf. praise, extolling ī ḍāf. praise, commendation ī ḍanan. the act of praising ī ḍenya mfn. to be invoked or implored ī ḍenyamfn. to be praised or glorified, praiseworthy, laudable ī ḍita mfn. implored, requested ī ḍitṛmfn. one who praises ī dṛgavasthamfn. being in such a situation, ī dṛkṣamf(ī - )n. (fr. id - ,neut. of pronominal base 3. i - ,and dṛkṣa - , dṛś - ,dropping one d - and lengthening the preceding i - ; see tadṛkṣa - from tad - ,etc.) , of this aspect, of such a kind, endowed with such qualities, such-like ī dṛśmfn. k - (Ved. ṅ - ) endowed with such qualities, such etc. ī dṛśf. (k - ) such a condition, such occasion ī dṛśamf(ī - )n. endowed with such qualities, such : ī dṛśamf(ī - )n. ([with the final syllables dṛś - and dṛśa - of these words confer, compare the Greek in , in etc.; Gothic leikainhve7leiks,"which one",svaleik-s,"such"; modern German welcher,solcher; Slavonic or Slavonian liko Nominal verb lik exempli gratia, 'for example' tolik,"such"; Latin liinta7lis,qua7lis.]) ī dṛśabhūtamfn. being such a one, ī dṛśabhūtatā(f. ) ī dṛśakamf(ikā - )n. endowed with such qualities, such : ī dṛśakamf(ikā - )n. ([with the final syllables dṛś - and dṛśa - of these words confer, compare the Greek in , in etc.; Gothic leikainhve7leiks,"which one",svaleik-s,"such"; modern German welcher,solcher; Slavonic or Slavonian liko Nominal verb lik exempli gratia, 'for example' tolik,"such"; Latin liinta7lis,qua7lis.]) ī dṛśī dṛktāf. quality ī ḍyamfn. to be invoked or implored ī ḍyamfn. to be praised or glorified, praiseworthy, laudable ī ḍyamānamfn. being praised. ī h cl.1 A1. īhate - , īhāṃ -cakre - , īhiṣyate - , īhitum - , rarely P. īhati - , etc., to endeavour to obtain ; to aim at, attempt ; to long for, desire ; to take care of ; to have in mind, think of (with accusative ) : Causal īhayati - , to impel. ī ham. attempt (See ūrdhve ha - ) ī hāf. effort, exertion, activity etc. ī hāf. request, desire, wish ī hālihmfn. reading (any one's) wish (nayanayoḥ - ,"in his eyes"; confer, compare 2 . lih - , parasmE-pada 903), ī hāmṛgam. a wolf ī hāmṛgam. a kind of drama ī hārthinmfn. aiming at any object, seeking wealth. ī hatasind. diligently, energetically, by or with labour or exertion. ī hāvṛkam. a wolf ī hitamfn. sought, attempted, striven for ī hitamfn. wished, desired ī hitan. desire, request, wish, effort ī j or īñj - cl.1 P. ījati - , ījāṃ -cakāra - , ījitum - or īñjati - , etc., to go ; to blame or censure (see ape j - and sam -īj - .) ī jānamfn. (perfect tense parasmE-pada of yaj - q.v ) one who has sacrificed ī jikam. plural Name of a people ī jitum(irregular infinitive mood of yaj - q.v ) equals yaṣṭum - . ī kāram. the letter or sound ī - . ī kh or ikh - cl.1 P. ekhati - , iyekha - , or īkhati - , īkhāṃ -cakāra - , ekhitum - or īkhitum - , to go, move ī kṣ cl.1 A1. /īkṣate - , īkṣāṃ -cakre - ( ), īkṣiṣyate - , aikṣiṣṭa - , īkṣitum - , to see, look, view, behold, look at, gaze at ; to watch over (with accusative or rarely locative case ) etc. ; to see in one's mind, think, have a thought etc. ; to regard, consider ; to observe (the stars etc.) ; to foretell for (dative case ; literally to observe the stars for any one) : Causal īkṣayati - , to make one look at (with accusative ) (This root is perhaps connected with akṣi - q.v ) ī kṣto be seen, ī kṣamf(ī - )n. in fine compositi or 'at the end of a compound' seeing, looking, visiting (See tiryag -īkṣa - , vadhv -īkṣa - ) ī kṣāf. sight, viewing ī kṣāf. considering ī kṣan. anything seen (merely for the etymology of antarikṣa - ). ī kṣakam. a spectator, beholder ī kṣamāṇamfn. looking at, surveying ī kṣaṇan. a look, view, aspect sight etc. ī kṣaṇan. regarding, looking after, caring for ī kṣaṇan. eye ī kṣaṇikamf(ā - ) a looker into the future, a fortune-teller ī kṣaṇī kam. a looker into the future, a fortune-teller ī kṣaṇī yamfn. to be seen or perceived. ī kṣeṇyamfn. deserving to be seen, curious ī kṣitamfn. seen, beheld, regarded ī kṣitan. a look ī kṣitamfn. (also) approved, ibidem or 'in the same place or book or text' as the preceding ī kṣitṛmfn. seeing, beholding, a beholder ī kṣyamāṇamfn. being beheld, being viewed. ī l Causal P. īl/ayati - , to move (see īr - , Causal ) ī ḷ īḷā - , etc. See under īḍ - . ī ḷenya mfn. to be invoked or implored ī ḷenyamfn. to be praised or glorified, praiseworthy, laudable ī lī or īli - f. a kind of weapon (sometimes considered as a cudgel and sometimes as a short sword or stick shaped like a sword) ī likāf. a nerve, tendon, gut, ī linam. Name of a son of taṃsu - and father of duṣyanta - ī linī f. Name of a daughter of medhātithi - ī ḷitamfn. implored, requested ī mind. (fr. pronominal base 3. i - ), Ved. a particle of affirmation and restriction (generally after short words at the beginning of a period, or after the relative pronouns, the conjunction yad - ,prepositions and particles such as āt - , uta - , atha - ,etc.) īm - has also the sense"now" (equals idānīm - ), and is by sometimes considered as an accusative case for enam - ī ṃkāram. uttering the exclamation īm - , ī ṃkṛta(/īṃ - -), mfn. one who has uttered īm - , ibidem or 'in the same place or book or text' as the preceding 2. ī ṅkh or iṅkh - cl.1 P. (iṅkhati - , iṅkhāṃ -cakāra - ,or īṅkhati - , īṅkhāṃ -cakāra - , iṅkhitum - or īṅkhitum - ) to go, move : Causal īṅkh/ayati - , to move backwards and forwards, move up and down, swing ī ṅkhanan. swinging ī ṅkhayamfn. moving, causing to flow or go. ī nt cl.1 P. īntati - , īntitum - , to bind ([ see ant - and and - ]) on ī ps(Desiderative of āp - q.v ), to wish to obtain. ī psāf. asking, desire or wish to obtain ī psanan. desiring or wishing to obtain ī psitamfn. wished, desired ī psitan. desire, wish ī psitatamamfn. most desired, immediately aimed at (as the object of an action) ī psumfn. striving to obtain ī psumfn. wishing to get or obtain, desirous of (with accusative ) ī psuyajñam. a particular soma - sacrifice ī r cl.2 A1. /īrte - (3. plural /īrate - ), iraṃ -cakre - , iriṣyati - , airiṣṭa - , īritum - ; Ved. infinitive mood ir/adhyai - , to go, move, rise, arise from ; to go away, retire ; to agitate, elevate, raise (one's voice) : Causal P. īr/ayati - (see īl - ), to agitate, throw, cast ; to excite etc. ; to cause to rise ; to bring to life ; to raise one's voice, utter, pronounce, proclaim, cite etc. ; to elevate : A1. to raise one's self ī ram. wind. ī ramfn. driving, chasing, ī rajam. "wind-born", Name of hanumat - . ī rāmāf. Name of a river ī raṇamfn. agitating, driving ī raṇam. the wind ī raṇan. uttering, pronouncing ī raṇan. painful and laborious evacuation of the bowels ī rapādam. a snake ī raputram. "wind-son", Name of hanumat - . ī rayadhyai(Ved.inf. of Causal of īr - ), to set in motion, . ī rinm. Name of a man ī rinm. plural (iṇas - ) the descendants of this man ī riṇamfn. desert ī riṇan. salt and barren soil (See iriṇa - ) ī ritamfn. sent, despatched ī ritamfn. said, uttered. ī ritākūtan. declared purpose or intention. ī rkṣySee īrṣy - . ī rmaind. or īrm/ā - in this place, here, to this place ī rmaind. going constantly, or instigating ([ ]) ī rmam. the arm, the fore-quarter of an animal ī rman. a sore or wound ([ ]) ī rmanm. = īrm/a - 2 above ī rmāntamfn. (fr. īrma - equals īrita - with anta - ), full-haunched (literally full-ended ) ī rmāntamfn. thin-haunched ī rmāntamfn. (perhaps) having the biggest (or quickest?) horses on both sides of the team ī rmāntamfn. Name of a team of horses or of the horses of the sun's car ī rṇamfn. See ud -īrṇa - . ī rṣāf. impatience, envy of another's success (more properly read īrṣyā - ) ī rṣālumfn. equals īrṣyālu - q.v ī rṣitamfn. envied ī rṣitan. envy (varia lectio for īrṣyita - q.v ) ī rṣitavyamfn. to be envied (varia lectio for īrṣyitavya - , q.v ) ī rṣumfn. envious, jealous (varia lectio for īrṣyu - q.v ) ī rṣy or īrkṣy - cl.1 P. /īrṣyati - (parasmE-pada /īrṣyat - ), īrṣyāṃ -cakāra - , īṣyitum - or īrkṣyati - ; to envy, feel impatient at another's prosperity (with dative case ): Desiderative īrṣyiṣiṣati - or īrṣyiyiṣati - commentator or commentary on ī rṣyamfn. envious, envying ī rṣyāf. envy or impatience of another's success ī rṣyamfn. spite, malice ī rṣyamfn. jealousy ī rṣyābhiratim. a kind of semi-impotent man, = īrṣyaka - q.v ī rṣyakamfn. envious, envying ī rṣyakam. a particular kind of semi-impotent man whose power is stimulated through jealous feelings caused by seeing others in the act of sexual union ī rṣyālumfn. envious, jealous. ī rṣyamāṇamfn. envying, envious. ī rṣyārati m. a kind of semi-impotent man, = īrṣyaka - q.v ī rṣyāṣaṇḍham. a kind of semi-impotent man, = īrṣyaka - q.v ī rṣyāvaśamfn. overcome with envy. ī rṣyāvatmfn. envious, spiteful. ī rṣyinmfn. envious, spiteful. ī rṣyitan. envy, jealousy. ī rṣyumfn. jealous ī rts (Desiderative of ṛdh - q.v ) P. īrtsati - , to wish to increase ī rtsāf. the wish to increase anything ī rtsumfn. wishing to increase anything ī rvārum. a cucumber, Cucumis Utilissimus See irvāru - . ī ryamfn. to be excited. ī ryāf. wandering about as a religious mendicant (id est without hurting any creature) . ī ryāpatham. the observances of a religious mendicant ī ryāpatham. the four positions of the body (viz. going, standing upright, sitting and lying down) and (see airyāpathikī - .) ī ryatā(īry/a - ) f. the condition of one who is to be excited ī ś cl.2 A1. /īṣṭe - , or Vedic or Veda /īśe - (2. sg. /īśiṣe - and /īkṣe - ; Potential 1. sg. /īśīya - perfect tense 3. plural īśire - , īśiṣyati - , īśitum - ) to own, possess ; to belong to ; to dispose of, be valid or powerful ; to be master of (with genitive case ,or Vedic or Veda with genitive case of an infinitive mood ,or with a common infinitive mood ,or the locative case of an abstract noun) etc. ; to command ; to rule, reign etc. ; to behave like a master, allow ; ([ confer, compare Gothic aigan,"to have"; Old German eigan,"own"; modern German eigen.]) ī śm. master, lord, the supreme spirit ī śm. Name of śiva - . ī ṣ cl.1 A1. (with preposition also P. ) /īṣate - , -ti - (parasmE-pada /īṣamāṇa - ; īṣ/e - , īṣitum - ) to go ; to fly away, escape ; to attack, hurt ; to glean, collect a few grains ; to look ī ṣind. a nidhana - or concluding chorus at the end of a sāman - ī śamfn. owning, possessing, sharing ī śamfn. one who is completely master of anything ī śamfn. capable of (with genitive case ) ī śamfn. powerful, supreme ī śamfn. a ruler, master, lord etc. ī śam. a husband ī śam. a rudra - ī śam. the number"eleven"(as there are eleven rudra - s) ī śam. Name of śiva - as regent of the north-east quarter etc. ī śam. Name of śiva - ī śam. of kuvera - ī śāf. faculty, power, dominion ī ṣam. the month āśvina - See iṣa - ī ṣam. a son of the third manu - ī ṣam. a servant of śiva - . ī ṣāf. (said to be fr. 1. īṣ - ), the pole or shafts of a carriage or plough ī ṣāf. dual number (e - ) the double or fork-shaped pole ī ṣāf. etc. ī ṣāf. a plank, board ī ṣāf. a particular measure, ī śācalam. the himavat - , ī ṣacchvāsa(īṣac -chvāsa - ) mfn. slightly resounding. ī ṣad(in compound for īṣat - ). ī ṣadāḍhyaṃbhavamfn. easy to become rich ī ṣadāḍhyaṃkaramfn. easy to be enriched commentator or commentary on ī ṣādaṇḍam. the handle of a plough ī ṣādantamfn. having tusks as long as a pole ī ṣādantam. an elephant with a large tusk ī ṣadasamāptamfn. a little incomplete, not quite complete, almost complete, ī ṣadasamāptif. almost completeness or perfection, little defectiveness or imperfection ī ṣadbī jāf. a species of grape (having no kernel) ī ṣaddarśanan. a glance, a slight inspection. ī ṣaddhāsa(īṣat -hāsa - ) mfn. slightly laughing, smiling. ī ṣaddhāsyamfn. (t -hā - ) idem or '(īṣat -hāsa - ) mfn. slightly laughing, smiling.' ī ṣaddhāsyan. slight laughter, a smile. ī ṣadguṇamfn. of little merit. ī śādharam. (with Buddhists) Name (also title or epithet) of one of the 8 mountains, ī ṣādhāram. Name of a nāga - . ī śādhyāyam. Name of the īśā -upaniṣad - . ī ṣadraktamfn. pale red. ī ṣadūnamfn. slightly defective. ī ṣadupadānamfn. easy to be ruined on ī ṣaduṣṇamfn. slightly warm, tepid. ī ṣadvī ryam. almond tree ī ṣadvivṛtamfn. uttered with slight opening of the organs of speech. ī śagī tāf. plural Name of a section of the kūrma -purāṇa - . ī śagocaram. " śiva - 's region", the north-east, ī ṣajjala(īṣaj -jala - ) n. shallow water, a little water. ī śakeind. in the northeast, ī ṣallabha(īṣat -labha - ) mfn. to be obtained for a little ī ṣan(in compound for īṣat - ). ī śanan. commanding, reigning ī śānaand ī śānamfn. owning, possessing, wealthy ī śānamfn. reigning etc. ī śānam. a ruler, master, one of the older names of śiva -rudra - etc. ī śānam. one of the rudra - s ī śānam. the sun as a form of śiva - ī śānam. a sādhya - ī śānam. Name of viṣṇu - ī śānam. Name of a man ī śānāf. Name of durgā - ī śānan. light, splendour ī ṣaṇamfn. hastening ī ṣaṇāf. haste ī śānabalim. a particular sacrifice ī śānacandram. Name of a physician ī śānadevī f. Name of a woman ī śānādhipamfn. one whose lord is śiva - ī śānādhipāf. (scilicet diś - ) the north-east. ī śānadiśf. "śiva - 's region", the north-east, ī śānahatamfn. killed by fever (= jvara - - hata - ), (Scholiast or Commentator ). ī śānajam. plural a class of deities forming a section of the kalpabhava - s ī śānakalpam. Name of a kalpa - . ī śānakṛtmfn. acting like a competent person, making use of one's possessions or faculties ī śānakṛtmfn. rendering one a master or able ([ ]) ī śānī f. the silk-cotton tree, Bombax Heptaphyllum ī ṣaṇinmfn. hastening ī ṣanmarṣa mfn. easy to be endured, tolerable ī ṣanmarṣaṇamfn. easy to be endured, tolerable ī ṣannādamfn. slightly sounding (applied to unaspirated soft consonants). ī ṣannimayamfn. exchanged for a little ī ṣāntabandhanan. a yoke, ī śānyan. Name of a liṅga - . ī sarāpham. (fr. the Arabic ), Name of the fourth yoga - (in astrology ) ī śasakhim. śiva - 's friend, Name of kuvera - . ī śaśaktif. the personified female energy of śiva - , (confer, compare ) ī śasaṃsthamfn. appearing as lord ī śasarasn. Name of a lake. ī ṣatmfn. (pres.p. ) attacking, hurting. ī ṣatind. (gaṇa - svar -ādi - ;for the use of īṣat -See ) little, a little, slightly ī ṣatkaramf(ī - )n. (īṣat - ) doing little ī ṣatkaramf(ī - )n. easy to be accomplished ī ṣatkāryamfn. connected with slight effort. ī ṣatpānamfn. that of which a little is drunk ī ṣatpānamfn. easy to be drunk ī ṣatpānan. a little draught. ī ṣatpāṇḍum. a pale or light brown colour. ī ṣatpralambhamfn. to be deceived easily. ī ṣatpuruṣam. a mean man, ī ṣatsadriśamfn. a little like, ī ṣatsaṃjñamfn. slightly conscious, ī ṣatspṛṣṭamfn. uttered with slight contact of the organs of speech (said of the semi-vowels), ī śatvan. supremacy, superiority. ī śāvāsya n. "to be clothed or pervaded by the Supreme", Name of the īśopaniṣad - (q.v ) which commences with that expression. ī śāvāsyan. "to be clothed or pervaded by the Supreme", Name of the īśopaniṣad - (q.v ) which commences with that expression. ī śeśvara Name (also title or epithet) of a temple, ī ṣikāf. an elephant's eyeball ī ṣikāf. a painter's brush, etc. ī ṣikāf. a weapon, a dart or arrow Cf. iṣīkā - and īṣīkā - . ī ṣī kāf. a reed, cane ī ṣī kāf. an arrow ī ṣī kāf. a painter's brush or a fibrous stick used as one ī ṣī kāf. an ingot-mould ī ṣī kāf. a dipping rod or something cast into a crucible to examine if the metal it contains is in fusion See īkṣikā - . ī śinmfn. commanding, reigning ī śinī f. supremacy ī ṣiram. fire See iṣira - . ī śitāf. superiority, supremacy, one of the eight attributes of śiva - ī śitavyamfn. to be reigned or ruled over ī śitṛm. a master, owner, proprietor ī śitṛm. a king ī śitvan. superiority, supremacy, one of the eight attributes of śiva - ī ṣmam. and 1. īṣva - Name of kāmadeva - ī ṣmam. spring See iṣma - and iṣva - . ī śopaniṣadf. Name of an upaniṣad - (so called from its beginning īśā - [ ];the only instance of an upaniṣad - included in a saṃhitā - ). ī ṣvam. a spiritual teacher ī śvaramfn. able to do, capable of (with genitive case of Vedic infinitive mood ,or with common infinitive mood ), liable, exposed to etc. ī śvaramf(ī - ). master, lord, prince, king, mistress, queen etc. ī śvaram. a husband ī śvaram. God ī śvaram. the Supreme Being etc. ī śvaram. the supreme soul (ātman - ) ī śvaram. śiva - ī śvaram. one of the rudra - s ī śvaram. the god of love ī śvaram. Name of a prince ī śvaram. the number"eleven" ī śvaramf(ā - or ī - ). Name of durgā - ī śvaram. of lakṣmī - ī śvaram. of any other of the śakti - s or female energies of the deities ī śvaram. Name of several plants ī śvarabhāvam. royal or imperial state. ī śvaradattam. Name of a prince. ī śvarādhī namfn. subject to a king, dependant on a master or on God ī śvarādhī natāf. dependance upon God, subjection to a ruler. ī śvarādhī natvan. dependance upon God, subjection to a ruler. ī śvaragī tāf. plural a section of the kūrma -purāṇa - . ī śvarakāraṇika( ), m. atheist ī śvarakāraṇin ( ), m. atheist ī śvarakārin ( ), m. atheist ī śvarakṛṣṇam. Name of the author of the sāṃkhya -kārikā - . ī śvarānandam. Name of a scholiast. ī śvaraniṣedham. denial of God, atheism. ī śvaraniṣṭhamfn. trusting in God. ī śvarapraṇidhānan. devotion to God, ī śvaraprasādam. divine grace. ī śvarapratyabhijñāsūtran. Name (also title or epithet) of a śaiva - work by utpala - ī śvarapriyam. a partridge, ī śvarapūjāf. worship of God. ī śvarapūjakamfn. pious. ī śvarasabhan. a royal court or assembly. ī śvarasadmann. a temple. ī śvarasenam. Name of a king ī śvarasevāf. the worship of God. ī śvarasūrim. Name of a teacher. ī śvaratāf. superiority, supremacy ī śvaratī rthācāryam. Name of a teacher. ī śvaratvan. superiority, supremacy ī śvaravādam. Name of work ī śvaravarmanm. Name of a man ī śvarī kṛto make any one a lord or master. ī śvarī tantran. Name of work ī tif. (fr. 4. ī - ?), plague, distress, any calamity of the season (as drought, excessive rain, swarm of rats, foreign invasion, etc.) ī tif. infectious disease etc. ī tif. an affray ī tif. travelling in foreign countries, sojourning ī tiind. equals iti - ī vatmfn. (fr. pronominal base 3. i - ), so large, so stately, so magnificent, so much ī vatmfn. going, moving ([ ]) ī yacakṣasmfn. (īya - fr. i - ), of pervading or far-reaching sight ī yakṣamāṇa equals /iyakṣamāṇa - (fr. iyakṣ - ) q.v ī yivasmfn. (īyivān - , īyuṣī - , īyivat - )(perfect tense parasmE-pada of i - ) one who has gone ī yivasmfn. one who has obtained etc. abalī yas mfn. (Comparative degree ) weaker abalī yastva n. non-predominance, . abdhidvī pā f. earth abdhijī vin m. a fisherman abdhimaṇḍūkī f. the pearl oyster. abdhinagarī f. Name of dvārakā - , the capital of kṛṣṇa - . abdhinavanī taka m. the moon. ābhajanī ya mfn. idem or 'm. one who is to be honoured by a share ' on abhavadī ya mfn. not belonging to your Honour abhavanī ya mfn. what is not to be, what will not be. abhāvanī ya mfn. not to be inferred or contemplated. ābherī f. Name of one of the rāgiṇī - s or modes of music (personified as a female) abhī mfn. fearless abhī ( i - ), abhy -/eti - (Imper. 2. sg. abh/ī hi - ; imperfect tense 3. plural -āyan - ,3. sg. A1. -āyata - ; ind.p. abh/ī tya - ) to come near, approach, go up to or towards (accusative ) etc. ; (with sakāśam - or samīpam - or pārśve - ) idem or '([ ]) or a -bhīr/uṇa - ([ ]), mfn. not terrific.' ; to go along or after (accusative ) etc. ; to enter, join, go over to ; (with a pr. p. ) to begin to, (perf. 3. plural abhī y/uḥ - ) ; to reach, obtain etc. ; to get or fall into (accusative ) etc. ; to come to, fall to one's share (with accusative ) ; (said of the sun) to rise (as if he came nearer;also with abhitarām - [ q.v ] instead of abhi - ) (with astam - ) to set (see abhy -aya - ): Passive voice abhī yate - to be perceived, known : Intensive (1. plural -īmahe - ) to ask, request abhibhavanī ya mfn. to be overcome. abhī cāra m. exorcising, incantation abhī cāra See abhi - car - . abhicaraṇī ya mfn. fit for enchanting or exorcising etc. abhicaraṇī ya mfn. (negative an - - ) commentator or commentary on abhicāraṇī ya mfn. to be enchanted abhī ddha mfn. inflamed abhidhānī f. See sub voce, i.e. the word in the Sanskrit order abhidhānī f. a halter abhidhānī ya mfn. to be named ābhidhānī yaka n. (fr. abhi -dhānīya - ), the characteristic of a noun abhidhī (perf. 1. sg. -dīdhayā - ; parasmE-pada A1. -d/īdhyāna - ) to reflect upon, consider abhidī (Imper. 2. sg. -didīhi - ) to radiate, beam forth or towards abhidī kṣ to consecrate one's self (for a purpose, accusative ) abhiḍī na n. ( ḍī - ), act of flying towards abhidī p to blaze towards : Causal dīpayati - , to cause to shine, make brilliant ; to blaze or shine all round abhī ga mfn. unterrified, abhigī ta mfn. addressed or praised in song abhigī ta n. a song, abhigrahī tṛ mfn. one who seizes abhigṛhī ta mfn. taken hold of, etc. abhigṛhī tapāṇi mfn. having the hands joined abhiharaṇī ya mfn. to be brought near. abhijātī ya in fine compositi or 'at the end of a compound' (f(ā - ). ) abhī jya mfn. idem or 'mfn. to be honoured with sacrifices ' abhī jya m. a god abhī jya See abhi - yaj - . abhī ka mfn. fearless abhī ka mfn. (equals abhika - q.v ), longing after, lustful, libidinous abhī ka m. a lover abhī ka m. a master abhī ka m. a poet abhī ka n. (fr. abhi -añc - ; see /anūka - ), meeting together, collision abhī ka n. (with muc - or 1. as - with ār/e - ) away from, out of (ablative ) abhī ka n. (with verbs expressing defending from, as 3. pā - and uruṣya - ) from (with ablative ) abhī ka n. before (as before midday;with ablative ) ābhī ka n. (fr. abhīka -Name of a ṛṣi - ?),"composed by abhīka - " ([ ]) Name of a sāman - abhī ke ind. in the presence of (genitive case ), near, towards abhikrī to buy for a special purpose abhikṛtvarī f. "producing (diseases)", a female demon abhī kṣ ( īkṣ - ) A1. (imperfect tense 3. dual number -/aikṣetām - ) to look towards (accusative ) abhī kṣṇa mfn. (contr. of abhikṣaṇa - see ), constant, perpetual abhī kṣṇa mfn. in compound for abhīkṣṇam - q.v abhī kṣṇa mfn. presently, at once abhī kṣṇa mfn. very, exceedingly (in compound abhīkṣṇa - - ) ābhī kṣṇa mfn. (fr. abhīkṣṇa - ), repeated, frequent ābhī kṣṇa n. continued repetition. abhī kṣṇam ind. repeatedly, again and again, perpetually, constantly abhī kṣṇaśas ind. constantly ābhī kṣṇya n. continued repetition ābhī la mfn. ( bhī - ), formidable, fearful ābhī la mfn. suffering pain ābhī la n. bodily pain, misfortune ; ([ confer, compare Hibernian or Irish abhe4il,"terrible, dreadful."]) abhilakṣyī kṛtya ind.p. ( 1. kṛ - ), aiming at a mark, directing towards. abhī lāpalap (or abhī -lāpal/ap - ,fr. irreg. Intensive ) mfn. ( lap - ), excessively whimpering (see abhīmoda -m/ud - .) abhilaṣaṇī ya mfn. desirable, to be coveted. abhilī -līyate - , to adhere to, cling to (accusative ) abhilī na mfn. adhering to, clinging to (accusative ) etc. abhilī na mfn. "adhered to", chosen (as a seat by birds or bees) abhī ma mfn. unterrific, causing no fear abhī ma m. Name of viṣṇu - . abhī māna See nir -abhīmāna - . abhī māna See nir -abhīmāna - . abhī mānin m. Name of an agni - abhī mānin See abhi - man - . abhī modamud (or abhī -modam/ud - ,fr. irreg. Intensive ) mfn. ( mud - ), excessively joyful (see abhīlāpa -l/ap - .) abhimukhī f. one of the ten bhūmi - s to be passed by a bodhisattva - , before becoming a buddha - . abhimukhī (for abhimukha - in compound with 1. kṛ - and bhū - ). abhimukhī bhūta mfn. being in presence of or facing abhimukhī bhūta mfn. (said of the fate) being favourable to. abhimukhī karaṇa n. turning the face towards, addressing abhimukhī kṛ to turn the face towards, address ; to cause to turn the face forward, push forward abhinandanī ya mfn. to be acknowledged or applauded abhinavī bhū to become new commentator or commentary on abhī ndh ( indh - ), abh/īdhe - (for nddhe - ) to surround with flames, inflame abhinī (perf. Opt. -ninīyāt - ; Aorist subjunctive 2. sg. -neṣi - ) to conduct towards, bring near etc. ; to represent dramatically, act ; to adduce, quote abhinī ( -ni -i - ), (Imper. -ny/etu - ) to enter into (as in approaching a woman) abhinī la mfn. very black or dark. abhinī lanetratā f. having dark-blue eyes (one of the 32 signs of perfection), . abhinilī yamānaka mfn. ( lī - ), (a bird) lying down in its nest in the presence of (a spectator) abhininī to pour out (water etc.) upon commentator or commentary on ; (ni - nī - .) abhinipī ḍ to press, squeeze, trouble abhinipī ḍita mfn. pained, tormented. abhinī ta mfn. brought near abhinī ta mfn. performed abhinī ta mfn. highly finished or ornamented abhinī ta mfn. fit, proper etc. abhinī ta mfn. equals marṣin - or amarṣin - (? patient or impatient) abhinī ti f. gesture, expressive gesticulation abhinī ti f. friendship, civility abhinī ti persuasion, abhī pa m. or n. (fr. 2. /ap - with abh/i - ; see anūp/a - ), only in compound with abhī pada (varia lectio -pāda - ) m. "whose foot or step is without fear", Name of a ṛṣi - abhī pada abhīpāda See 1. a -bhī - . abhī pāda abhīpada See 1. a -bhī - . abhiparī ta mfn. ( i - ), filled or taken with, seized by (instrumental case ,in compound )