āyudham | indradhanuḥ, indracāpaḥ, śakradhanus, indrāyudham, devāyudham, śakraśarāsanam, meghadhanuḥ, suradhanuḥ, maṇidhanuḥ, vāyuphalam, dhanuṣyam, kauśikāyudham, parāmṛtam  saptavarṇayuktam ardhavṛttaṃ yad varṣākāle ākāśe sūryasya prāṅdiśi dṛśyate। indradhanuṣā varṣākālasya śobhā vardhate।
|
āyudham | vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ  indrasya pradhānaṃ śastram। ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
|