ādityaḥ
mandāraḥ, ādityaḥ
dhārmikagrantheṣu varṇitaḥ ekaḥ devataruḥ।
mandāraḥ indrasya nandanakānane vartate।
ādityaḥ
sūryaḥ, savitā, ādityaḥ , mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
ādityaḥ
devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ , vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ
hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ।
asmin devālaye naikāḥ devatāḥ santi।
ādityaḥ
vāmanaḥ, ādityaḥ
viṣṇoḥ avatāraḥ yaḥ baliṃ vañcayitum abhavat।
baliṃ vāmanena tripadabhūmiḥ yācitā।
ādityaḥ
vikramādityaḥ
ujjainaprāntasya khyātaḥ rājā।
vikramādityena vikramasaṃvatsaraṃ pracālitam।
ādityaḥ
sūryaḥ, sūraḥ, aryamā, ādityaḥ , dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
ādityaḥ
ādityaḥ
devatāviśeṣaḥ।
bhāgavatapurāṇānusāreṇa ādityāḥ dvādaśa।
ādityaḥ
ādityaḥ
aditeḥ apatyam।
ādityānāṃ saṅkhyā vividheṣu pustakeṣu bhinnā eva likhitā asti।
ādityaḥ
ādityaḥ
dvādaśamātrāṇāṃ chandoviśeṣaḥ।
idaṃ padyam ādityasya uttamam udāharaṇam asti।
ādityaḥ
ādityaḥ
devatāviśeṣaḥ - divyamaṇḍalasya saptadevatāḥ ।
ādityasya varṇanam ṛgvede vartate
ādityaḥ
ādityaḥ
nakṣatraviśeṣaḥ ।
ādityaḥ cāndranakṣatreṣu saptamaḥ vartate
ādityaḥ
śakrādityaḥ
ekaḥ rājā ।
śakrādityasya varṇanaṃ bauddhasāhitye asti
ādityaḥ
kuvalayādityaḥ , kuvalayāpīḍaḥ
ekaḥ rājaputraḥ ।
kuvalayādityasya varṇanaṃ rājataraṅgiṇyāṃ prāpyate
ādityaḥ
śilādityaḥ
ekaḥ rājā ।
śilādityasya ullekhaḥ śatruñjaya-māhātmye asti
ādityaḥ
prakāśādityaḥ
ekaḥ lekhakaḥ ।
kośe prakāśādityaḥ varṇitaḥ asti
ādityaḥ
prādityaḥ
dvau rājaputrau ।
bauddhasāhitye prādityau varṇitau
ādityaḥ
kuvalayādityaḥ , kuvalayāpīḍaḥ
ekaḥ rājaputraḥ ।
kuvalayādityasya varṇanaṃ rājataraṅgiṇyāṃ prāpyate
ādityaḥ
kṣemādityaḥ
ekaḥ puruṣaḥ ।
kṣemādityasya varṇanaṃ kośe vartate
ādityaḥ
śriyādityaḥ
ekaḥ puruṣaḥ ।
śriyādityasya ullekhaḥ koṣe asti
ādityaḥ
brahmādityaḥ , brahmārkaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ brahmādityaḥ nirdiṣṭaḥ
ādityaḥ
kṣemādityaḥ
ekaḥ puruṣaḥ ।
kṣemādityasya varṇanaṃ kośe vartate
ādityaḥ
manukulādityaḥ
ekaḥ rājā ।
kośeṣu manukulādityaḥ ullikhitaḥ
ādityaḥ
karmādityaḥ
ekaḥ rājā ।
karmādityasya ullekhaḥ koṣe asti
ādityaḥ
udayādityaḥ
puruṣanāmaviśeṣaḥ ।
udayādityaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe asti
ādityaḥ
indrādityaḥ
ekaḥ puruṣaḥ ।
indrādityasya ullekhaḥ koṣe asti
ādityaḥ
āśādityaḥ
ekaḥ ṭīkākāraḥ ।
āśādityasya ullekhaḥ koṣe asti
ādityaḥ
candrādityaḥ
ekaḥ rājaputraḥ ।
candrādityasya varṇanaṃ kathāsaritsāgare vartate